समाचारं

सेलेब्रिट् आन्तरिकदस्तावेजाः प्रकाशयन्ति यत् iOS 17.4 अपि च ततः उपरि युक्ताः iPhones अद्यापि क्रैक कर्तुं न शक्यन्ते

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १८ जुलै दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य एप्रिलमासस्य आन्तरिकदस्तावेजेन बुधवासरे प्रौद्योगिकीमाध्यमेन ४०४ मीडिया इत्यनेन प्रकटितं यत् इजरायलस्य मोबाईल फोरेंसिक् कम्पनी सेलेब्रिट् अस्थायीरूपेण iOS १७.४ इत्यत्र उन्नयनं कृतानि iPhones क्रैक कर्तुं असमर्था अस्ति।

IT Home तः टिप्पणी: मोबाईल-न्यायिक-कम्पनयः सामान्यतया स्वस्य साधनानि न विमोचयन्ति, न च तेषां विवरणं यत् ते केषां iPhone-माडलानाम् क्रैकं कर्तुं शक्नुवन्ति, तथा च प्रायः विपणन-सामग्रीषु अस्पष्ट-शब्दानां उपयोगं कुर्वन्ति

अस्मिन् समये प्रकटिताः दस्तावेजाः सेलेब्रिट् इत्यनेन ग्राहकैः सह साझाः कृताः, येन दर्शितं यत् अस्मिन् "बिडाल-मूषक"-क्रीडायां एप्पल्-संस्था निरन्तरं दुर्बलतां निवारयतितथा च हैकर्-जनाः एताः च न्यायिक-कम्पनयः निरन्तरं नूतनानि दुर्बलतानि अन्विषन्ति।

प्रकटितदस्तावेजविवरणानां अनुसारं सेलेब्रिट् सम्प्रति iOS 17.4 अपि च उच्चतरं चालयन्तं लॉक् कृतं iPhones क्रैक कर्तुं असमर्थः अस्ति दस्तावेजे उक्तं यत् सः "कार्यं करोति" इतिशोधं कुर्वन्”, यस्य अर्थः अस्ति यत् Cellebrite’s tool इत्यस्य उपयोगेन iPhone इत्यस्य अनलॉक् कर्तुं न शक्यते ।

iOS 17.1 तः iOS 17.3.1 पर्यन्तं Cellebrite कर्तुं शक्नोति iPhone XR तथा iPhone 11 श्रृङ्खलायां क्रैक कृतम्।

दस्तावेजे उक्तं यत् Cellebrite इत्यनेन अद्यैव एतेषु मॉडलेषु नवीनतमस्य Supersonic BF [Brute Force] इति सुविधायाः समर्थनं योजितम्, यत् फ़ोनस्य शीघ्रं प्रवेशं प्रदातुं दावान् करोति परन्तु एतानि ऑपरेटिंग् सिस्टम् चालयन्ति iPhone 12 अपि च ततः उपरि मॉडल् कृते Cellebrite इत्यनेन उक्तं यत् एतत् "शीघ्रेण आगच्छसि”。


▲वामभागे iPhone 15 Pro/Pro Max, दक्षिणभागे iPhone 15/Plus इति