समाचारं

नूतनगृहे फर्निचरं स्थापयित्वा यस्मिन् गृहे अहं सर्वाधिकं सन्तुष्टः अस्मि तत् एतावत् सुन्दरं यत् सूर्येण सह स्कन्धं स्कन्धं स्थातुं शक्नोति!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहस्य अलङ्कारः जटिलः नास्ति, सुन्दरः लम्बितः छतः च न कृतः, परन्तु प्लास्टररेखाः कृताः, भित्तिः चित्रितः, वालपेपरः च कृतः, समग्रप्रभावेण अहं सर्वथा सन्तुष्टः अस्मि

विन्यासः एतादृशः अस्ति।



एतत् सम्पूर्णं सभागारं यथा दृश्यते, प्रवेशद्वारे अन्तरिक्षं विशालं नास्ति, भित्तिषु च वर्णैः चित्रितम् अस्ति ।



सोफाभित्तिः पट्टिकायुक्तैः वॉलपेपरैः आच्छादिता अस्ति, येन तस्य लघुः ताजाः च भावः प्राप्यते ।



एषः मुख्यशय्यागृहः साधारणः काष्ठतलः अस्ति, यत्र सरलप्रकाशाः, प्लास्टररेखाः च सन्ति ।



एतत् द्वितीयं शय्यागृहं, यत्र सुन्दरं पट्टिकायुक्तं वॉलपेपरं भवति, यत् मुख्यशय्यागृहात् भिन्नम् अस्ति ।



इदं स्वयमेव स्थापितं द्वारं लघुहरितभित्तिना सह सम्यक् गच्छति।



एषः पाकशाला अस्ति । यदि भवतः किमपि सजावटस्य प्रश्नः अस्ति तर्हि कृपया डिजाइनर qijiagc इत्यनेन सह सम्पर्कं कुर्वन्तु



एतत् स्नानगृहम् अस्ति स्थानं किञ्चित् लघु अस्ति, अतः कलशः बहिः स्थापितः अस्ति।



एतत् शौचालययुक्तं स्नानगृहं, यत् अत्यन्तं आरामदायकं दृश्यते ।



प्रवेशद्वारे एवम् फर्निचरं स्थापितं भवति, येन समग्रं स्थानं सम्यक् दृश्यते, लघु-लघु-मन्त्रिमण्डलानां च स्वकीयाः उपयोगाः सन्ति



एतत् एव वासगृहं फर्निचरेन सह दृश्यते सोफा वस्त्रेण निर्मितः अस्ति तथा च मेजः तुल्यकालिकरूपेण सरलः अस्ति, परन्तु समग्रतया इदं उत्तमं दृश्यते।



कॉफी टेबलं टीवी कैबिनेटं च सेट् रूपेण क्रीतम् आसीत् वर्णः सुन्दरः अस्ति तथा च पृष्ठभूमिभित्तिना सह उत्तमः दृश्यते।



एतत् भोजनालयं लघुप्रकाशैः, भित्तिषु अलङ्कारैः, वॉलपेपरैः च अलङ्कृतम् अस्ति ।



एषः मुख्यशय्यागृहः क्रीतवान्, न तु रूढिगतरूपेण निर्मितः, यतः तत्र बहु ​​स्थानं नासीत्, तान् स्थापयित्वा किञ्चित् संकीर्णं भवति स्म