समाचारं

मीडिया : ज़ोङ्ग फुली इत्यनेन अद्यापि हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्य भागाः न गृहीताः।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के वाहाहा समूहस्य उपाध्यक्षस्य ज़ोङ्ग फुलि इत्यस्य त्यागपत्रं अन्तर्जालमाध्यमेन प्रसारितम् । अस्य प्रतिक्रियारूपेण सिन्हुआ वित्तसंस्थायाः १८ जुलै दिनाङ्के दूरभाषेण वाहाहा इत्यस्मै पृष्टं, परन्तु अद्यापि तस्य प्रतिक्रिया नासीत् ।

Tianyancha App इत्यस्य अनुसारं Hangzhou Wahaha Group Co., Ltd Shangcheng जिला सांस्कृतिक तथा वाणिज्यिक पर्यटन निवेश समूह कं, लिमिटेड, Zong Qinghou, तथा Hangzhou Wahaha समूह कं, लिमिटेड तृणमूल ट्रेड यूनियन संयुक्त समिति (कर्मचारि स्टॉक स्वामित्व समिति) 46%, 29.4%, तथा 24.6% भागों के धारण करें क्रमशः ज़ोङ्ग किङ्ग्हो वाहाहा इत्यस्य द्वितीयः बृहत्तमः भागधारकः अस्ति । जाँचया ज्ञातं यत् हांगझौ शांगचेङ्ग जिला सांस्कृतिक, वाणिज्यिक तथा पर्यटन निवेश होल्डिंग समूह कं, लिमिटेड शांगचेंग जिला राज्य स्वामित्व वाली पूंजी संचालन समूह कं, लिमिटेड के पूर्ण स्वामित्व वाली सहायक कंपनी है, या जिला वित्त द्वारा 100% नियन्त्रित है ब्यूरो।


अन्तिमेषु वर्षेषु ज़ोङ्ग फुली क्रमेण वाहाहा समूहस्य व्यवसाये गभीरं कृतवान् । ज़ोङ्ग फुली अप्रैल २०१८ तः वाहाहा समूहस्य ब्राण्ड् जनसम्पर्कविभागस्य निदेशकरूपेण कार्यं कृतवान् अस्ति ।मार्च २०२० तः ज़ोङ्ग फुली वहाहा समूहविक्रयकम्पनीयाः उपमहाप्रबन्धकरूपेण अपि कार्यं कृतवान् २०२३ तमस्य वर्षस्य एप्रिलमासे हाङ्गझौ वाहाहा वेरी कोला बेवरेज् कम्पनी लिमिटेड् इत्यत्र औद्योगिकव्यापारिकपरिवर्तनं जातम्, ततः ज़ोङ्ग फुली इत्यस्य निदेशकरूपेण योजितः ।

उल्लेखनीयं यत्,ज़ोङ्ग फुलि इत्यनेन सम्प्रति हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्य भागाः न गृहीताः ।

अस्मिन् वर्षे फेब्रुवरी-मासस्य २५ दिनाङ्के वाहाहा-समूहस्य संस्थापकः अध्यक्षश्च ज़ोङ्ग् किङ्ग्हो इत्यस्य ७९ वर्षे निधनम् अभवत् ।