समाचारं

सैमसंग इलेक्ट्रॉनिक्स इत्यनेन ब्रिटिश आर्टिफिशियल इन्टेलिजेन्स् स्टार्टअप इत्यस्य अधिग्रहणस्य घोषणा कृता

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् सैमसंग इत्यनेन अद्य (१८ जुलै) एकं प्रेसविज्ञप्तिपत्रं जारीकृतं यत् स्थानीय एआइ क्षमतां अधिकं वर्धयितुं उपयोक्तृभ्यः अधिकं व्यक्तिगतं एआइ अनुभवं प्रदातुं ब्रिटिशज्ञानग्राफ् स्टार्टअप इत्यस्य आक्सफोर्ड सेमन्टिक टेक्नोलॉजीज इत्यस्य अधिग्रहणस्य घोषणा कृता।

आईटी हाउस् इत्यनेन सार्वजनिकसूचनायाः विषये पृष्टं कृत्वा ज्ञातं यत् आक्सफोर्ड सिमेण्टिक टेक्नोलॉजीज इत्यस्य स्थापना २०१७ तमे वर्षे इयान् हॉरॉक्स्, बोरिस् मोटिक्, बर्नार्डो कुएन्का ग्राउ इत्यनेन कृता आसीत् ऑक्सफोर्ड विश्वविद्यालयस्य त्रयः प्राध्यापकाः बर्नार्डो कुएन्का ग्राउ इत्यनेन स्थापिताः

कम्पनीयाः वर्तमानं प्रमुखं उत्पादं एआइ-इञ्जिनं RDFox इति अस्ति, तथा च यूरोप-उत्तर-अमेरिका-देशयोः वित्तीय-निर्माण-ई-वाणिज्यक्षेत्रेषु संस्थानां सह पूर्वमेव सहकार्यं कृतवती अस्ति

अस्य एआइ-इञ्जिनस्य मुख्यविषयः अस्ति यत् एतत् ज्ञानलेखप्रौद्योगिक्याः उपयोगं कृत्वा सूचनां सम्बद्धविचारानाम् परस्परसम्बद्धजालरूपेण संग्रहयति ।दत्तांशसंसाधनं मनुष्याः ज्ञानस्य विषये कथं प्राप्नुवन्ति, स्मरन्ति, स्मरन्ति, तर्कं च कुर्वन्ति इति सदृशम् अस्ति ।

आँकडानां एकीकरणेन, संयोजयित्वा च, प्रौद्योगिकी जनाः कथं उत्पादस्य वा सेवायाः उपयोगं कुर्वन्ति इति अवगमनं वर्धयति तथा च शीघ्रं सूचनापुनर्प्राप्तिः अनुशंसां च सक्षमं करोति अतः अधिकजटिलं व्यक्तिगतं च कृत्रिमबुद्धिसमाधानं प्राप्तुं प्रमुखप्रौद्योगिकीषु अन्यतमं मन्यते ।

परन्तु आक्सफोर्ड सिमेन्टिक टेक्नोलॉजीज इत्यनेन ज्ञानग्राफ् प्रौद्योगिकी विकसिता सफलतया च व्यावसायिकीकृता यत् आँकडासंसाधनं अनुकूलयति तथा च मेघे उपकरणेषु च उन्नततर्कं सक्षमं करोति