समाचारं

डेङ्ग क्षियाओपिङ्गस्य कार्यालये रहस्यपूर्णानि चित्राणि आविष्कृतानि! विषयः नेत्रप्रकाशकः अस्ति!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेङ्ग क्षियाओपिङ्गस्य कार्यालये अमूल्यं "द्वौ बिडालौ" लम्बितम् अस्ति एतत् अतीव मूल्यवान् कार्यम् अस्ति। अस्मिन् चित्रे विषयरूपेण द्वौ प्रियौ बिल्लीपुत्रौ उपयुज्यते, यत्र उज्ज्वलवर्णाः, सुरुचिपूर्णशैली च सन्ति ।

एकः सम्पूर्णतया श्वेतः, रोमयुक्तः च, अत्यन्तं चपलं नीलनेत्रयुगलं च । अन्यः बिडालः सम्पूर्णतया कृष्णः, स्थूलमसिः, उज्ज्वलः, सजीवः च नेत्रयुगलः च अस्ति ।

बिडालद्वयं पृष्ठतः परस्परं सावधानतया अग्रे पश्यन्तौ । चित्रस्य उपरि दक्षिणकोणे डेङ्ग गोङ्ग इत्यनेन लिखितं वाक्यं अस्ति यत् "उत्तमबिडालः, उत्तमः बिडालः, उत्तमः बिडालः, श्वेतबिडालः, कृष्णबिडालः" इति ।

हस्ताक्षरं अस्ति: "सहचरः जिओपिङ्ग याझेङ्गः, चेन् लिआन्ताओ ८४", निश्छलतया भवतः।

अस्य बिडालस्य चित्रं अतीव उत्तमम् अस्ति, विशेषतः डेङ्ग गोङ्गस्य प्रसिद्धं उद्धरणं हास्यं चिन्तनप्रदं च दृश्यते!



अयं चेन् लियन्ताओ अतीव प्रसिद्धः न दृश्यते, परन्तु सः एकदा प्रसिद्धः व्यक्तिः आसीत्, यः "जियांग्नान् एल्विस्" इति नाम्ना प्रसिद्धः आसीत् । सः प्रसिद्धस्य "व्याघ्रगुरुः" झाङ्ग शान्झेन् इत्यस्य शिष्यः अस्ति सः बाल्यकालात् एव व्याघ्राणां प्रेम्णा पश्चात् बिडालस्य विशेषज्ञतां प्राप्तवान् । गृहे बिडालसमूहः विशालः अस्ति, तेषां सह वयं सर्वं दिवसं यापयामः । तस्य आकारं "वक्षसि स्थितस्य प्रौढबिडालस्य" सह मिलित्वा सः अस्य बिडालस्य विषये स्वस्य अवगमनं दर्शयन् मसौदामपि न लिखित्वा चित्रं कर्तुं आरब्धवान् ।

कथ्यते यत् डेङ्ग गोङ्ग् इत्यस्य एतत् चित्रं बहु रोचते स्म, प्रायः तस्य अध्ययने एव स्थापितं भवति स्म, डेङ्ग लिन् नामिका ज्येष्ठा पुत्री या कलाकारा अपि अस्ति, एकदा स्वपितुः गृहं गत्वा तस्य अध्ययने "द्वौ बिडालौ" लम्बमानं दृष्टवती स्थगितवान् .चेन् इत्यस्य चित्रकला कौशलम् एतावत् उच्चम् अस्ति यत् अद्भुतम् अस्ति!

न जाने शिक्षक चेन् इत्यस्य कार्यं पठित्वा भवद्भ्यः रोचते वा, कृपया सन्देशं त्यजन्तु!