समाचारं

सहसा नास्डैकस्य पतनं जातम्!फेडरल् रिजर्वतः महती घोषणा

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


बुधवासरे, जुलै-मासस्य १७ दिनाङ्के, पूर्वीसमये, डाउ-इत्येतत् निरन्तरं अभिलेख-उच्चतां प्राप्तवान्, नास्डैक-मूल्येन ५००-बिन्दुभ्यः अधिकं पतनं जातम्, यत् २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य अनन्तरं तस्य एकदिवसीयस्य बृहत्तमः क्षयः अभवत्, एस एण्ड पी ५०० सूचकाङ्कस्य एप्रिल-मासात् परं बृहत्तमः एकदिवसीयः क्षयः अभवत् ३०.

अमेरिकी-डॉलरस्य दुर्बलतायाः सह कच्चे तैलस्य भण्डारस्य तीव्रक्षयः कच्चे तेलस्य वायदामूल्यानि वर्धितानि सन्ति । बुधवासरे डब्ल्यूटीआई कच्चे तेलस्य २.५% वृद्धिः अभवत्, ऊर्जायाः भण्डारः च सामूहिकरूपेण वर्धितः ।

फिलाडेल्फिया अर्धचालकसूचकाङ्के मार्च २०२० तः एकदिवसीयस्य बृहत्तमः क्षयः अभवत्, यत्र चिप्-स्टॉक्स्, टेक्नोलॉजी-स्टॉक् च सम्पूर्णे बोर्ड्-मध्ये पतिताः ।

फेडरल् रिजर्व् आर्थिकस्थितौ बेज् पुस्तकं विमोचयति

समापनपर्यन्तं डाउ 0.59% वर्धमानः 41,198.08 अंकाः यावत् अभवत्, एस एण्ड पी 500 1.39% न्यूनीभूतः 5,588.27 अंकाः यावत्, नास्डैक 30 अप्रैल तः परं सर्वाधिकं एकदिवसीयः न्यूनता अभवत्; २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य अनन्तरं एकदिवसीयस्य बृहत्तमः क्षयः अभवत् ।



गोल्डमैन् सैच्स् ग्रुप् इत्यस्य रणनीतिज्ञः स्कॉट् रुब्नर् इत्यनेन उक्तं यत् एस एण्ड पी ५०० सूचकाङ्कस्य वर्तमानस्तरस्य पतनं विना अन्यः कोऽपि मार्गः नास्ति।

१९२८ तमे वर्षे गच्छन्तीनां आँकडानां उद्धरणं दत्त्वा सः अवदत् यत् एतत् यतोहि अयं बुधवासरः जुलैमासस्य १७ दिनाङ्कः ऐतिहासिकरूपेण शेयरबजारस्य प्रतिफलनस्य एकः मोक्षबिन्दुः अस्ति। ततः अगस्तमासः आगच्छति, यः सामान्यतया निष्क्रिय-स्टॉक-म्युचुअल्-फण्ड्-भ्यः सर्वाधिकं बहिर्वाहः भवति ।

प्रतिकूलाः ऋतुकारकाः, अतिशयेन स्थितिः, सर्वेषां सुसमाचारानाम् मूल्यं विपणेन कृतम् इति तथ्यं च एस एण्ड पी ५०० ग्रीष्मकालीनशुद्धेः कगारं स्थापयति

बुधवासरे फेडरल् रिजर्व् इत्यनेन आर्थिकस्थितेः बेजवर्णीयपुस्तकं प्रकाशितम्। बेज पुस्तके दर्शयति यत् अधिकांशप्रदेशेषु आर्थिकक्रियाकलापः निकटभविष्यत्काले किञ्चित् मध्यमं यावत् वृद्धिदरं धारयति, यत्र ७ प्रदेशेषु आर्थिकक्रियाकलापस्य निश्चितवृद्धिः, ५ प्रदेशेषु च आर्थिकक्रियाकलापः सपाटः अथवा न्यूनः इति उक्तः

आगामिनिर्वाचनस्य, नीतिस्य, भूराजनीतिकसङ्घर्षस्य, महङ्गानि च विषये अनिश्चिततायाः कारणेन आगामिषु षड्मासेषु आर्थिकवृद्धिः मन्दतां प्राप्स्यति इति अपेक्षा अस्ति।

फेडस्य विलियम्सः अवदत् यत् फेडः व्याजदरेषु कटौतीं कर्तुं एकं पदं समीपे अस्ति, परन्तु तस्य कार्यान्वयनार्थं सज्जः नास्ति, वर्तमाननीतिप्रतिबन्धात्मका वृत्तिः च समीचीना अस्ति।

फेडरल् रिजर्वस्य गवर्नर् वालरः अवदत् यत् व्याजदरेषु कटौतीं कर्तुं समयः समीपं गच्छति तथा च अद्यतनदत्तांशैः सः २% महङ्गानि दरं प्राप्तुं अधिकं आत्मविश्वासं प्राप्नोति। भिन्न-भिन्न-नीति-मार्गाणां संप्रेषणं महत्त्वपूर्णम् अस्ति ।

प्रौद्योगिक्याः स्टॉक्, चिप् स्टॉक् च सर्वत्र पतितः

फिलाडेल्फिया अर्धचालकसूचकाङ्के ६.८१% न्यूनता अभवत्, यत् मार्च २०२० तः एकदिवसीयस्य बृहत्तमः न्यूनता अस्ति ।


चिप्-स्टॉक्स् सम्पूर्णे बोर्ड्-मध्ये पतितः, एएसएमएल-मध्ये १२.७४%, एप्लाइड् मटेरियल्स् १०.४८%, एएमडी १०.२१%, क्वालकॉम् ८.६१%, टीएसएमसी ७.९२%, ब्रॉडकॉम् ७.९१%, एनवीडिया ६.६४%, माइक्रोन् टेक्नोलॉजी च ६.२७% न्यूनः अभवत् , माइक्रोचिप् प्रौद्योगिक्याः ३.४७% न्यूनता अभवत् ।

द्वितीयत्रिमासे एएसएमएलस्य शुद्धविक्रयः ६.२४ अरब यूरो आसीत्, यदा प्रथमत्रिमासे शुद्धलाभः १.५७८ अरब यूरो आसीत्, यदा प्रथमत्रिमासे १.२२४ अरब यूरो आसीत्; प्रथमत्रिमासे यूरोः अपेक्षिताः तृतीयत्रिमासे कुलशुद्धविक्रयः ६.७ अरबतः ७.३ अरब यूरोपर्यन्तं भवति स्म ।

प्रौद्योगिक्याः स्टॉक्स् सर्वत्र पतितः, एप्पल् २.५३%, अमेजन २.६४%, नेटफ्लिक्स् १.३५%, गूगलस्य १.५८%, फेसबुक् ५.६८%, माइक्रोसॉफ्ट् १.३३%, टेस्ला ३.१४% च पतितः


डब्ल्यूटीआई कच्चा तैलं अधिकं बन्दं भवति

ऊर्जायाः भण्डारः सामूहिकरूपेण वर्धते

अगस्तमासस्य वितरणस्य कृते डब्ल्यूटीआई वायदा मूल्यं २.०९ डॉलर अथवा २.५२% अधिकं प्रति बैरल् ८२.८५ डॉलर इति यावत् समाप्तम् ।

अमेरिकी ऊर्जासूचनाप्रशासनेन बुधवासरे ज्ञापितं यत् १२ जुलै दिनाङ्के समाप्तसप्ताहे अमेरिकी कच्चे तेलस्य भण्डारः ४९ लक्षं बैरल् इत्येव न्यूनः अभवत्, यत् विश्लेषकाणां औसतेन ३,००,००० बैरल् इति अनुमानात् बहु अधिकं न्यूनता अस्ति।

बुधवासरे डॉलर-स्पॉट्-सूचकाङ्कः मे-मासस्य अन्ते यावत् न्यूनतम-स्तरं प्राप्तवान् । पूर्वं अन्येषां प्रमुखमुद्राणां टोकरीयाः विरुद्धं डॉलरस्य मूल्यं १७ सप्ताहस्य न्यूनतमं स्तरं प्राप्तवान् । तस्य परिणामेण तैलस्य मूल्येषु वृद्धिः अभवत् ।

ऊर्जा-भण्डारः सामूहिकरूपेण वर्धितः, यत्र एक्सोन् मोबिल् १.३८%, शेवरॉन् २.२२%, कोनोकोफिलिप्स् ०.७९%, श्लुम्बर्गर ०.३७%, ओक्सिडेण्टल् पेट्रोलियम १.६६% च अधिकः अभवत् ।


(झाओ Xinyi द्वारा संकलितः)

सम्पादकः हुआङ्ग मेई

समीक्षकः : जू वेन्

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)