समाचारं

ई कोषस्य झाङ्ग कुन् : अस्मिन् क्षणे सर्वाधिकं महत्त्वपूर्णं वस्तु धैर्यम् अस्ति उच्चगुणवत्तायुक्तानां कम्पनीनां दीर्घकालीनप्रतिफलस्य अपेक्षाः अतीव प्रभावशालिनः सन्ति।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यथा आर्थिकविकासः सामान्यजनानाम् उत्तमजीवनस्तरं आनयति तथा निवेशस्य अवसराः अद्यापि शेयरबजारे दीर्घकालीनसमृद्धसंसाधनानाम् एकः आशाजनकः संसाधनः अस्ति इति ई कोषस्य उपमहाप्रबन्धकः द्वितीये प्रकटितवान् quarter report सः लिखितवान् यत् यावत् प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादः वर्धते तावत् जनानां जीवनस्तरः निरन्तरं सुधरति, निराशावादी अपेक्षाः च अन्ततः मिथ्यारूपेण स्थापिताः भविष्यन्ति।

झाङ्ग कुन् इत्यनेन उक्तं यत् स्वस्य निवेशरूपरेखायां उत्तमं व्यापारप्रतिरूपं, प्रतिस्पर्धायाः कतिपयानि बाधानि, प्रचुरं मुक्तनगदप्रवाहं, उत्तमनिगमशासनं च इत्यादीनां कारकानाम् पूर्तये पूर्वापेक्षा अस्ति, अर्थात् कम्पनीयाः परिचालनं उच्चगुणवत्तायुक्तं भवितुमर्हति। “किन्तु एतेषां परिसरेषु वयं दीर्घकालीनवृद्ध्यर्थं अपि पर्याप्तं भारं दास्यामः सर्वथा, एषः एव स्टॉकनिवेशकानां अद्वितीयः लाभः ये उतार-चढावम् सहितुं इच्छन्ति तथा च अधिकप्रतिफलस्य महत्त्वपूर्णः स्रोतः अस्ति उद्यमानाम् दीर्घकालीनवृद्धेः कुञ्जी मृत्तिका, अस्मिन् विषये आन्तरिक अर्थव्यवस्था अद्यापि उर्वरभूमिः एव अस्ति” इति ।

झाङ्ग कुन् इत्यस्य मतं यत् वर्तमानबाजारे निराशावादीनां अपेक्षाणां कारणात् मूल्याङ्कनेषु (मूल्य-उपार्जन-अनुपातः, बाजार-मूल्यं/मुक्त-नगद-प्रवाहः) स्तरेषु केषाञ्चन उच्चगुणवत्तायुक्तानां कम्पनीनां व्यापारः कृतः यत् निजीकरणं कृत्वा स्पष्टतया गणना कर्तुं शक्यते

"अस्मिन् क्षणे सर्वाधिकं महत्त्वपूर्णं वस्तु धैर्यम् अस्ति। उच्चगुणवत्तायुक्तानां कम्पनीनां दीर्घकालीनप्रतिफलस्य अपेक्षाः अतीव प्रभावशालिनः सन्ति।" (पत्रस्य संवाददाता डिङ्ग ज़िन्किङ्ग्)