समाचारं

यदि मुद्गरं याचते तर्हि मुद्गरं प्राप्स्यसि! आरएनजी-क्लबस्य जङ्गलरः द्विवारं क्रीडायाः प्रतिबन्धितः इति शिकायत, इवाण्डी अतिथिजङ्गलर् इति कार्यं स्वीकृतवान् ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकव्यक्तित्वेन व्यावसायिकाः लीग् आफ् लेजेण्ड्स्-क्रीडकाः तेषां सर्वेषां वचनस्य कार्यस्य च विषये चर्चायां भवन्ति । पूर्वं सः लाइव-प्रसारणस्य समये आधिकारिक-आरएनजी-जङ्गल-प्रतिमानस्य विषये अनेकवारं शिकायतुं प्रवृत्तः, कतिपयेभ्यः दिनेभ्यः पूर्वं च प्रतिबन्धितः, दण्डः च दत्तः;

अपरपक्षे एलपीएल-क्षेत्रे TES mid laner Creme इत्यनेन नूतनं "नगरीयं आख्यायिका" निर्मितवती । S14 ऋतुतः आरभ्य तस्य लघुतोपः कदापि लघुक्रीडामपि न हारितवान्... अधिकं विना, LOL वृत्ते अद्यतनं उष्णस्थानानि अवलोकयामः।



  प्रतिमानं स्थगितम्, दण्डः च दत्तः

कालः वयं निवेदितवन्तः यत् आरएनजी-संस्थायाः जङ्गल-स्थितेः लाइव-प्रसारणस्य समये आधिकारिक-परिणामानां विषये शिकायतुं आरएनजी-इत्यस्य चेतावनी दत्ता आसीत्, तस्मिन् समये सः भाग्यशाली आसीत् यत् अधिकारी केवलं चेतवति स्म, दण्डं वा प्रतिबन्धं वा न कृतवान् |. अप्रत्याशितरूपेण केवलम् एकस्मिन् दिने एव स्थितिः परिवर्तिता अस्ति । एतासां वचनानां कारणात् पश्चात् अधिकारिणः औपचारिकदण्डघोषणाम् अकुर्वन् ।



दण्डस्य आधिकारिककारणं आसीत् यत् "सजीवप्रसारणस्य समये अनुचितवचनानि कर्माणि च अभवन्, येन एलपीएल-सम्बद्धेषु पक्षेषु नकारात्मकः प्रभावः अभवत्, तथा च क्लब-प्रबन्धनस्य संवादं कृत्वा शिक्षितं कृत्वा अपि च अनुचितवचनानि कर्माणि च बहुवारं भवन्ति स्म वचनस्य कर्मणां च मानदण्डेषु बलं दत्तवान्” इति । दण्डाः यथा- १.

खिलाडी झू वेन्क्सियाङ्ग (ID: Geju) 50,000 आरएमबी दण्डितः;

खिलाडी झू वेन्क्सियाङ्ग (ID: Geju) 2 क्रीडाणां कृते निलम्बितः भविष्यति (दण्डस्य घोषणायाः तिथ्याः आरभ्य प्रथमौ प्रमुखौ क्रीडौ);





आधिकारिकप्रतिबन्धस्य कारणात् अद्यतनस्य आरएनजी-क्रीडा यूपी-विरुद्धं केवलं अस्थायी परिवर्तनं कर्तुं शक्नोति। तथापि आरएनजी इत्यस्य नूतनः आरम्भकः खिलाडी जङ्गलरः न, अपितु मिड् लेनर् Xzz अस्ति । अस्मिन् क्रीडने मूलसमर्थनं इवाण्डी जङ्गलररूपेण पूरितवान्, मिड् लेनर् ताङ्ग युआन् अतिथिसमर्थनरूपेण आगतः, Xzz च मध्ये क्रीडति स्म । अपि च एतस्य गठनपरिवर्तनस्य कारणात् त्रिवादनक्रीडायां बहु कार्यक्रमप्रभावः योजितः अस्ति ।



यदि अन्यत् किमपि न तर्हि एषा पङ्क्तिः क्रमशः द्वयोः क्रीडयोः कृते उपयुज्यते। यदि अस्मिन् काले आरएनजी प्रथमं विजयं प्राप्नोति तर्हि स्थितिः अधिका लज्जाजनकः भवितुम् अर्हति ।

  क्रीमः वर्षभरि अपराजितः अस्ति

लीग् आफ् लेजेण्ड्स् ई-क्रीडाक्षेत्रे प्रत्येकस्य व्यावसायिकस्य क्रीडकस्य एकः अद्वितीयः नायकः भवति यस्मिन् सः सर्वाधिकं विश्वसिति । केषुचित् विशेषसंस्करणेषु एते नायकाः शतप्रतिशतम् विजयदरस्य "नगरीय-आख्यायिका" अपि प्राप्तुं शक्नुवन्ति । TES तथा WBG इत्येतयोः मेलने Creme इत्यस्य तोपाः पुनः विजयं प्राप्तवन्तः । अस्मिन् क्षणे क्रीमस्य विजयस्य दरः अस्मिन् सत्रे क्रमशः १७ विजयं १५ विजयं च प्राप्तवान् अस्ति ।



क्रीमस्य तोपः एकः नायकः अस्ति यस्य यथार्थतया अन्तर्राष्ट्रीयस्पर्धासु परीक्षणं कृतम् अस्ति, तस्य तोपात् एकं अपि विजयं प्राप्तुं न शक्तवान् GEN न च T1। ई-क्रीडाविश्वकपतः प्रत्यागत्य क्रीमस्य लघुबन्दूकाः सर्वे निरन्तरं प्रतिबन्धस्थानं धारयन्ति स्म केवलं डब्ल्यूबीजी-प्रशिक्षकः डेनी अद्यापि हठिः अस्ति ।





मेलनोत्तरसाक्षात्कारे डेनी इत्यनेन विशेषतया शूटिंग् विषये पृष्टम् । तेन दत्तं व्याख्यानम् अस्ति यत् "यदि वयं लघुतोपं प्रतिबन्धं न कुर्मः तर्हि प्रतिद्वन्द्वी रम्बों दास्यामः। तदा वयं चिन्तयामः यत् रेम्बो प्रतिबन्धः कर्तव्यः वा इति। तदा वयं अनुभवामः यत् यदि वयं लघुतोपस्य युद्धाय विमानस्य उपयोगं कुर्मः।" the lane, we can still win Partly, अतः अन्ते अहम् अद्यापि मन्ये यत् रेम्बो इत्यस्य प्राथमिकता अधिका अस्ति।”



परन्तु मम विश्वासः अस्ति यत् यः कोऽपि क्रीडां दृष्टवान् सः जानाति यत् ब्रदर ब्रीथिंग् इत्यनेन रेम्बो इत्यस्य ग्रहणं किमपि प्रभावं जनयितुं असफलम् अभवत्। यद्यपि त्राजान् इत्यस्य गङ्क् इत्यस्य अधः लेनिङ्ग् चरणे रेम्बो इत्यस्य लाभः आसीत् तथापि अन्ये लेन्स् अवरुद्धाः आसन्, तथा च टीईएस इत्यस्य पूर्णाः १५ स्तराः नलस्किनस्य आसन् ।

१४.१४ संस्करणस्य अद्यतनीकरणेन सह आधिकारिकदुर्बलतायाः कारणेन लघुतोपाः विमानानि च निवृत्ताः भवितुम् अर्हन्ति, लघुतोपानां कृते शतप्रतिशतम् विजयदरस्य क्रीमस्य अभिलेखः भविष्ये दीर्घकालं यावत् निरन्तरं भवितुं शक्नोति



  भाष्यकारः लाइवप्रसारणस्य समये स्वस्य भावानाम् नियन्त्रणं त्यक्तवान् इति स्मरणं करोति

लीग आफ् लेजेण्ड्स् टिप्पण्याः अद्यतनं पुनरावृत्तिवेगश्च अतीव मन्दः अस्ति यद्यपि चतुर्दशवर्षेभ्यः क्रीडा प्रचलति तथापि अद्यापि ते एव पुरातनपरिचिताः सन्ति ये प्रत्येकस्मिन् प्रमुखे आयोजने अग्रतां वहन्ति। केचन भाष्यकाराः मध्यमार्गे गच्छन्ति चेदपि ते कदा आगमिष्यन्ति इति गारण्टी नास्ति । पूर्वं एलपीएल-क्रीडां त्यक्तवान् आधिकारिकः भाष्यकारः अस्मिन् ऋतौ "पुनर्सम्पर्कं" सम्पन्नवान् इति स्मरति स्म ।



अहं स्मरामि यत् अहं एकः व्यक्तिः आसम् यः नेटिजन-जनानाम् आक्रान्तानाम्, टिप्पणीनां च विषये अत्यन्तं संवेदनशीलः आसीत्, पूर्वं च अस्मिन् विषये मम बहवः विग्रहाः आसन् । अद्यतन-सजीव-प्रसारणे सः कस्मिंश्चित् व्याघ्रेण एतावत् विक्षिप्तः अभवत् यत् सः स्वस्य भावानाम् नियन्त्रणं त्यक्त्वा कॅमेरा-पुरतः वन्यरूपेण आत्मनः उपरि थप्पड़ं मारितवान् तदनन्तरं बहवः अपि स्लाइस् लीक् अभवन् ।



तस्मिन् समये अनेके भाष्यकाराः मुक्तकृष्णयुद्धेषु प्रवृत्ताः आसन् यतः अहं बहुवारं प्रतिद्वन्द्वीभिः गङ्कितः अभवम्, अहं स्मरामि यत् अहं पूर्वमेव किञ्चित् रक्तरक्तः आसम् बैरेज-नेटिजन-प्रतिक्रियायाः सह मिलित्वा सः स्वस्य भावानाम् नियन्त्रणं त्यक्त्वा स्वस्य वन्यतया थप्पड़ं मारितवान् । अनिर्वचनीयं यत् व्याघ्रस्य दबावः एव घटनायाः मुख्यकारणः आसीत्, परन्तु स्मर्यतां यत् भवतः भावनात्मकप्रबन्धनस्य अद्यापि सुधारस्य आवश्यकता वर्तते ।



लीग आफ् लेजेण्ड्स् कास्टररूपेण व्यावसायिकः शान्तः च भवितुं अतीव महत्त्वपूर्णं भवेत् भवान् कास्टिंग् करोति वा स्ट्रीमिंग् करोति वा। आशासे यत् एषा घटना अनुवर्तनभाष्यकार्यं न प्रभावितं करिष्यति।

अतः अस्मिन् विषये भवता किं वक्तव्यम् ?