समाचारं

सर्वेषु Huawei Pura 70 श्रृङ्खलेषु आधिकारिकमूल्येषु न्यूनता अस्ति!अधिकतमं छूटं १,००० युआन्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् हुवावे इत्यस्य आधिकारिकजालस्थलेन ज्ञातं यत् अद्यैव ग्रीष्मकालीनप्रचारस्य ऋतुः आधिकारिकतया आरभ्यते इति पुरा ७० श्रृङ्खलायाः मोबाईलफोनेषु ५००-१,००० युआन् यावत् छूटः भविष्यति, १२ किस्ताः च व्याजमुक्ताः भविष्यन्ति।

तदतिरिक्तं शिक्षाप्रमाणितप्रयोक्तृभ्यः १०० युआन् इत्यस्य अतिरिक्तं छूटं प्राप्तुं शक्यते, तथा च आयोजनस्य समयः १८ जुलै दिनाङ्के ००:०० वादनतः ३१ जुलै दिनाङ्के २३:५९ वादनपर्यन्तं भवति ।


विशेषतः : १.

हुवावे पुरा ७० प्रत्यक्षतया ५०० युआन् इत्यनेन छूटं प्राप्नोति, आरम्भमूल्यं च ४,९९९ युआन् अस्ति;

Huawei Pura 70 Beidou Satellite Message Edition इत्यस्य प्रत्यक्षतया 500 युआन् इत्यस्य छूटः अस्ति, यस्य आरम्भिकमूल्यं 5,099 युआन् इत्यस्मात् आरभ्यते;

Huawei Pura 70 Pro इत्यस्य प्रत्यक्षतया 800 युआन् इत्यस्य छूटः अस्ति, यत् 5,699 युआन् इत्यस्मात् आरभ्यते;

Huawei Pura 70 Pro+ इत्यस्य प्रत्यक्षतया 800 युआन् इत्यस्य छूटः अस्ति, यत् 7,199 युआन् इत्यस्मात् आरभ्यते;

हुवावे पुरा ७० अल्ट्रा इत्यस्य प्रत्यक्षतया १,००० युआन् इत्यस्य छूटः अस्ति, यस्य आरम्भिकमूल्यं ८,९९९ युआन् इत्यस्मात् आरभ्यते ।


मूल्यक्षयस्य आरम्भस्य अर्थः अस्ति यत् पुरा ७० श्रृङ्खलायाः विविधाः उत्पादनसमस्याः पूर्णतया निराकृताः सन्ति चिप्स इत्यादीनां घटकानां पर्याप्तं आपूर्तिः अस्ति, तथा च बृहत्प्रमाणेन अभावः न भविष्यति

तस्मिन् एव काले एतेन अपि ज्ञायते यत् हुवावे इदानीं अतीव सम्पूर्णा घरेलुआपूर्तिशृङ्खला स्थापिता, भविष्ये राष्ट्रियनिर्माणं प्राप्तुं ठोसमूलं स्थापयति


अस्मिन् वर्षे एप्रिल-मासस्य १८ दिनाङ्के हुवावे-कम्पनीयाः पुरा ७०-श्रृङ्खला आधिकारिकतया विक्रयणार्थं प्रस्थिता ।

हुवावे इत्यस्य अन्तः प्रासंगिकस्रोतानां अनुसारं हुवावे इत्यस्य Pura70 श्रृङ्खलायाः वर्तमानं प्रेषणं P60 श्रृङ्खलायाः तुलने वर्षे वर्षे १२५% वर्धितम् अस्ति ।

टेक्इनसाइट्स् विश्लेषकाः अवदन् यत् पुरा ७० श्रृङ्खला २०२४ तमे वर्षे एककोटिभ्यः अधिकानि यूनिट् निर्यातयिष्यति इति अपेक्षा अस्ति, एप्पल् इत्यस्य आईफोन् १५, १६ श्रृङ्खलायाः मुख्यप्रतियोगिषु अन्यतमः भविष्यति