समाचारं

"द फेरी" इति चलच्चित्रस्य पटकथागोष्ठी ग्वाङ्गझौ-नगरे आयोजिता

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नन्दू न्यूज संवाददाता वू फेंगसी अद्यैव गुआङ्गडोङ्ग-प्रान्तीय-चलच्चित्र-ब्यूरो-संस्थायाः चलच्चित्रस्य पटकथा "द फेरी" इत्यस्य परितः "गुआङ्गडोङ्ग-चलच्चित्र-स्क्रिप्ट्-गोष्ठी" आयोजिता, यत्र चलच्चित्र-दूरदर्शन-उद्योगस्य, चिकित्साक्षेत्रस्य च विशेषज्ञाः सभायां उपस्थिताः भवितुं रचनात्मक-दलेन सह संवादं कर्तुं च आमन्त्रिताः



"द फेरी" इति पटकथायां टोङ्ग युहुई इत्यादयः मानवाङ्गदानसमन्वयकाः कथं बहुविधकठिनताः अतिक्रम्य संचारस्य समन्वयस्य च माध्यमेन अन्येषां जीवनं रक्षन्ति इति कथां कथयति सामान्यतया अङ्गप्रत्यारोपणस्य कठोरसमयसीमाः सन्ति हृदयं ६ घण्टाभ्यः अधिकं न भवितुम् अर्हति, यकृत् च १२ घण्टाभ्यः अधिकं न भवितुम् अर्हति... अङ्गदानसमन्वयकानां अस्तित्वं "जीवनमृत्युनौकायानचालकानाम्" एतादृशः समूहः अस्ति ये रिले निर्मान्ति जीवनस्य ।

"एतेषां जनानां कथाः अश्रुपूर्णाः रोचकाः च सन्ति।" सहभागिनः विशेषज्ञाः कथानकं, विपण्यं, प्रचारं च इत्यादिभिः भिन्नदृष्टिकोणात् सुझावम् अयच्छन् । निर्देशकः झाङ्ग वेई, पटकथालेखकः चेन् रुइरुई, निर्माता वु क्षियाओयुन् च चर्चायां भागं गृहीतवन्तः । झाङ्ग वेइ इत्यनेन व्यक्तं यत् सः आशास्ति यत् चलच्चित्रस्य माध्यमेन अधिकाः जनाः अङ्गदानसमन्वयकस्य कार्यं अवगमिष्यन्ति इति।

अचिरेण समये "द फेरी" इत्यस्य प्रक्षेपणं भविष्यति इति अवगम्यते । अस्य चलच्चित्रस्य निर्माणं शेन्झेन् हुआहाओ फिल्म एण्ड टेलिविजन कम्पनी लिमिटेड् इत्यनेन कृतम् अस्ति निर्देशकः झाङ्ग वेई इत्यनेन "एम्पटी नेस्ट्" तथा "द फोटोग्राफर" इत्यादीनां कृतीनां निर्देशनं कृतम् अस्ति पञ्च एक" 11 वीं गुआंगडोंग प्रान्त आध्यात्मिक सभ्यता निर्माण अभियांत्रिकी" पुरस्कार।