समाचारं

एच् एम डी इत्यनेन स्काईलाइन् मोबाईल् फ़ोनः विमोचितम् : ६.५-इञ्च् स्क्रीन्, स्नैपड्रैगन ७s Gen 2 चिप्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १८ जुलै दिनाङ्के प्रकाशितं यत् एच् एम डी इत्यनेन अद्य आधिकारिकतया स्काईलाइन् मोबाईल् फ़ोनः विमोचितः।अस्य बाह्यविन्यासः नोकिया एन ९ मोबाईलफोनस्य स्मरणं जनयिष्यति ।


मरम्मतीय

यन्त्रं मरम्मतकार्यं प्रति केन्द्रितं भवति यत् उपयोक्तारः १० निमेषेषु भग्नपर्दे वा बैटरी वा मरम्मतं कृत्वा प्रतिस्थापयितुं शक्नुवन्ति। स्काईलाइनस्य पृष्ठकवरं एकं पेचम् अपसारयित्वा सहजतया उद्घाटयितुं शक्यते, येन उपयोक्तारः शीघ्रं दरारयुक्तं पटलं, मोचितं चार्जिंग-पोर्टं वा मानक-उपकरण-किट्-इत्यस्य उपयोगेन बैटरी-प्रतिस्थापनं कर्तुं वा शक्नुवन्ति

पट

Skyline इत्यत्र Full HD+ रिजोल्यूशनयुक्तं 6.5-इञ्च् OLED स्क्रीन्, 144 Hz पर्यन्तं रिफ्रेश रेट्, 1,000 निट् इत्यस्य शिखरप्रकाशः, अग्रे 50-मेगापिक्सेल-पञ्च्-होल्-अग्र-कॅमेरा च उपयुज्यते


संसाधकः

अयं फ़ोन् मध्यस्तरीयः स्नैपड्रैगन 7s Gen2 प्रोसेसर इत्यनेन चालितः अस्ति तथा च 256GB पर्यन्तं भण्डारणस्थानं 12GB रैम च प्राप्यते ।

कॅमेरा

धडस्य पृष्ठभागे त्रीणि कॅमेरा-यंत्राणि सन्ति, यथा १०८ मेगापिक्सेलस्य मुख्यकॅमेरा (OIS सह), १३ मेगापिक्सेलस्य अल्ट्रा-विड्-एङ्गल्-कॅमेरा, ५० मेगापिक्सेलस्य २x टेलीफोटो-कॅमेरा (४x जूम् पर्यन्तं प्रदाति) च

एच् एम डी एआइ प्रौद्योगिक्याः उपयोगं करोति, तस्य एआइ कैप्चर फ्यूजन इत्यनेन च फोटोनां विवरणं अधिकतमं कर्तुं शक्यते ।

कस्टम् बटन् सह आगच्छति

एप्स्, फीचर्स् च शीघ्रं प्राप्तुं पार्श्वे अनुकूलनीयं बटन् अस्ति ।

जीवनस्य समर्थनं कुर्वन्तु

अस्मिन् फ़ोने एण्ड्रॉयड् १४ ऑपरेटिंग् सिस्टम् चालयति, तत्र २ ऑपरेटिंग् सिस्टम् अपडेट्, ३ वर्षाणां सुरक्षापैच् च प्राप्स्यति ।

विशेषविशेषता

अस्मिन् दूरभाषे Detox मोड् अपि अस्ति, यत् उपयोक्तारः सूचनाः, सामाजिकजालपुटेषु प्रवेशं च सीमितं कर्तुं शक्नुवन्ति ।

बैटरी आयुः

यन्त्रं 4600mAh बैटरी युक्तम् अस्ति अधिकारी दावान् करोति यत् बैटरी आयुः 48 घण्टाः यावत् भवितुम् अर्हति तथा च 15WQi2 वायरलेस् चार्जिंग् समर्थयति।

वर्ण

दूरभाषस्य वर्णः गुलाबी (सम्भवतः बार्बी इत्यनेन सह सहकार्यम्) अथवा कृष्णवर्णः भवितुम् अर्हति ।



विक्रयमूल्यम्

एच् एम डी स्काईलाइन् इत्यस्य मूल्यं €४९९ / $४९९ / £३९९ भविष्यति, अगस्तमासात् आरभ्य उपलभ्यते ।

IT Home अधिकानि प्रचारचित्राणि निम्नलिखितरूपेण संलग्नं करोति।