समाचारं

अन्तर्जालमाध्यमेन ज्ञायते यत् ज़ोङ्ग फुलि इत्यनेन राजीनामा दत्तः, वहाहा-कार्यालयद्वयं च प्रतिक्रियाम् अददात्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अद्यैव अन्तर्जालमाध्यमेन "वाहहासमूहस्य सर्वेभ्यः कर्मचारिभ्यः पत्रम्" प्रसारितम्, यस्य हस्ताक्षरं ज़ोङ्ग फुलि इत्यनेन कृतम् अस्ति यत् पत्रे उल्लेखितम् आसीत् यत् ज़ोङ्ग फुली इत्यनेन वहाहा इत्यस्मात् राजीनामा दातुं निर्णयः कृतः यतः वहाहा समूहस्य भागधारकाः प्रबन्धनस्य तर्कसंगततायाः विषये प्रश्नं कृतवन्तः, येन कष्टानि अभवन् प्रबन्धनस्य प्रचारः सः समूहस्य उपाध्यक्षस्य महाप्रबन्धकस्य च पदं धारयति, सः पुनः संचालने प्रबन्धने च भागं न लप्स्यते।

Ifeng.com Finance इति संस्थायाः सूचनापत्रस्य प्रामाणिकतायाः पुष्ट्यर्थं Wahaha इति संस्थायाः सम्पर्कः कृतः । कम्पनीमुख्यालयस्य दूरभाषकर्मचारिणः अवदन् यत्, "एतत् स्पष्टं नास्ति। कृपया अस्माकं मीडियाविभागस्य परामर्शं कुर्वन्तु तदतिरिक्तं यदा सः बाटलजलव्यापारपरामर्शहॉटलाइनं आहूतवान् तदा अन्यः पक्षः अवदत् यत् "एषः व्यापारिकः दूरभाषसङ्ख्या अस्ति, न तु external public relations department " तत् कदापि न श्रुतम्" इति प्रतिवदति स्म । हाङ्गझौ-कार्यालयः प्रतिवदति स्म यत्, "एतस्य विषये मया श्रुतम्, परन्तु तत्सम्बद्धानि दस्तावेजानि न प्राप्तानि" इति । (ifeng.com वित्त) २.

(स्रोतः: Tonghuashun, उपर्युक्तसूचना स्वयमेव Nandu Bay Financial Society AI big data द्वारा उत्पद्यते)