समाचारं

यदा मस्कः स्पेसएक्स् इत्यस्य मुख्यालयं स्थानान्तरयति तदा अन्तरिक्षस्टार्टअप्सः कोणान् शिकारं कुर्वन्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरिक्षक्षेत्रे कार्यं कुर्वन्तः केचन स्टार्टअप-संस्थाः प्रतिभायाः स्पर्धां कर्तुं स्पेसएक्स्-मुख्यालयं स्थानान्तरयितुं मस्कस्य निर्णयस्य लाभं लभन्ते, यतः केचन सैप्सेक्स-कर्मचारिणः मस्कस्य स्थानान्तरणयोजनया निराशाः सन्ति

सामाजिकमाध्यमेषु प्रायः २५ मीलम्।

फ्रांसदेशस्य एयरोस्पेस् कम्पनी लैटिट्यूड् इत्यस्य मुख्यकार्यकारी स्टैनिस्लास् मैक्सिमिन् इत्यनेन स्पेसएक्स् कर्मचारिणः सार्वजनिकरूपेण सम्बोधिताः । सः मस्कस्य उपरिष्टात् पोस्ट् प्रति प्रतिक्रियां दत्तवान् यत् -

यदि SpaceX-कर्मचारिणः ताभिः मूल्यैः सह न सङ्गताः भवन्ति, समावेशी-महत्वाकांक्षिणः च रॉकेट-कम्पनीयां सम्मिलितुं इच्छन्ति तर्हि तस्य कम्पनीयाः कृते तेषां कृते एकं उद्घाटितं द्वारं वर्तते । कम्पनी पेरिस्-नगरस्य समीपे निवासयोग्यनगरे स्थिता अस्ति । “वयं भवतः कृते सर्वं पालयामः: बहिः गमनम्, वीजा, पूर्णस्वास्थ्यसेवा, भवतः गृहं/अपार्टमेण्ट्, भवतः जीवनसाथी कृते कार्यं अन्वेष्टुं... केचन जनाः पूर्वमेव एतत् पदं स्वीकृतवन्तः, तेषु सम्मिलिताः भवन्तु।”.


उपरिष्टात् उत्तरस्य अनन्तरं मैक्सिमिन् अपि अन्यत् पोस्ट् कृतवान् यत् सः स्पेसएक्स्-स्थानात् निर्गच्छन्तं प्रत्येकं अभियंतं स्वयमेव १२ शैम्पेन-पुटं प्रदास्यति इति ।

एतेषां स्टार्टअप-संस्थानां वचनं यत् प्रेरितवान् तत् पूर्वसमये १६ जुलै-दिनाङ्के मंगलवासरे X इत्यत्र मस्क-इत्यनेन प्रेषितं पोस्ट् आसीत् । सार्वजनिकविद्यालयेषु हिजड़ानां बालकानां विषये नूतनेन कैलिफोर्निया-कानूनेन असन्तुष्टेः कारणात् मस्कः एक्स-स्पेसएक्स्-योः मुख्यालयं कैलिफोर्नियातः बहिः स्थानान्तरयितुं निश्चयं कृतवान् विधेयकस्य उद्देश्यं भवति यत् विद्यालयाः मातापितृभ्यः तेषां सहमतिम् विना छात्रस्य यौन-अभिरुचिं वा लैङ्गिक-परिचयं वा प्रकटयितुं न शक्नुवन्ति।

मस्कः नूतनविधेयकस्य तुलनां उष्ट्रस्य पृष्ठं भग्नं भूसेन सह कृतवान् यत् यतः एषः कानूनः अन्ये च बहवः कानूनाः तस्य पूर्वं प्रवर्तन्ते, अतः स्पेसएक्स् इदानीं स्वस्य मुख्यालयं हॉथॉर्न्, कैलिफोर्नियातः स्टारबेस्, टेक्सास् -नगरं स्थानान्तरयिष्यति इति


पूर्वं मस्कः स्वस्य अनेकानां कम्पनीनां पञ्जीकरणस्थानानि परिवर्तयति स्म यतोहि सः न्यायाधीशस्य निर्णयेन असन्तुष्टः आसीत् यत् टेस्ला-सीईओ-रूपेण तस्य क्षतिपूर्तियोजना अमान्यः इति अस्मिन् वर्षे जूनमासे सः टेस्ला-संस्थायाः पञ्जीकरणस्थानं डेलावेर्-नगरात् टेक्सास्-नगरं स्थानान्तरयितुं निश्चितवान् । एतावता मस्कः स्वस्य त्रयाणां कम्पनीनां मुख्यालयं टेक्सास्-नगरं स्थापयितुं निश्चितवान् ।

सम्प्रति सहस्राणि स्पेसएक्स्-कर्मचारिणः स्पेसएक्स्-संस्थायाः मुख्यं फाल्कन-९ रॉकेटं, ड्रैगन-अन्तरिक्षयानं, केचन स्टार-शील्ड्-उपग्रहान् च अस्य मुख्यालये लॉस एन्जल्स-नगरस्य समीपे निर्मान्ति बोका चिका इत्यस्मिन् अयं आधारः स्पेसएक्स् इत्यस्य विशालस्य स्टारशिप् रॉकेट्-प्रणाल्याः निर्माणाय प्रक्षेपणाय च प्राथमिकं स्थानम् अस्ति । मस्कस्य योजनानुसारं एक्सस्य मुख्यालयं कैलिफोर्निया-देशस्य सैन्फ्रांसिस्को-नगरात् टेक्सास्-राजधानी-अस्टिन्-नगरं प्रति स्थानान्तरितम् भविष्यति ।

कम्पनीनां कैलिफोर्निया-नगरस्य कार्याणि वा सुविधाः वा टेक्सास्-देशं कथं स्थानान्तरिताः भविष्यन्ति इति अस्पष्टम् अस्ति । गतसप्ताहे X केवलं स्वस्य मुख्यमुख्यालयभवनस्य अनेकतलाः भाडेन दत्तवान् मीडिया अपेक्षां करोति यत् X अद्यापि कर्मचारिणां उपयोगाय किञ्चित् स्थानं आरक्षितं करिष्यति।

मीडिया-अनुसारं मस्कस्य कैलिफोर्निया-देशेन सह प्रेम-द्वेष-सम्बन्धः चिरकालात् अस्ति, कैलिफोर्निया-देशस्य अतिहस्तक्षेपेण सः क्लिष्टः अस्ति । सः राज्यस्य आलोचना अपि कृतवान् यत् सः नवीनतां कर्तुं मन्दं भवति, अत्यधिकविनियमनद्वारा निर्माणपरियोजनासु विलम्बं करोति च। परन्तु सः कैलिफोर्निया-देशं पूर्णतया परित्यक्तुं संकोचम् अकरोत् यतोहि सः सिलिकन-उपत्यकायाः ​​तस्य टेक्-प्रतिभायाः च कृत्रिम-बुद्धि-इञ्जिनीयरिङ्ग-कार्यस्य कृते निरन्तरं टैपं कर्तुम् इच्छति |.

कैलिफोर्निया-राज्यपालकार्यालयेन मस्कस्य स्थानान्तरणयोजनायाः घोषणां कृत्वा मस्कस्य पदस्य प्रतिक्रियारूपेण मंगलवासरे उक्तं यत् यद्यपि २०२१ तमे वर्षे मुख्यालयः टेक्सास्-नगरं स्थानान्तरितः भविष्यति तथापि अन्ते टेस्ला कैलिफोर्निया-देशे विस्तारं करिष्यति, कम्पनीयाः वैश्विक-इञ्जिनीयरिङ्ग-कृत्रिम-बुद्धि-(AI)-मुख्यालयं च कैलिफोर्निया-देशं स्थानान्तरयिष्यति इति .