समाचारं

अस्मिन् वर्षे CIFIT इति कार्यक्रमः सितम्बरमासे ज़ियामेन्-नगरे आयोजितः भविष्यति, यत्र कृत्रिमबुद्धि-आदिक्षेत्रेषु वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-उपार्जनानि प्रदर्शयितुं शक्यन्ते |.

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयनिवेशसहकार्यं प्रवर्धयित्वा औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतां सुचारुतां च निर्वाहयित्वा विश्व-अर्थव्यवस्थायाः पुनरुत्थाने विकासे च योगदानं भविष्यति |.

१७ जुलै दिनाङ्के निवेशव्यापारस्य २४ तमे चीन-अन्तर्राष्ट्रीयमेला (अतः परं "CIFIT" इति उच्यते) आयोजकसमित्या ग्वाङ्गझौ-नगरे विशेषप्रचारसभा आयोजिता, यत्र हङ्गरी, जर्मनी, संयुक्तराज्यसंस्था, यूनाइटेड् किङ्ग्डम्, पाकिस्तान, स्पेन, रूस इत्यादयः अस्मिन् कार्यक्रमे प्रायः शतं विदेशेषु अतिथयः उपस्थिताः आसन्, येषु ४३ देशानाम्, गुआङ्गझौ-नगरस्य क्षेत्राणां च महावाणिज्यदूतावासानाम्, आधिकारिकनिवेशसंस्थानां, व्यापारसङ्घस्य च प्रतिनिधिभिः सह भागः आसीत्


चित्र स्रोतः CIFIT आयोजन समिति

इदं CIFIT ८ सितम्बर् तः ११ पर्यन्तं फुजियान् प्रान्तस्य ज़ियामेन्-नगरे भविष्यति । अस्मिन् वर्षे CIFIT इत्यस्य अतिथिदेशः हङ्गरीदेशः अभवत् ।

अस्मिन् वर्षे CIFIT "विश्वं संयोजयति निवेशः" इति वार्षिकविषयरूपेण गृह्णाति, वैश्विकविकासपरिकल्पनानि कार्यान्वयति, औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतां सुचारुतां च निर्वाहयितुम् केन्द्रीक्रियते, विश्व-अर्थव्यवस्थायाः पुनर्प्राप्ति-विकासाय च द्विपक्षीयनिवेशं प्रवर्धयति सम्मेलनं त्रयः विषयगतमण्डपेषु विभक्तं भविष्यति: निवेशप्रवर्धनं, औद्योगिकनवाचारं विकासं च, परियोजनापुञ्जगोदीं च एतत् विभिन्नदेशानां क्षेत्राणां च विकाससाधनानां निवेशवातावरणस्य च प्रदर्शने, तथैव चीनस्य विभिन्नभागेषु च केन्द्रीक्रियते कृत्रिमबुद्धिः, सूचनाप्रौद्योगिकी, नवीनशक्तिः नवीनसामग्री च, तथा च पारिस्थितिकीविज्ञानं पर्यावरणसंरक्षणं, जैवचिकित्सा, आपूर्तिशृङ्खला इत्यादिषु क्षेत्रेषु वैज्ञानिकप्रौद्योगिकीनवाचार उपलब्धयः उन्नतप्रयोगपरिदृश्यानि च।

नवीन ऊर्जा इत्यादिषु प्रमुखक्षेत्रेषु द्विपक्षीयनिवेशः अस्मिन् वर्षे CIFIT इत्यस्य महत्त्वपूर्णविषयेषु अन्यतमः अस्ति ।

ग्वाङ्गझौ-नगरे हङ्गरी-देशस्य महावाणिज्यदूतः हुआ पेइडे चाइना बिजनेस न्यूज-सञ्चारमाध्यमेन साक्षात्कारे उक्तवान् यत् बैटरी-निर्माणं, विद्युत्-वाहनस्य, पार्ट्स्-उत्पादनं च चीन-हङ्गरी-देशयोः सहकार्यस्य प्रमुखक्षेत्राणि सन्ति। हङ्गरीदेशः विद्युत्वाहनक्षेत्रस्य परितः उद्योगं, शिक्षाशास्त्रं, अनुसन्धानं च एकीकृत्य पूर्णं औद्योगिकशृङ्खलापारिस्थितिकीतन्त्रं निर्मातुम् आशास्ति, यस्मिन् चीनीयवित्तपोषिताः उद्यमाः महत्त्वपूर्णां भूमिकां निर्वहन्ति। नूतन ऊर्जा-अन्यक्षेत्रेषु चीन-वित्तपोषिताः बहवः प्रमुखाः कम्पनयः हङ्गरी-देशे निवेश-परियोजनानि प्रारब्धवन्तः । उदाहरणार्थं, BYD इत्यनेन यूरोपे Szeged इत्यत्र स्वस्य नूतनस्य ऊर्जायात्रीकारस्य कारखानस्य निर्माणस्य घोषणा कृता; न्यिरग्यहाजा इत्यादिषु यूरोपः ।

तस्मिन् एव काले चीन-वित्तपोषित-उद्यमानां "बहिः गमनम्" विभिन्नस्थानात् नीतिसमर्थनात् अविभाज्यम् अस्ति । अस्मिन् वर्षे CIFIT इत्यस्य अतिथिप्रान्तं Zhejiang इत्येतत् उदाहरणरूपेण गृहीत्वा स्थानीयसर्वकारः वैश्विक औद्योगिकशृङ्खलायाः एकीकृतविकासे भागं ग्रहीतुं प्रान्ते निजीउद्यमानां समर्थनं मार्गदर्शनं च कुर्वन् अस्ति, "पायलट् एक्शन" इति कार्यान्वयनार्थं निजी उद्यमानाम् प्रचारं करोति, तथा च निजीउद्यमान् वैश्विकविन्यासविकासाय प्रोत्साहयन्। झेजियांग-प्रान्तीय-वाणिज्यविभागस्य द्वितीयस्तरीयनिरीक्षकः हू बिन् इत्यनेन परिचयः कृतः यत् झेजियांङ्ग-संस्थायाः दक्षिण-आफ्रिका-देशस्य संयुक्त अरब-अमीरात्-देशे, अमेरिका-देशे, जापान-देशे, जर्मनी-देशे, सिङ्गापुरे, चीन-देशस्य हाङ्गकाङ्ग-देशे च ७ विदेशेषु वाणिज्यिक-प्रतिनिधिकार्यालयाः स्थापिताः सन्ति , तथा च प्रतिनिधित्वकार्यालयानाम् , विदेशेषु आर्थिकव्यापारसहकार्यक्षेत्रेषु तथा च सम्बन्धितव्यापारसङ्घटनानाम् निवेशप्रवर्धनसंस्थानां च माध्यमेन अन्तर्राष्ट्रीयऔद्योगिकसहकारनिकुञ्जैः सह सहकार्यं सुदृढं कृतवान् यत् घरेलुविदेशीयपार्कयोः मध्ये अन्तरक्रियाशीलविनिमयं परियोजनागोदीं च प्रवर्धयति।

“बहिः गच्छन्” अस्माकं “प्रवेशः” अपि आवश्यकः अस्ति । झेजियांगं उदाहरणरूपेण गृहीत्वा, प्रान्तः वर्तमानस्य CIFIT इत्यस्य समये बहुराष्ट्रीयकम्पनी डॉकिंग् तथा आदानप्रदानसभायाः स्थापनां करिष्यति सभायां भागं गृह्णन्तु, तथा च व्यावसायिकवातावरणं प्रवर्धयितुं केचन प्रान्ताः नगराणि च चयनं कुर्वन्तु, औद्योगिकविन्यासस्य परिचयं कुर्वन्तु तथा च झेजियांग-नगरे अपस्ट्रीम-डाउनस्ट्रीम-औद्योगिकशृङ्खलानां विकासे सहायतार्थं निवेशनीतीः साझां कुर्वन्तु इति विषये ध्यानं ददति।

इदं CIFIT विदेशीय-निवेशित-उद्यमानां कृते गोलमेज-समागमं, गुलाङ्ग्यु-रात्रौ, 2024 वैश्विक-विशेष-आर्थिक-क्षेत्र-गठबन्धन-आदान-प्रदान-समागमः, राष्ट्रिय-आर्थिक-विकास-क्षेत्रस्य अन्तर्राष्ट्रीय-सहकार-उद्यान-विनिमय-समागमः, "चीन-देशे निवेशः"-श्रृङ्खला-क्रियाकलापानाम्, तथा च चीन-अमेरिका-प्रान्तीय-आदान-प्रदान-समागमं करिष्यति राज्यस्य आर्थिकव्यापारसहकार्यं आदानप्रदानं च तथा च अन्तर्राष्ट्रीयनिवेशप्रवर्धनक्रियाकलापानाम् एकां श्रृङ्खला, तथा च "चीनविदेशीयनिवेशसांख्यिकीयबुलेटिन् २०२४", "चीनवित्तपोषित उद्यमानाम् देशविकासप्रतिवेदनम्", तथा "चीनद्विपक्षीयनिवेशप्रतिवेदनम्" इत्यादीनां प्रतिवेदनानां प्रकाशनं कृतम् २०२४" । अस्मिन् एव काले सिफिट् २०२४ तमस्य वर्षस्य अन्तर्राष्ट्रीयनिवेशमञ्चः, आपूर्तिशृङ्खलासहकार्यनवाचारसम्मेलनं च इत्यादीनि कार्याणि अपि आयोजयिष्यति