समाचारं

हुवावे पुरा 70 श्रृङ्खला सीमितसमयस्य छूटं प्रारभते: 1,000 युआन् छूटपर्यन्तं

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १८ जुलै दिनाङ्के ज्ञातं यत् ग्रीष्मकालीनावकाशः स्मार्टफोन इत्यादीनां उपभोक्तृविद्युत्पदार्थानाम् विक्रयणस्य चरमऋतुः अस्ति ये छात्राः हुवावे मोबाईलफोनस्य विषये चिन्तिताः सन्ति तेषां कृते अद्य सुसमाचारः अस्ति अस्मिन् वर्षे एप्रिलमासे विमोचिता नूतना हुवावे पुरा ७० श्रृङ्खला शीघ्रमेव ग्रीष्मकालीनप्रचाराः प्रारभन्ते, येन प्राधान्यक्रयणनीतीनां श्रृङ्खला उद्घाटिता।


विशेषतः, Huawei Pura 70 श्रृङ्खलाया: मोबाईलफोनाः अधुना क्रेतुं शक्यन्ते, तथा च, भवान् 1,000 युआन् पर्यन्तं छूटं भोक्तुं शक्नोति उदाहरणार्थं, Huawei Pura 70 Ultra 16GB+512GB संस्करणस्य मूलतः मूल्यं 9,999 युआन् अस्ति, तथा च तस्य कालखण्डे केवलं 8,999 युआन् अस्ति ग्रीष्मकालीन प्रचार अवधि। Huawei Pura 70 Pro+ 16GB+512GB संस्करणस्य मूलमूल्यं 7999 युआन् अस्ति।


अस्मिन् वर्षे एप्रिल-मासस्य १८ दिनाङ्के हुवावे-पुरा ७० अल्ट्रा, हुवावे-पुरा ७० प्रो च आधिकारिकतया पायनियर-कार्यक्रमस्य माध्यमेन प्रक्षेपणं कृतम्, यदा तु हुवावे-पुरा७० प्रो+, हुवावे-पुरा ७० च २२ अप्रैल-दिनाङ्के पायनियर-कार्यक्रमस्य माध्यमेन प्रक्षेपणं कृतम् इदं हुवावे-संस्थायाः पुरा-श्रृङ्खलायां प्रथमं उत्पादम् अस्ति, तस्य प्रक्षेपणात् आरभ्य उत्तम-प्रदर्शनस्य, डिजाइनस्य च कारणेन हॉट्केक्-वत् विक्रयणं भवति हुवावे इत्यस्य अन्तः सूत्राणां अनुसारं १६ जुलैपर्यन्तं हुवावे इत्यस्य पुरा ७० श्रृङ्खलायाः प्रेषणं पी६० श्रृङ्खलायाः तुलने वर्षे वर्षे १२५% वर्धितम्, येन ज्ञायते यत् एषा मॉडल् श्रृङ्खला उपभोक्तृभिः अतीव प्रियः अस्ति

तस्मिन् एव काले तियानफेङ्ग सिक्योरिटीज इत्यस्य सुप्रसिद्धः टीएमटी विश्लेषकः मिंग-ची कुओ इत्यनेन अपि सूचितं यत् २०२३ तमे वर्षे हुवावे पी६० श्रृङ्खलायाः अनुमानितं प्रेषणमात्रा ४०-५० लक्षं यूनिट् अस्ति, यदा तु हुवावे पुरा इत्यस्य अनुमानितं प्रेषणस्य मात्रा अस्ति २०२४ तमे वर्षे ७० श्रृङ्खला १३ मिलियन-१५ मिलियन यूनिट् अस्ति, यत् वर्षे वर्षे प्रायः २३०% वृद्धिः अस्ति ।

विश्लेषकसंस्थायाः TechInsights इत्यस्य आँकडानुसारं गतवर्षस्य Mate 60 Pro श्रृङ्खला चीनदेशे 5 मासानां अन्तः (अगस्ततः दिसम्बर 2023 यावत्) 6.2 मिलियन यूनिट् निर्यातितवती; २०२४ तमे वर्षे एककोटिभ्यः अधिकानि यूनिट्-पत्राणि निर्यातयितुं । तस्मिन् एव काले चीनदेशे हुवावे-कम्पन्योः स्मार्टफोन-शिपमेण्ट् २०२४ तमे वर्षे ५ कोटि-यूनिट्-अधिकं भविष्यति, तस्य विपण्यभागः २०२३ तमे वर्षे १२% तः २०२४ तमे वर्षे १९% यावत् महत्त्वपूर्णतया वर्धते, चीनीय-विपण्ये पुनः शीर्षस्थानं प्राप्स्यति


तदतिरिक्तं, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे (Q1) मार्केट-शोध-सङ्गठनस्य IDC-इत्यस्य नवीनतम-घरेलु-स्मार्टफोन-आँकडानां अनुसारं अस्मिन् वर्षे Q1-मध्ये मार्केट्-शेयर-मध्ये Honor, Huawei, OPPO च शीर्षत्रयेषु स्थानेषु स्थानं प्राप्तवन्तः, यत्र Huawei-इत्यस्य मार्केट-भागः वर्धते 110% समन्वयितदरेण , द्रुततमः अस्ति । तस्मिन् एव काले एजेन्सी भविष्यवाणीं करोति यत् अस्मिन् वर्षे हुवावे-कम्पन्योः मोबाईल-फोनस्य प्रेषणं प्रायः ६ कोटितः ६५ मिलियन-पर्यन्तं भविष्यति, २०२५ तमे वर्षे च ८ कोटितः ९ कोटिपर्यन्तं तीव्रगत्या वर्धते इति अपेक्षा अस्ति इदं स्पष्टतया हुवावे पुरा ७० श्रृङ्खलायाः उष्णविपण्यप्रदर्शनात् अविभाज्यम् अस्ति ।


इदमपि ज्ञातव्यं यत् जूनमासस्य २१ दिनाङ्के हुवावे विकासकसम्मेलने (HDC2024) Huawei इत्यनेन HarmonyOS NEXT इति प्रणाली प्रारब्धवती, या अन्तः बहिः पूर्णतया स्वयमेव विकसिता अस्ति तथा च स्वतन्त्रतया नियन्त्रणीयम् अस्ति, अर्थात् "शुद्ध-रक्तयुक्तः Harmony" इति चीनस्य स्वतन्त्रसंशोधनं प्रचालनप्रणालीविकासे च प्रमुखा सफलता।

अस्मिन् वर्षे अगस्तमासे हुवावे इत्यस्य Pura 70 श्रृङ्खला प्रथमानि मॉडल् भविष्यन्ति येषां HarmonyOS NEXT Beta संस्करणस्य अपडेट् प्राप्तं भविष्यति, Huawei Mate 60 श्रृङ्खला, Mate X5 श्रृङ्खला, Pocket 2 श्रृङ्खला च सह २०२४ तमे वर्षे चतुर्थे त्रैमासिके पुरा ७० श्रृङ्खला, हुवावे मेट् ६० श्रृङ्खला, मेट् एक्स५ श्रृङ्खला, पोकेट् २ श्रृङ्खला च आधिकारिकसंस्करणे अद्यतनीकरणं कर्तुं शक्यते ।

Huawei इत्यस्य Pura 70 श्रृङ्खला सम्प्रति ग्रीष्मकालीनप्रचारस्य लाभस्य च स्वागतं कुर्वती अस्ति इति विचार्य, ये उपयोक्तारः HarmonyOS NEXT प्रणालीं प्रयतितुं उत्सुकाः सन्ति, तेषां कृते अधुना Huawei Pura 70 श्रृङ्खलायाः मोबाईलफोनस्य क्रयणस्य उत्तमः समयः अस्ति।