समाचारं

पर्दानां कृते एतान् "४ वर्णाः" लम्बयितुं न शस्यते एतत् न तु उपद्रवस्य विषयः, एतत् सर्वं प्राचीनपीढीद्वारा सारांशितस्य अनुभवस्य आधारेण अस्ति।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवन्तः स्वस्य पर्दानां कृते किमपि वर्णं चिन्वितुं शक्नुवन्ति ? तत् न, अत्र केचन विशेषताः सन्ति, विशेषतः एते ४ वर्णाः, अहं सुझावमिदं ददामि यत् भवान् तान् न चिनोतु!

पर्दाः अस्माकं सर्वेषां परिचिताः सन्ति, परन्तु अस्माकं पर्दानां चयनं कर्तुं कष्टं भवति ।यावत् भवन्तः एतान् वर्णाः न चिनोति तावत् अन्यवर्णाः महती समस्या न भविष्यन्ति!



1. श्वेतम्

यद्यपि श्वेतवर्णीयः स्वच्छः संयमितः च दृश्यते तथापि दृग्गतरूपेण अतीव आरामदायकः अनुभूयते एषः एकः वर्णः अस्ति यः बहवः जनाः रोचन्ते, अतः बहवः पर्दान् चयनं कुर्वन्तः एतत् चयनं कुर्वन्ति!

परन्तु श्वेतपर्दानां विषये किम् ?प्रथमं एतत्वर्णः अतीव लघुः भवति, न तु अत्यन्तं दागप्रतिरोधी भवति ।, यदि भवन्तः ध्यानं न ददति तर्हि मलिनं भवति ।



तथाश्वेतवर्णस्य प्रकाशसञ्चारः प्रबलतरः भवति, दिने अत्यधिकं प्रकाशं अवरुद्धुं न शक्नोति यदि खिडकी शय्यायाः पार्श्वे अस्ति तर्हि शयने सुप्तस्य सूर्येण जागरितस्य सम्भावना वर्तते सर्वथा श्वेतवर्णीयं मूलतः शय्यागृहस्य पर्दानां रूपेण उपयोगः कर्तुं न शक्यते।



2. कृष्णः

यदि श्वेतवर्णः दागप्रतिरोधी नास्ति तर्हि कृष्णवर्णः कर्तुं शक्नोति!अस्तिछायाकरणस्य दृष्ट्या इदं वस्तुतः ठीकम् अस्ति , दिवा पर्दान् पिधाय अपि जनान् रात्रौ भावः दास्यति यदा वास्तवतः रात्रौ भवति तदा दीपं निष्क्रियं कृत्वा पुनः पर्दां पिधाय कथं भवति। एतावत् अन्धकारमयः अस्ति यत् अहं मम अङ्गुलीः अपि न पश्यामि~



जनान् अतीव असहजतां जनयति, यथा किमपि कुत्रापि न उत्पद्येत ।एतेन जनाः किञ्चित् भयभीताः, विषादिताः च भवन्ति, यद्यपि अस्मान् गभीरं निद्रां कर्तुं वास्तवमेव साहाय्यं करोति तथापि शयनागमनात् पूर्वं कालः अद्यापि भयङ्करः अस्ति!



3. रक्तम्

यदा जनाः रक्तं पश्यन्ति तदा ते चिन्तयन्तिउत्सवी, उत्साहीअन्ये च शब्दाः, किन्तुपर्दानां मुख्यवर्णत्वेन रक्तवर्णः न शस्यते । ! भवन्तः कक्षे रक्ततत्त्वानि योजयितुं शक्नुवन्ति, यथा आभूषणं, अलङ्कारिकचित्रम् इत्यादयः सर्वथा एतादृशाः लघुवस्तूनि जनान् चिन्तयितुं शक्नुवन्ति यत् ते किं करिष्यन्ति इति।



परन्तु यदि भित्तिस्थाने रक्तस्य विशालः क्षेत्रः स्थापितः भवति तर्हि सत्यं वक्तुं दृश्यप्रभावः तावत् उत्तमः नास्ति। रक्तस्य वस्तुतः अस्माकं दृष्टौ महत् प्रभावः भवति यदि वयं दीर्घकालं यावत् एतादृशे वातावरणे जीवामः।सहजतया जनान् अधिकं उत्साहितं करोति, अस्माकं विश्रामस्य अनुकूलं न भवति।



4. पीतवर्णः

पीतवर्णस्य किम् ?वस्तुतः एषः अपि एकः वर्णः अस्ति यस्य वयं न अनुशंसयामःपीतवर्णः उज्ज्वलतरः, उष्णतरः च भवति, परन्तु पर्दारूपेण तस्य दोषाः सन्ति।

प्रथमःपीतवर्णेन लघु उड्डयनकीटान् आकर्षयितुं अधिकं सम्भावना भवति इत्यादि ।, विशेषतः ग्रीष्मकाले अहं बहिः गन्तुं पीतं वस्त्रं धारयितुं न साहसं करोमि, मम गृहस्य भित्तिषु पीतवर्णस्य विशालं क्षेत्रं त्यक्तुं किमपि न भवति।



तथापीतवर्णः अधिकं उज्ज्वलः भवति, अस्माकं नेत्रेषु दृष्टिक्लान्तिः अपि अनुभूयते, पीतस्य प्रकाशनिरोधगुणः च अतीव प्रबलः नास्ति, अतः कस्यापि पक्षतः किमपि न भवतु, पर्दानां कृते उपयुक्तः नास्ति

सामान्यतः, उपर्युक्तचतुर्णां पर्दानां वर्णानाम् अस्माकं निद्रायां निश्चितः प्रभावः भवति एव, अद्यापि भवन्तः तान् न चिन्वन्तु इति अनुशंसयामि!



अतः पर्दानां कृते भवता किं वर्णं चिनुतव्यम् ?

चित्रकिं उच्चस्तरीयं धूसरं, उष्णं काफीवर्णं, स्प्लिसिंग् वर्णं च?प्रतीक्षा कर्तुं कुशलम्, एतावत् नेत्रयोः आकर्षकं न भविष्यति परन्तु उष्णं भवति।