समाचारं

संयोगः भवति?बाइडेन् प्रथमवारं प्रकटितवान् यत् यदि सः अस्वस्थः भवति तर्हि दौडं त्यक्त्वा सः कोविड्-१९-रोगेण संक्रमितः भविष्यति।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाइडेन् लासवेगास्-नगरे प्रचारसभायाः सज्जतां कुर्वन् आसीत् यदा अकस्मात् तस्य कोविड्-१९-रोगस्य परीक्षणं सकारात्मकं इति वार्ता बहिः आगता, सः तत्कालं स्वस्य भाषणं रद्दं कृत्वा "क्वारेन्टाइन"-कृते डेलावेर्-नगरे स्वगृहं प्रत्यागतवान् ।


एषा वार्ता अमेरिकादेशे गम्भीरः रोगः नास्ति विमानस्य रम्पः पश्यन्तु।



ज्ञातव्यं यत् नवीनतमसाक्षात्कारे बाइडेन् प्रथमवारं प्रकाशितवान् यत् यदि वैद्यः सः रोगी इति घोषयति, पुनः धावितुं अयोग्यः इति घोषयति तर्हि सः दौडतः निवृत्तः भवितुम् इच्छति इति। वक्तुं समाप्तमात्रेण सः नूतनमुकुटविषाणुना संक्रमितः इति घोषितवान् किम् एषः संयोगः? अथवा संयोगः ? अथवा संयोगः ?


बाइडेन् सहसा विचित्रं ट्वीट् प्रेषितवान्, केवलं लिखितवान् यत् - "अहं रोगी अस्मि" इति ।


बुधवासरे सायं लासवेगास्-नगरे हिस्पैनिक-अभियान-समारोहे भागं ग्रहीतुं बाइडेन् अद्यापि न दर्शितवान् तदनन्तरं संस्थायाः प्रमुखा जेनेट् मुर्गुइया मञ्चं स्वीकृतवती बाइडेन् नूतनमुकुटेन संक्रमितः इति वार्ता।


व्हाइट हाउसस्य प्रवक्त्री करिन् जीन्-पियर् इत्यनेन पुष्टिः कृता यत् बाइडेन् इत्यस्य नूतनमुकुटस्य परीक्षणं सकारात्मकं जातम् अस्ति तथा च संक्रमणस्य कारणेन "सामान्य-अस्वस्थता" सहितं "हल्कं लक्षणं" अनुभवति स्म बाइडेन् डेलावेर्-नगरस्य स्वगृहं प्रति उड्डीय गमिष्यति, यत्र सः "स्वयं पृथक् कृत्वा अस्मिन् काले स्वस्य सर्वाणि कर्तव्यानि पूर्णतया निर्वहति" इति ।


व्हाइट हाउसस्य स्वास्थ्यचिकित्सकः केविन् ओ'कानर् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् बाइडेन् "अद्य अपराह्णे उपरितनश्वसनस्य लक्षणं अनुभवितवान्, यत्र नासिकास्रावः, शुष्ककासः च सामान्या अस्वस्थतायाः च सह


ओकानर् इत्यनेन उक्तं यत् कोविड्-१९-परीक्षणं सकारात्मकं ज्ञात्वा बाइडेन् इत्यस्मै Paxlovid इति वायरसविरोधी औषधं निर्धारितं, प्रथममात्रायाः च सेवनं कृतम् अस्ति ।


अन्तिमवारं बाइडेन कोविड्-१९-रोगस्य परीक्षणं २०२२ तमस्य वर्षस्य ग्रीष्मर्तौ आसीत् ।तस्मिन् समये बाइडेन्-इत्यस्य कोविड्-१९-रोगस्य टीकाकरणं कृत्वा अपि सः सुदृढः अभवत् ।


व्यावसायिक प्रचार


प्रथमः

बाइडेन् तादृशानि परिस्थितयः प्रकाशयति येषु सः दौडं त्यक्तुम् इच्छति



कैलिफोर्निया-देशस्य वरिष्ठः अमेरिकी-काङ्ग्रेस-सदस्यः एडम् शिफ् इत्यनेन बुधवासरे लॉस एन्जल्स-टाइम्स्-पत्रिकायां लेखः प्रकाशितः यस्मिन् बाइडेन्-महोदयः दौडतः निवृत्तः भवेत् इति आह्वानं कृतवान् । अस्य अर्थः अस्ति यत् डेमोक्रेटिकपक्षस्य शीर्षनेतृणां मध्ये एकः सहमतिः अस्ति यत् बाइडेन् निर्वाचनात् निवृत्तः भवेत् इति।


बुधवासरे प्रसारितस्य BET इत्यस्य अनन्यसाक्षात्कारे बाइडेन् प्रथमवारं दौडतः निवृत्तेः शर्ताः प्रकाशितवान् : रोगः।



यदा साक्षात्कारे बाइडेन् पृष्टः यत् किमपि तस्य निरन्तरं धावनस्य पुनर्विचारं करिष्यति वा इति तदा सः प्रतिवदति स्म यत् "यदि मम कश्चन रोगः अस्ति, यदि कोऽपि, वैद्यः वा मम समीपम् आगत्य मां वदति यत् मम एषा समस्या अस्ति वा सः प्रश्नः अस्ति" इति


एतत् बाइडेन् इत्यस्य पूर्वस्य कठोरतायाः तीक्ष्णविपरीतम् अस्ति, यदा सः एबीसी-सञ्चारमाध्यमेन साक्षात्कारे अवदत् यत् केवलं ईश्वरः एव तं निवृत्तं कर्तुं शक्नोति इति ।


BET इत्यनेन सह साक्षात्कारे बाइडेन् २०२० तमस्य वर्षस्य अभियानस्य समये पुनः स्वस्य प्रतिज्ञानां विषये कथितवान् तस्मिन् समये बाइडेन् इत्यनेन उक्तं यत् सः संक्रमणकालीनः राष्ट्रपतिः अस्ति, एकस्य कार्यकालस्य समाप्तेः अनन्तरं अन्येभ्यः समर्पितः भविष्यति, "किन्तु मया तत् अपेक्षितं नासीत्" इति तथैव भवति स्म।" एतावत् विभाजनकारी अभवत्। अहं मन्ये वयसा सह केवलं किञ्चित् प्रज्ञा एव आगच्छति, अहं च तत् त्यक्तुं न इच्छामि।


यद्यपि बाइडेन् निर्वाचनात् निवृत्तिम् अनिच्छति तथापि तस्य स्थाने डेमोक्रेटिकपक्षस्य शीर्षनेतारः दृढनिश्चयाः दृश्यन्ते। पूर्वं ज्ञातं यत् पेलोसी डेमोक्रेटिकपक्षस्य शीर्षनेतृभिः सह एकीकृत्य बाइडेन् निर्वाचनात् निवृत्तिम् अप्रत्याशितरूपेण एडम् शिफ् प्रथमः उत्तिष्ठति स्म, सार्वजनिकरूपेण बाइडेन् निर्वाचनात् निवृत्तिम् आह्वयति स्म


लोकतान्त्रिकराष्ट्रीयसम्मेलनं अगस्तमासस्य ७ दिनाङ्के भविष्यति यदि अन्यत् किमपि न भवति तर्हि अस्मात् समयात् पूर्वं बाइडेन् दौडतः निवृत्तेः घोषणां करिष्यति।