समाचारं

TSMC, सहसा !

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

नमस्कारः सर्वेभ्यः, अद्यतनस्य विपण्यस्थितेः संक्षिप्तसमीक्षा।

एकः भागः निम्नतरं उद्घाट्य उच्चतरं गच्छति

१८ जुलै दिनाङ्के त्रयः प्रमुखाः सूचकाङ्काः न्यूनतया उद्घाटिताः, उच्चतरं च गतवन्तः । शङ्घाई स्टॉक सूचकाङ्कः अपराह्णे वर्धमानः लालः च अभवत्, ChiNext सूचकाङ्कः १% अधिकं वर्धितः, शङ्घाई कम्पोजिट् ५० तथा CSI 300 इत्येतयोः द्वयोः अपि क्रमशः ८ सकारात्मकाः अभिलेखाः अभवन्! समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.४८%, शेन्झेन्-घटकसूचकाङ्के ०.५%, चिनेक्स्ट्-सूचकाङ्के च १.२५% वृद्धिः अभवत् ।



चीन मोबाईल तथा यांगत्ज़े इलेक्ट्रिक पावर पुनः अभिलेख उच्चतमं स्तरं प्राप्तवन्तौ!



CATL ४% अधिकं वर्धितम् ।


अपराह्णे अर्धचालकक्षेत्रं वर्धितम्, प्रकाशशिलालेखनयन्त्राणि, प्रकाशप्रतिरोधकयन्त्राणि च इत्यादीनि अवधारणाभण्डाराः सामूहिकरूपेण उद्भूताः । ताइजी टेक्नोलॉजी, सिन्युआन् माइक्रो, शङ्घाई बेलिंग इत्यादीनां महती वृद्धिः अभवत् ।


औद्योगिकमातृयन्त्राणि अपराह्णे सुदृढाः अभवन्, यत्र किङ्घाई हुआडिङ्ग्, हुआडोङ्ग् हेवी मशीनरी च सीधीरेखायां स्वस्य सीलिंगप्लेट् उत्थापितवन्तौ, यदा तु तनाका सेइकी, हुआझोङ्ग सीएनसी, हुआडोङ्ग सीएनसी, हुआचेन् उपकरणम् इत्यादयः सर्वे अधिकं उच्छ्रिताः अभवन्


हाङ्गकाङ्ग-समूहस्य दृष्ट्या नोङ्ग्फु-वसन्तस्य ७% वृद्धिः अभवत् ।

नोङ्गफु स्प्रिंगस्य पुरातनः प्रतिद्वन्द्वी वाहाहा अद्य ध्यानं आकर्षितवान्! १८ जुलै दिनाङ्के वाहाहा-नगरस्य वरिष्ठकर्मचारिपरिवर्तनस्य, उपाध्यक्षस्य ज़ोङ्ग-फुलि-इत्यस्य त्यागपत्रस्य च स्क्रीनशॉट्-इत्येतत् अन्तर्जाल-माध्यमेन बहुधा प्रसारितम् । चित्रे दृश्यते यत् यतः केचन भागधारकाः ज़ोङ्ग फुली इत्यस्य वाहाहा समूहस्य प्रबन्धनस्य तर्कसंगततायाः विषये प्रश्नं कृतवन्तः, तस्मात् सा १५ जुलैतः आरभ्य वाहाहा समूहस्य उपाध्यक्षत्वेन महाप्रबन्धकत्वेन च स्वपदात् राजीनामा दातुं निश्चयं कृतवती, ततः परं परिचालनेषु प्रबन्धनेषु च भागं न लप्स्यते।


टीएसएमसी इत्यस्य द्वितीयत्रिमासे लाभः वर्धते

१८ जुलै दिनाङ्के वैश्विकचिप् फाउण्ड्री-विशालकायः टीएसएमसी इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनस्य घोषणा कृता ।

ताइवान अर्धचालकविनिर्माणकम्पन्योः द्वितीयत्रिमासिकपरिणामाः विश्लेषकाणां उच्चापेक्षां पराजितवन्तः, यस्याः सहायता विश्वे कृत्रिमबुद्धौ वर्धमानेन निवेशेन अभवत्। तेषु टीएसएमसी इत्यस्य राजस्वं ४०% वर्धमानं ६७३.५१ अरब एनटी डॉलर (२०.८२ अब्ज अमेरिकी डॉलर) यावत् अभवत्, यत् शुद्धलाभः वर्षे वर्षे ३६% वर्धितः २४७.८ अरब एनटी डॉलर इति अपेक्षा अस्ति २३५ अरब डॉलर।

२०२२ तमस्य वर्षस्य अन्ते कृत्रिमबुद्धेः उन्मादस्य उदयात् आरभ्य TSMC इत्यस्य शेयरमूल्यं आकाशगतिम् अवाप्तवान्, सर्वकालिकस्य उच्चतमस्य श्रृङ्खलां च प्राप्तवान्, तथा च कम्पनीयाः विपण्यमूल्यं अपि संक्षेपेण अमेरिकी-डॉलर्-१ खरब-अङ्कं अतिक्रान्तवान् एनवीडिया चिप्स् इत्यस्य माङ्गल्याः TSMC इत्यस्य परिणामानां समर्थनं जातम्, स्मार्टफोन-विपण्यं तु पुनः स्वस्थतां प्राप्नोति ।

टीएसएमसी इत्यनेन उक्तं यत् तृतीयत्रिमासिकव्यापारस्य समर्थनं सशक्तस्मार्टफोनेन कृत्रिमबुद्धिसम्बद्धेन च माङ्गल्या भविष्यति, अस्मिन् वर्षे च सशक्तवृद्धिवर्षं भविष्यति। २०२४ तमे वर्षे चिप् फाउण्ड्री-व्यापारस्य वृद्धिः प्रायः १०% भविष्यति ।

गतरात्रौ, Nasdaq Composite Index, यस्मिन् प्रौद्योगिकी-स्टॉक-प्रधानः अस्ति, तस्य 2.8% न्यूनता अभवत्, यत् 2022 तमस्य वर्षस्य दिसम्बर-मासस्य अनन्तरं तस्य बृहत्तमं एकदिवसीय-क्षयम् अस्थापयत् ।अमेरिकी-समूहस्य "सप्तभगिनीनां" शेयर-मूल्यानां न्यूनतायाः कारणात् अनुक्रमणिका । इदानीं डाउ जोन्स औद्योगिकसरासरी ०.६% वर्धित्वा नूतनं उच्चतमं स्तरं प्राप्तवान् । अनेके अस्मिन् वर्षे सर्वाधिकं लाभं प्राप्तानां स्टॉकानां धारणं न्यूनीकृतवन्तः, तस्य स्थाने लघुमध्यम-आकारस्य कम्पनीनां भागं क्रीणन्ति येषां उपरि प्रचण्डः आघातः अभवत् परन्तु व्याजदरेषु कटौतीयाः लाभः अपेक्षितः अस्ति तदतिरिक्तं निवेशकाः अत्यल्पमूल्याङ्किताः इव दृश्यमानेषु स्टॉकेषु सञ्चिताः अभवन् । ऊर्जा, वित्तीय, स्थावरजङ्गमकम्पनीनां शेयर्स् सर्वेषां लाभः अभवत् ।


टीएसएमसी इत्यस्य परिणामानां अनन्तरं नास्डैकस्य वायदा बाजारात् पूर्वं वर्धितः।


TSMC इत्यस्य अमेरिकी-समूहस्य मूल्यं विलम्बेन व्यापारे ४% अधिकं वर्धितम् ।