समाचारं

हुआताई-पाइनब्रिज फण्ड् तथा चाइना साउथर्न् एसेट् मैनेजमेण्ट् इत्यस्य सऊदी ईटीएफ इत्येतयोः व्यापारः अद्य १०:३० वादनपर्यन्तं निलम्बितः भविष्यति।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के हुआताई-पाइनब्रिज् कोषेण घोषितं यत् कम्पनीयाः सऊदी ईटीएफ (५२०८३०) इत्यस्य हाले गौणबाजारलेनदेनमूल्यं कोषस्य भागानां सन्दर्भशुद्धमूल्यात् महत्त्वपूर्णतया अधिकं भवति, येन पर्याप्तं प्रीमियमं दृश्यते निवेशकान् अत्र स्मरणं क्रियते यत् ते गौणबाजारव्यवहारेषु मूल्यप्रीमियमस्य जोखिमे ध्यानं दद्युः यदि निवेशकाः अन्धरूपेण निवेशं कुर्वन्ति तर्हि महतीं हानिः भवितुम् अर्हति।


चीन दक्षिणी कोषः अपि घोषितवान् यत् कम्पनीयाः सऊदी ईटीएफ (१५९३२९) इत्यस्य हाले गौणबाजारलेनदेनमूल्यं कोषस्य भागानां सन्दर्भशुद्धमूल्यात् महत्त्वपूर्णतया अधिकं भवति, यत् पर्याप्तं प्रीमियमं दर्शयति। निवेशकान् अत्र स्मरणं क्रियते यत् ते गौणबाजारव्यवहारेषु मूल्यप्रीमियमस्य जोखिमे ध्यानं दद्युः यदि निवेशकाः अन्धरूपेण निवेशं कुर्वन्ति तर्हि महतीं हानिः भवितुम् अर्हति।


हुआताई-पाइनब्रिज् कोषस्य, चीनदक्षिणकोषस्य च घोषणाभिः ज्ञातं यत् निवेशकानां हितस्य रक्षणार्थं सऊदी-ईटीएफ-द्वयं १८ जुलै दिनाङ्के मार्केट्-उद्घाटनात् तस्मिन् एव दिने १०:३० वादनपर्यन्तं निलम्बितं भविष्यति, पुनः व्यापारः आरभ्यते १८ जुलै दिनाङ्के १०:३० वादने। यदि द्वयोः सऊदी ईटीएफयोः गौणबाजारव्यापारमूल्यप्रीमियमः प्रभावीरूपेण न पतति यदा बाजारः १८ जुलैदिनस्य प्रातःकाले बन्दः भवति तदा द्वयोः निधियोः उद्घाटनात् आरभ्य व्यापारनिलम्बनार्थं शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः आवेदनस्य अधिकारः अस्ति १८ जुलै दिनाङ्के अपराह्णे विपण्यं यावत् विपण्यं न बन्दं भवति तावत् यावत्।

१६ जुलै दिनाङ्के सऊदी अरबस्य विनिमयव्यापारस्य मुक्त-अन्त-सूचकाङ्क-निधिषु (ETFs) प्रथमः समूहः देशे आधिकारिकतया प्रारब्धः । जुलै-मासस्य १६, १७ दिनाङ्केषु द्वौ सऊदी-ईटीएफ-संस्था क्रमशः स्वस्य दैनिकसीमाम् आहतवन्तौ ।