समाचारं

चाइना केमिकल इत्यनेन प्रथमषड्मासेषु २०३.६ अरबं अनुबन्धं प्राप्तम्, गुणवत्तायां कार्यक्षमतायां च सुधारः कृतः, १४ वर्षाणि यावत् क्रमशः कुलम् ८.८ अरबं अधिकं नकदं वितरितम्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता वांग जिंग

विदेशेषु विपणयः गतिं प्राप्नुवन्ति, तथा च चाइना केमिकल (601117.SH) बृहत् आदेशान् निरन्तरं ददाति।

१६ जुलै दिनाङ्के सायं चीनराष्ट्रीयरसायननिगमेन घोषितं यत् २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं कम्पनीयाः अनुबन्धमूल्यं कुलम् २०३.५६९ अरब युआन् अभवत्, यत् वर्षे वर्षे १०.०५% वृद्धिः अभवत् तेषु आन्तरिकसन्धिषु वर्षे वर्षे १.८% न्यूनता अभवत्, परन्तु विदेशेषु अनुबन्धानां विकासः निरन्तरं भवति स्म, वर्षे वर्षे १३२.५३% वर्धितः

चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् चाइना केमिकल् बहुवर्षेभ्यः विदेशेषु नियोजितः अस्ति, तस्य व्यवसायः विश्वस्य ८० तः अधिकान् देशान् क्षेत्रान् च कवरयति। २०२३ तमे वर्षे कम्पनीयाः नवहस्ताक्षरिताः विदेशेषु अनुबन्धाः १०० अरब युआन् अधिकं भविष्यन्ति, यत् वर्षे वर्षे १६५.४८% महत्त्वपूर्णं वृद्धिः अस्ति ।

चाइना केमिकलस्य प्रदर्शनं ठोसम् अस्ति तथा च निवेशकान् सक्रियरूपेण पुरस्कृतवान्। सूचीकृतेः अनन्तरं चाइना नेशनल् केमिकल् इत्यनेन १४ वर्षाणि यावत् क्रमशः लाभांशः दत्तः, यत्र सञ्चितलाभांशराशिः ८.८२३ अरब युआन् यावत् अभवत् ।

विदेशेषु अनुबन्धानां मूल्यं १३३% वर्धितम् ।

१६ जुलै दिनाङ्के सायं चीनराष्ट्रीयरसायननिगमेन घोषितं यत् २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं कम्पनीयाः अनुबन्धमूल्यं कुलम् २०३.५६९ अरब युआन् अभवत्, यत् वर्षे वर्षे १०.०५% वृद्धिः अभवत् तेषु जूनमासे कम्पनी १५ प्रमुखसन्धिषु हस्ताक्षरं कृतवती यस्य एकस्य अनुबन्धमूल्यं ५० कोटियुआन् अधिकं भवति, यस्य कुलराशिः १४.७०७ अरब आरएमबी इत्यस्य बराबरः आसीत्

व्यापारस्य दृष्ट्या १९४.४३४ अरब युआन् अनुबन्धमूल्येन १,७१८ निर्माणपरियोजना अनुबन्धाः आसन्; ४.१९ अरब युआन् इत्यस्य;तथा च ५९० मिलियन युआन् इत्यस्य अनुबन्धमूल्यं २.२५ अरब युआन् अस्ति, तथा च कुल हस्ताक्षरितं अनुबन्धमूल्यं २०३.५६९ अरब युआन् अस्ति।

क्षेत्रीयस्थितिः दृष्ट्वा २०२४ जनवरीतः जूनपर्यन्तं घरेलुसन्धिमूल्यं १६२.२३२ अरब युआन् यावत् अभवत्, तथापि वर्षे वर्षे १.८% न्यूनता अभवत्; वर्षे १३२.५३% वृद्धिः ।

सम्प्रति चाइना केमिकलस्य विश्वस्य ८० तः अधिकेषु देशेषु क्षेत्रेषु च व्यावसायिककार्यक्रमाः सन्ति, १४० तः अधिकानि विदेशसंस्थानि स्थापितानि, “बेल्ट् एण्ड् रोड्” इत्यस्य सङ्गमे देशेषु १०० अरब अमेरिकीडॉलर् अधिकानि अनुबन्धानि सम्पन्नानि सन्ति

गतवर्षे चाइना केमिकलस्य विदेशव्यापारः प्रबलतया वर्धितः। २०२३ तमे वर्षे कम्पनीयाः नवहस्ताक्षरितसन्धिषु ३२६.७५१ अरब युआन् इत्येव आसीत्, यत् वर्षे वर्षे १०.०५% वृद्धिः अभवत् । तेषु नवहस्ताक्षरितानां घरेलुसन्धिषु मूल्यं २२६.१४५ अरब युआन् आसीत्, यत् वर्षे वर्षे १२.६९% न्यूनता अभवत्; नवहस्ताक्षरितानां अनुबन्धानां कुलसङ्ख्यायाः ३०.७९% कृते ।

२०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते चाइना केमिकलस्य अनुबन्धदेयता ३५.८६ अरब युआन् यावत् आसीत् ।

षड् वर्षाणि यावत् क्रमशः राजस्वं शुद्धलाभं च वर्धितम् अस्ति

सार्वजनिकसूचनाः दर्शयति यत् मम देशस्य पेट्रोलियम-रासायनिक-उद्योग-व्यवस्थायाः निर्माणे चीन-रसायन-संस्था "राष्ट्रीय-दलः" अस्ति, तथा च मूलभूत-रासायनिक-उद्योगे, पेट्रो-रासायनिक-उद्योगे, कोयला-रसायन-उद्योगे च अग्रणी-लाभाः सन्ति कम्पनी विश्वे ७०,००० तः अधिकानि अभियांत्रिकी परियोजनानि सम्पन्नवती, वैश्विकतैल-गैस-सेवाक्षेत्रे प्रथमस्थानं प्राप्तवती अस्ति ।

अन्तिमेषु वर्षेषु चाइना केमिकल् इत्यस्य प्रदर्शनं निरन्तरं वर्धितम् अस्ति ।

२०१७ तमे वर्षे चाइना केमिकल् इत्यनेन ५८.५७ अरब युआन् परिचालनायः १.५५७ अरब युआन् च शुद्धलाभः प्राप्तः, कम्पनी १७९.२ अरब युआन् परिचालन आयं ५.४२६ अरब युआन् शुद्धलाभं च प्राप्स्यति अस्मिन् काले कम्पनीयाः समग्रसञ्चालन-आयस्य वृद्धिः २.०६ गुणा अभवत्, शुद्धलाभस्य च वृद्धिः २.४८ गुणा अभवत् राजस्वस्य शुद्धलाभस्य च षड् वर्षाणि यावत् क्रमशः द्विगुणं वृद्धिः अभवत्

२०२४ तमे वर्षे प्रथमत्रिमासे चाइना केमिकलस्य प्रदर्शनं निरन्तरं वर्धमानं, यत्र ४५.१७ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ५.५४% शुद्धलाभः १.२१६ अरब युआन् वृद्धिः, वर्षे वर्षे ९.५% वृद्धिः; .

चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् चाइना केमिकल् उद्योगे अग्रणीस्थानं निर्वाहयितुम् स्वस्य वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-क्षमतासु निरन्तरं सुधारं कुर्वन् अस्ति। २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः ५,७१६ अनुसंधानविकासकर्मचारिणः सन्ति, ये कम्पनीयाः कुलशिरःगणनायाः ११.७% भागं भवन्ति ।

चीन नेशनल् केमिकल् प्रमुखानां अनुसंधानविकासपरियोजनानां कार्यान्वयनस्य प्रचारं निरन्तरं कुर्वन् अस्ति। ३८ विशेषविज्ञानप्रौद्योगिकीपरियोजनासु मेथाक्राइलोनिट्राइलसहिताः १५ परियोजनाः सम्पन्नाः स्वीकृताः च। कम्पनीयाः ज्वाला-निरोधक-नायलॉन्, नायलॉन् ६टी, नायलॉन् ४६, नायलॉन् १२, पीओई, ग्लाइऑक्सिलिक-अम्लम्, पॉलीफॉर्मल्डीहाइड् इत्यादीनां प्रमुख-पायलट्-परियोजनानां निरन्तरं प्रगतिः भवति, तथा च विज्ञान-प्रौद्योगिकी-मन्त्रालयस्य द्वयोः प्रमुखयोः अनुसन्धान-विकास-योजनायोः घोषणे भागं गृहीतवान् "कमकार्बनबाधायाः अन्तर्गतं यांग्त्ज़ी-नद्याः पार्श्वे" "औषध-रासायनिक-औद्योगिक-उद्याने अपशिष्टजलस्य शून्य-समीप-निर्वाह-प्रौद्योगिकी-प्रदर्शन-परियोजना" तथा च "मृदा-भूजल-प्रदूषण-जोखिम-निवारणं नियन्त्रणं च तथा च स्थाने एव सहकारि-बहाली-परियोजना उत्पादनक्षेत्रे औषधीयं रासायनिकं च औद्योगिकनिकुञ्जं" इति अनुमोदनं कृतम् ।

तस्मिन् एव काले चाइना केमिकल् इत्यपि स्थिरं लाभांशं ददाति । ८ जुलै दिनाङ्के कम्पनी "२०२३ वार्षिकइक्विटीवितरणकार्यन्वयनघोषणा" प्रकाशितवती । घोषणायाः अनुसारं २०२३ तमे वर्षे कम्पनी प्रतिशेयरं ०.१७८ युआन् (करसहितं) नकदलाभांशं वितरिष्यति, यत्र कुलं नकदलाभांशं १.०८७ अरब युआन् भविष्यति सूचीकृतेः अनन्तरं चाइना नेशनल् केमिकल् इत्यनेन १४ वर्षाणि यावत् क्रमशः लाभांशः दत्तः, यत्र सञ्चितलाभांशराशिः ८.८२३ अरब युआन् यावत् अभवत् ।