समाचारं

OnePlus Nord 4 आधिकारिकतया विमोचितम् अस्ति!नवीनं शरीरसामग्री एकं हाइलाइट् भवति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ जुलै दिनाङ्के वनप्लस् इत्यनेन इटलीदेशे स्वस्य नवीनतमं मध्यस्तरीयं कृतिं वनप्लस् नोर्ड् ४ इति आधिकारिकतया प्रदर्शितम् ।


मूल्यस्य दृष्ट्या OnePlus Nord 4 इत्यत्र 8GB+128GB, 8GB+256GB तथा 12GB+256GB इति त्रीणि भण्डारणविन्यासानि सन्ति ) तथा INR ३५,९९९ (प्रायः USD ४६५) ।

ज्ञातव्यं यत् OnePlus Nord 4 इत्यस्य चीनीयसंस्करणस्य नामकरणं कृतम् अस्तिवनप्लस ऐस 3V, तथा डिजाइनस्य साहसिकं नवीनतां कृतवान् । यन्त्रे दुर्लभधातुशरीरसामग्रीणां उपयोगः भवति । तदतिरिक्तं धडस्य तलभागे क्लासिकः यू-आकारस्य एंटीनारेखायाः डिजाइनः अपि अवशिष्टः अस्ति ।

कोर-विन्यासस्य दृष्ट्या वनप्लस् नोर्ड् ४ ६.७४-इञ्च् OLED डायरेक्ट् स्क्रीन् इत्यनेन सुसज्जितम् अस्ति । प्रोसेसरस्य दृष्ट्या OnePlus Nord 4 इत्यत्र Qualcomm Snapdragon 7+ Gen3 इत्यस्य उपयोगः भवति । तस्मिन् एव काले यन्त्रे अग्रेमुखी १६ मेगापिक्सेल-कॅमेरा, पृष्ठभागे ५० मेगापिक्सेल + ८ मेगापिक्सेल-द्वय-कैमरा-संयोजनं च अस्ति


बैटरीजीवनस्य दृष्ट्या OnePlus Nord 4 इत्यस्मिन् 5500mAh बृहत्क्षमतायाः बैटरी अन्तर्निर्मितः अस्ति तथा च 100W फ्लैश चार्जिंग् प्रौद्योगिकी समर्थयति । तदतिरिक्तं OnePlus Nord 4 अपि एण्ड्रॉयड् 14 इत्यस्य आधारेण गहनतया अनुकूलितेन OxygenOS 14 प्रणाल्या सह पूर्वस्थापितं भवति ।

वनप्लस् नोर्ड् ४ इत्यस्य पूर्वादेशः २० जुलै दिनाङ्के भारतीयविपण्ये आरभ्यते, अगस्तमासस्य २ दिनाङ्के आधिकारिकतया प्रक्षेपणं भविष्यति इति सूचना अस्ति । तस्मिन् एव काले यूरोपीयविपण्ये उपभोक्तारः अपि अगस्तमासस्य ८ दिनाङ्के अस्य नूतनस्य उत्पादस्य प्रक्षेपणस्य स्वागतं करिष्यन्ति।

सम्पादकस्य टिप्पणी: OnePlus Nord 4 इत्यस्य रूपविन्यासः अत्यन्तं सुन्दरः अस्ति, अपि च कतिपयवर्षेभ्यः $500 तः न्यूनमूल्येन प्रथमः अपि अस्ति ।एकः प्लस् मोबाईलफोनः, मूल्य-प्रदर्शन-अनुपातः अतीव उत्तमः अस्ति,सेलफोनविशिष्टप्रयोगस्य अनुभवः करणीयः।