समाचारं

"वालस्ट्रीट् इत्यत्र बृहत् भ्राता" इदानीं "मुद्रापरिवर्तनस्य विषये न वदति"! ट्रम्पः प्रकटितवान् यत् जेपी मॉर्गन-सीईओ बिटकॉइन-विषये स्वस्य दृष्टिकोणं परिवर्तयति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् विगतवर्षे यथा यथा बिटकॉइनस्य मूल्यं उच्छ्रितम् अस्ति तथा तथा विश्वस्य बृहत्तमस्य सम्पत्तिप्रबन्धनकम्पन्योः BlackRock इत्यस्य CEO Larry Fink इत्यनेन बिटकॉइनस्य विषये तस्य अवगमनं गलतम् इति स्वीकृतम्। अमेरिकीराष्ट्रपतिः २०२४ तमे वर्षे रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः डोनाल्ड ट्रम्पः अद्यैव प्रकटितवान् यत् जेपी मॉर्गनचेस् इत्यस्य मुख्यकार्यकारी अधिकारी जेमी डिमोन् इत्यनेन अपि "अकस्मात् स्वस्य मनोवृत्तिः परिवर्तिता" इति । एकदा डिमोनः बिटकॉइन-क्रिप्टोमुद्राणां प्रमुखः संशयवादी आसीत् ।

"ट्रम्पव्यापारप्रवृत्त्या" चालितं बिटकॉइनस्य मूल्यं अधुना पुनः ६५,००० डॉलरपर्यन्तं वर्धितम् इति अवगम्यते । ट्रम्पः प्रचारमार्गे बहुवारं उक्तवान् यत् सः क्रिप्टोमुद्राणां पूर्णसमर्थनं करिष्यति इति।

"भवन्तः जानन्ति, जेमी डिमोनः अतीव नकारात्मकः आसीत्, अधुना सः अचानकं स्वस्य मनोवृत्तिम् परिवर्तयति स्म" इति ट्रम्पः साक्षात्कारे अवदत् यत् गतमासे ट्रम्पः डिमोन् इत्यनेन सह निजीरूपेण अन्यैः प्रायः ८० व्यापारिककार्यकारीभिः सह मिलितवान् अमेरिकायाः ​​मुख्यकार्यकारी एप्पल् मुख्यकार्यकारी च टिम कुक्, ट्रम्पः तत् "प्रेमभोजम्" इति उक्तवान् ।

डिमोनः बिटकॉइनस्य क्रिप्टोमुद्राणां च आलोचकः अस्ति यदा अपि वालस्ट्रीट् तेषु निवेशं कर्तुं उत्साहितः भवति, एप्रिलमासे तान् "धोखाधड़ी" "पोन्जी योजना" इति च कथयति डिमोनः उक्तवान् यत् यदि सः सर्वकारे स्यात् तर्हि सः "तत् निरुद्धं करिष्यति" इति, बिटकॉइनं "समयस्य अपव्ययः" "पालतूशिला" इति च उक्तवान् यत् "निष्फलं" इति ।

परन्तु लेनदेनव्ययस्य गतिं न्यूनीकर्तुं च डिमोन् इत्यनेन जेपी मॉर्गन इत्यस्य नेतृत्वं कृत्वा स्वस्य ब्लॉकचेन् तथा क्रिप्टोमुद्रा, जेपीएम सिक्का इत्यस्य विकासः, परिनियोजनं च कृतम् ।

यदि नवम्बरमासे ट्रम्पः व्हाइट हाउसं प्रति आगच्छति तर्हि सः डिमोन् इत्यस्य अमेरिकीकोषसचिवः इति विचारयितुं न निरस्तवान् इति ट्रम्पः अवदत् यत् सः "जेमी डिमोन् इत्यस्य बहु आदरं करोति" इति। जेपी मॉर्गनः ट्रम्पस्य टिप्पण्याः विषये किमपि वक्तुं अनागतवान्।

अस्मिन् सप्ताहे ट्रम्पः २०२४ तमे वर्षे बिटकॉइन-क्रिप्टो-मुद्राणां समर्थनं कुर्वन् पूर्व-वेञ्चर्-पूञ्जीविदः जेम्स् वैन्स्-इत्यस्य नामकरणं कृतवान् ।

ट्रम्पः क्रिप्टो-आधारित-नॉन-फन्जिबल-टोकन (NFTs)-परिधितः अन्तिमेषु मासेषु कोटि-कोटि-रूप्यकाणि अर्जितवान्, येन सः बाइडेन्-प्रशासनस्य क्रिप्टो-विरोधी-स्थित्या सह विवादं कृतवान् ट्रम्पः मे-मासस्य अन्ते क्रिप्टोमुद्राणां समर्थनस्य घोषणां कृत्वा बिटकॉइन-इत्यादीनां केषाञ्चन क्रिप्टोमुद्राणां प्रचारदानरूपेण स्वीकुर्वितुं आरब्धवान् ।

"अहं उद्योगे जनान् परिचितवान्, ते च शीर्षप्रतिभाः सन्ति" इति ट्रम्पः अवदत्। सः गतमासे प्रमुखानां अमेरिकी-बिटकॉइन-खनन-कम्पनीनां कार्यकारीभिः सह मिलितवान्, बिटकॉइन-पत्रिकायाः ​​मुख्याधिकारी डेविड् बेली-इत्यस्मात् सल्लाहं च प्राप्तवान् । बेली इत्यस्य धक्कायाः ​​अनन्तरं ट्रम्पः अस्मिन् मासे अन्ते नैशविल् इत्यत्र बिटकॉइन २०२४ सम्मेलने मुख्यवक्ता अभवत् ।

गतमासे निवेशकौ डेविड् सैक्स्, चमथ पलिहापिटिया च आयोजितौ सिलिकन वैली धनसङ्ग्रहे ट्रम्पः क्रिप्टोमुद्रा आकर्षणस्य आक्रमणं प्रारब्धवान् इति कथ्यते। “सः अवदत् यत् सः क्रिप्टो-राष्ट्रपतिः भविष्यति” इति सैन्फ्रांसिस्को-नगरस्य टेक्-कार्यकारी, आस्ट्रिया-देशे ट्रम्प-प्रशासनस्य पूर्वराजदूतः च ट्रेवर-ट्रेनर् अवदत् ।

प्रेससमये बिटकॉइन १.०८% न्यूनीकृत्य ६४,४९३ अमेरिकीडॉलर् यावत् अभवत् । समाचारानुसारं जर्मन-कानून-प्रवर्तन-संस्थाभिः १६ जुलै-दिनाङ्के स्थानीयसमये जारीकृतस्य प्रेस-विज्ञप्ति-अनुसारं जर्मनी-सर्वकारेण जनवरी-मासे जप्ताः ५०,००० बिटकॉइन-पत्राणि तत्कालं विक्रीय २.६४ अरब-यूरो (२.८९ अरब-अमेरिकीय-डॉलर्-समतुल्यम्) राजस्वं प्राप्तम्