समाचारं

क्रयणं क्रयणं क्रयणं !अयं औषधविशालकायः निरन्तरं चालनं कृतवान् अस्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता लु वेइ

औषध-उद्योगे अयं अत्यन्तं न्यून-कुंजी अस्ति, विलय-अधिग्रहणयोः माध्यमेन च अस्य विस्तारः निरन्तरं भवति ।चीन युआण्डा समूहस्य अन्तर्गतं कम्पनयः, इत्यनेन सम्बद्धानि औषधसम्पत्तयः क्रेतुं अद्यतनकाले बहुधा चालनं कृतम् अस्ति ।

१७ जुलै दिनाङ्के सायं हाङ्गकाङ्ग-देशेन कम्पनीनां सूचीकृतम्युआण्डा औषधालयघोषणायाम् उक्तं यत् कम्पनी अद्यैव तियानजिन् तनाबे औषधकम्पनी लिमिटेड् (अतः तियानजिन् तनाबे इति उच्यते) इत्यस्य अधिग्रहणं सम्पन्नवती अस्ति, तथा च...Nanchang Baiji औषधि कं, लिमिटेड और Jiangxi Baian Baiyu औषध प्रौद्योगिकी कं, लि.(अतः परं "BeiGene" इति उच्यते), 100% इक्विटी इत्यस्य परिवर्तनपञ्जीकरणं हृदय-मस्तिष्क-आपातकालीन-क्षेत्रे तथा श्वसन-गम्भीर-परिचर्या-क्षेत्रे तस्य औद्योगिक-विन्यासं अधिकं गभीरं करिष्यति

अतः पूर्वं १४ जुलै दिनाङ्के सायं युआण्डा फार्मास्युटिकल् इत्यस्य समानकम्पनीयाः चीन युआण्डा समूहःपूर्व चीन चिकित्सा घोषणायाः अनुसारं पूर्णस्वामित्वयुक्ता सहायककम्पनी सिनो-यूएस हुआडोङ्ग् इत्यनेन आओजोङ्ग बायोटेक् इत्यनेन सह अनन्यउत्पादानुज्ञापत्रसम्झौते हस्ताक्षरं कृतम् । प्रासंगिकविशालशुल्कं दत्त्वा सिनोमे हुआडोङ्ग् इत्यनेन मुख्यभूमिचीन, हाङ्गकाङ्ग, मकाओ, ताइवानदेशेषु आओजोङ्ग बायोटेक् इत्यस्य TTYP01 टैब्लेट् (एडारावोन् टैब्लेट्) इत्यस्य सर्वेषां संकेतानां अनन्यं अनुज्ञापत्रं प्राप्तम्।

तियानजिन् तनाबे इत्यस्य शतप्रतिशतम् इक्विटी इत्यस्य अधिग्रहणं सम्पन्नम्

ग्राण्ड् फार्मास्युटिकल् इत्यनेन १७ जुलै दिनाङ्के सायंकाले घोषितं यत् कम्पनी अद्यैव तियानजिन् तनाबे इत्यस्य अल्पसंख्यकभागधारकैः सह अधिग्रहणसम्झौते (द्वितीयः अधिग्रहणसम्झौता) कृतवतीYuanda औषधि (चीन) कं, लि.तया तियानजिन् तनाबे इत्यस्य १००% इक्विटी कुलम् प्रायः ४८८ मिलियन युआन् इत्येव प्राप्तम्, अधुना एव इक्विटी परिवर्तनस्य पञ्जीकरणं सम्पन्नम् ।

युआण्डा फार्मास्युटिकल् इत्यनेन उल्लिखिताः “तियानजिन् तनाबे इत्यस्य अल्पसंख्यकाः भागधारकाः” तियानजिन् राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य अन्तर्गतं ए-शेयरसूचीकृतकम्पनी अस्ति अस्मिन् समये युआण्डा फार्मास्युटिकल् इत्यनेन तनाबे फार्मास्युटिकल् इत्यस्मिन् २४.६५% भागः १२ कोटि युआन् मूल्येन प्राप्तः । अतः पूर्वं २०२३ तमस्य वर्षस्य दिसम्बरमासे युआण्डा फार्मास्युटिकल् इत्यनेन जापानस्य मित्सुबिशी तनाबे फार्मास्युटिकल् कम्पनी लिमिटेड् (अतः मित्सुबिशी तानाबे इति उच्यते) इत्यस्य तियानजिन् तनाबे इत्यस्य इक्विटी इत्यस्य ७५.३५% भागं प्रायः ३६८ मिलियन युआन् मूल्येन अधिग्रहीतम्

तियानजिन् तनाबे चीनदेशे तनाबे मित्सुबिशी इत्यस्य मूल-उद्यमेषु अन्यतमः अस्ति ।

युआण्डा फार्मास्युटिकल् इत्यनेन उक्तं यत् तियानजिन् तनाबे इत्यस्मिन् अवशिष्टस्य इक्विटी इत्यस्य कम्पनीयाः अधिग्रहणं हृदयरोगस्य मस्तिष्कस्य च आपत्कालीनक्षेत्रे युआण्डा फार्मास्युटिकल् इत्यस्य अग्रे गहनविन्यासः अस्ति। तियानजिन् तनाबे इत्यस्य व्यवसायं पूर्णतया स्वीकृत्य कम्पनी स्वसम्पदां व्यापकरूपेण एकीकृत्य उन्नयनं करिष्यति, येन ग्राण्ड फार्मास्युटिकल्स् इत्यस्य हृदयरोगस्य मस्तिष्कसंवहनी आपत्कालीनविभागस्य कृते नूतनं प्रदर्शनवृद्धिबिन्दुः भविष्यति।

युआण्डा फार्मास्यूटिकल् तियान्जिन् तनाबे इत्यस्य माध्यमेन अपि शीघ्रमेव पुरानीरोगबाजारे प्रवेशं कर्तुं शक्नोति, येन आपत्कालीन-उद्धारात् आरभ्य पुरानीरोगप्रबन्धनपर्यन्तं, इन्जेक्शन-तत्परात् मौखिक-तत्परपर्यन्तं हृदय-मस्तिष्क-रोग-उपचारस्य क्षेत्रे सर्वाङ्ग-कवरेजं प्राप्तुं शक्नोति, युआण्डा-फार्मास्युटिकल्-इत्यस्य हृदयस्य विस्तारं, सुधारं च करोति .मस्तिष्कसंवहनी आपत्कालीनखण्डस्य उत्पादविभागः।

नासिकास्प्रे तैयारी कम्पनीयाः शतप्रतिशतम् इक्विटी अधिग्रहीत

युआण्डा फार्मास्युटिकल् इत्यनेन अपि जुलैमासस्य १७ दिनाङ्के सायं कालस्य घोषणायाम् उक्तं यत् तस्य सहायककम्पनयः...बीजिंग Yuanda Jiuhe औषधि कं, लि.अद्यैव, तया BeiGene Pharmaceuticals इत्यस्य इक्विटीयाः 100% भागः प्रायः 260 मिलियन युआन् कृते अधिग्रहीतः, तथा च प्रौद्योगिकीदृष्ट्या अग्रणीः नासिकास्प्रे सज्जीकरणमञ्चः प्राप्तः

इदं अधिग्रहणं Yuanda Pharmaceutical इत्यस्य श्वसनस्य तथा गम्भीरस्य परिचर्याक्षेत्रस्य कृते एकः प्रमुखः विन्यासः अस्ति BeiGene इत्यस्य उत्पादाः हल्के, मध्यमे, गम्भीरे च एलर्जी नासिकाशोथस्य रोगिणां औषधस्य आवश्यकतां पूर्णतया पूर्तयितुं स्वस्य Ryaltris® यौगिकनासिकस्प्रे इत्यनेन उत्पादविभागं निर्मास्यन्ति।

अधिग्रहणस्य समाप्तेः अनन्तरं युआण्डा फार्मास्युटिकल् चीनदेशे एलर्जी नासिकाशोथस्य चिकित्सायाः कृते सर्वाधिकं व्यापकं उत्पादपाइपलाइनं युक्तासु कम्पनीषु अन्यतमं भविष्यति, चीनदेशे च अग्रणी नासिकास्प्रे निर्माणमञ्चं भविष्यति।

ततः पूर्वं १४ जुलै दिनाङ्के सायं युआण्डा फार्मास्युटिकल् इव चीन युआण्डा समूहस्य हुआडोङ्ग फार्मास्युटिकल् इत्यनेन घोषितं यत् तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी सिनोमे हुआडोङ्ग् इत्यनेन आओजोङ्ग बायोटेक् इत्यनेन सह अनन्यं उत्पादानुज्ञापत्रसम्झौते हस्ताक्षरं कृतम्।

सिनोमे हुआडोङ्ग इत्यनेन मुख्यभूमिचीन, हाङ्गकाङ्ग, मकाऊ, ताइवानदेशेषु आओजोङ्ग बायोटेक् इत्यस्य TTYP01 गोल्यः (edaravone tablets) इत्यस्य सर्वेषां संकेतानां अनन्यं अनुज्ञापत्रं प्राप्तम्, यत्र विकासः, पञ्जीकरणं, उत्पादनं, व्यावसायिकीकरणं च अधिकारः अपि अस्ति चीन-अमेरिकन हुआडोङ्ग् आओजोङ्ग बायोटेक् इत्यस्मै १० कोटि युआन् इत्यस्य पूर्वभुक्तिः, १.१८५ अरब युआन् पर्यन्तं विकासः, पञ्जीकरणं, विक्रयः च माइलस्टोन् भुगतानं, द्वि-अङ्कपर्यन्तं स्तरीयं शुद्धविक्रय-आयोगशुल्कं च दास्यति

तथ्याङ्कानि दर्शयन्ति यत् एडारावोन् मस्तिष्कसंरक्षणक्षेत्रे सुप्रसिद्धः उत्पादः अस्ति संयोगवशं तस्य मूल औषधं मित्सुबिशी तनाबे इत्यनेन विकसितं उत्पादनं च कृतम् अस्य २००१ तमे वर्षे जापानदेशे आघातस्य चिकित्सायाः अनुमोदनं कृतम् आसीत् तथा च चीनदेशे विपणनार्थं अनुमोदनं प्राप्तम् २००४ तमे वर्षे ।

निम्न-कुंजी "याण्डा श्रृङ्खला" ।

युआण्डा फार्मास्युटिकल् तथा हुआडोङ्ग फार्मास्युटिकल् इत्येतयोः नियन्त्रणभागधारकाः चीन युआण्डा समूहः अस्ति, वास्तविकः नियन्त्रकः च हू कैजुन् अस्ति ।

चीन युआण्डा समूहस्य आधिकारिकजालस्थलस्य अनुसारं औषधं स्वास्थ्यव्यापारं च तस्य मूलव्यापारक्षेत्रम् अस्ति अस्मिन् Huadong Medicine, Yuanda Pharmaceutical, Lei Yundang Group, and Yuanda Life Sciences Group इत्यनेन सह एकीकृतं R&D, production, and sales organization, covering traditional Chinese medicine, chemical medicine, इदं औषधस्य स्वास्थ्यव्यापारस्य च प्रतिरूपं भवति यत् जैवऔषधं, चिकित्सासाधनं, चिकित्साप्रसाधनं च एकत्रैव विकसितं करोति, तथा च घरेलु-अन्तर्राष्ट्रीयबाजारयोः विकासः एकत्र भवति

तेषु हुआडोङ्ग मेडिसिन्, युआण्डा फार्मास्युटिकल् च क्रमशः ए-शेयर-एच-शेयर-योः सूचीकृतौ स्तः, अन्यया ए-शेयर-सूचीकृत-कम्पनी युआण्डा होल्डिङ्ग्स्-इत्यनेन सह मिलित्वा ते पूंजी-बाजारे "युआण्डा-प्रणाली" इति निर्मान्ति लेई युनशाङ्गः १७३४ तमे वर्षे स्थापितानां चीनीयकालसम्मानितब्राण्ड्-समूहानां प्रथमेषु समूहेषु अन्यतमः अस्ति ।इदं चतुर्णां प्रमुखेषु चिकित्साभवनेषु अन्यतमम् अस्ति, राष्ट्रिय-शीर्ष-गुप्त-परियोजना, राष्ट्रिय-अमूर्त-सांस्कृतिक-विरासतां च स्वामी अस्ति

घरेलुचिकित्सा-स्वास्थ्य-क्षेत्रे "युआण्डा-विभागः" अत्यन्तं न्यून-कुंजी अस्ति वस्तुतः तस्य नियन्त्रकः हू कैजुन्-माध्यमेषु सार्वजनिकरूपेण दुर्लभतया एव दृश्यते । परन्तु विलयस्य अधिग्रहणस्य च पूंजीसञ्चालनस्य च माध्यमेन चीन-युआण्डा-समूहः स्वस्य औषधक्षेत्रस्य विस्तारं निरन्तरं कुर्वन् अस्ति, यत्र एपिआइ, मध्यवर्ती, तत्परता, रक्तोत्पादाः, परमाणुऔषधानि, चिकित्सायन्त्राणि च इत्यादीनि विविधानि क्षेत्राणि सन्ति

तेषु युआण्डा औषधस्य पूर्ववर्ती वुहान औषधकारखानम् आसीत्, यत्र मुख्यतया रासायनिककच्चामालस्य उत्पादनं भवति स्म । २००३ तमे वर्षे चीन-युआण्डा-समूहेन वुहान-औषध-कारखानस्य अधिग्रहणं कृतम्, ततः पृष्ठद्वार-सूचीकरणं सम्पन्नं कृत्वा तस्य नाम "ब्रोडलैण्ड्-औषध-कारखानम्" इति परिवर्तितम् । सम्प्रति परमाणुचिकित्साक्षेत्रे एषा कम्पनी आन्तरिकः अग्रणी अभवत् ।

१९९८ तमे वर्षे एव चीन-युआण्डा-समूहः प्रासंगिक-स्थानांतरण-सम्झौतानां माध्यमेन हुआडोङ्ग-चिकित्सायाः नियन्त्रण-भागधारकः अभवत् ।

सम्पादकः : Xiaomo

समीक्षकः : जू वेन्

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)