समाचारं

शुभसमाचारः ! वित्तमन्त्रालयेन तथा राज्यकरप्रशासनेन विमोचितम्!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

बृहत्-स्तरीय-उपकरण-नवीकरणेन कर-प्राथमिकत-नीतीनां स्वागतं भवति!

वित्तमन्त्रालयेन तथा करराज्यप्रशासनेन "ऊर्जाबचनाय, जलबचनाय, पर्यावरणसंरक्षणाय, सुरक्षाउत्पादनार्थं च विशेषसाधनानाम् डिजिटल-बुद्धिमान् परिवर्तनार्थं निगम-आयकरनीतीनां घोषणा" (अतः परं "घोषणा" इति उच्यते ")। क्रीतवान्, तस्य वर्षस्य कृते उद्यमस्य देयकरात् १०% कटौती कर्तुं शक्यते । यदि देयकरस्य राशिः ऋणार्थं अपर्याप्तं भवति तर्हि तदनन्तरं वर्षेषु अधिकतमं पञ्चवर्षपर्यन्तं अग्रे नेतुं शक्यते ।

इयं "घोषणा" अस्मिन् वर्षे मार्चमासे "बृहत्-परिमाणस्य उपकरण-अद्यतन-प्रवर्तनार्थं उपभोक्तृवस्तूनाम् व्यापार-प्रवर्धनार्थं कार्ययोजनां" निर्गन्तुं राज्यपरिषदः सूचनायाः प्रतिक्रियारूपेण अस्ति, यस्याः कृते "विशेषस्य कृते कर-प्राथमिकता-समर्थनं वर्धयितुं" आवश्यकम् अस्ति ऊर्जासंरक्षणस्य, जलसंरक्षणस्य, पर्यावरणसंरक्षणस्य, उत्पादनसुरक्षायाः च उपकरणानि।" एतत् कार्यान्वयनम् २००८ तमे वर्षात् कार्यान्वितानां प्रासंगिककरप्राथमिकनीतीनां विस्तारः अपि अस्ति

समर्थनस्य व्याप्तेः ६ प्रकारस्य परिस्थितयः समाविष्टाः सन्ति

“पर्यावरणसंरक्षणस्य, ऊर्जा-जलसंरक्षणस्य, सुरक्षा-उत्पादनस्य इत्यादीनां विशेष-उपकरणानाम् क्रयणे उद्यमैः निवेशितस्य निवेशस्य राशिः निश्चित-अनुपातेन कर-क्रेडिट् कर्तुं शक्यते” इति "उद्यम-आयकर-कानूने" लिखितः करः अस्ति, तथा च कृतः अस्ति implemented since January 1, 2008. प्राधान्यनीतिः 2024 तमे वर्षे प्राधान्यव्याप्तेः विस्तारस्य आरम्भं करिष्यति।

"घोषणा" इत्यस्य प्रावधानानाम् अनुसारं, २०२४ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्कतः २०२७ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं विशेषसाधनानाम् अङ्कीकरणे बुद्धिमान् परिवर्तने च उद्यमानाम् निवेशः देयकरात् निश्चित-अनुपातेन कटौती कर्तुं शक्यते

पर्यावरणसंरक्षणं, ऊर्जा-जलसंरक्षणं, उत्पादनसुरक्षा च इत्यादीनां विशेषसाधनानाम् कृते पूर्वं कार्यान्वितानां निगम-आयकर-प्राथमिकतनीतीनां तुलने "घोषणा" मुख्यतया प्राथमिकता-उपचारस्य व्याप्तिम् विस्तारयति यत् "विशेषस्य डिजिटलीकरणे निवेशः बुद्धिमान् परिवर्तनं च" समावेशयति उपकरणम्‌।"

"घोषणा" स्पष्टीकरोति यत् विशेषसाधनानाम् तथाकथितं डिजिटलीकरणं बुद्धिमान् परिवर्तनं च उद्यमैः विशेषसाधनानाम् तकनीकीसुधारं अनुकूलनं च कर्तुं सूचनाप्रौद्योगिक्याः डिजिटलप्रौद्योगिक्याः च उपयोगं निर्दिशति, येन उपकरणस्य अङ्कीकरणस्य बुद्धिस्तरस्य च सुधारः भवति .

"घोषणा" कर-प्राथमिकता-समर्थनस्य व्याप्ते षट्-प्रकारस्य विशेष-उपकरणानाम् अङ्कीकरणं बुद्धिमान् परिवर्तनं च अन्तर्भवति:

एकं दत्तांशसङ्ग्रहः । विशेषसाधनसूचनायाः निरीक्षणं संग्रहणं च साकारं कर्तुं विशेषसाधनानाम् कार्यप्रदर्शनमापदण्डाः, परिचालनस्थितिः, पर्यावरणस्य स्थितिः च इत्यादीनां सूचनानां डिजिटलरूपेण परिवर्तनार्थं संवेदन, स्वचालितपरिचयः, प्रणालीपठनं, औद्योगिकनियन्त्रणदत्तांशविश्लेषणम् इत्यादीनां आँकडासंग्रहणप्रौद्योगिकीनां उपयोगं कुर्वन्तु।

द्वितीयं दत्तांशसञ्चारः, भण्डारणं च । विशेषसाधनेन एकत्रितदत्तांशस्य प्रभावी संग्रहणं प्राप्तुं विशेषसाधनानाम् एकत्रितदत्तांशस्य संचरणार्थं संग्रहणार्थं च संजालसंयोजनं, प्रोटोकॉलरूपान्तरणं, आँकडाभण्डारणं च इत्यादीनां आँकडासंचरणप्रबन्धनप्रौद्योगिकीनां उपयोगं कुर्वन्तु।

तृतीयः दत्तांशविश्लेषणम् अस्ति । विशेषसाधनदोषनिदानं, भविष्यवाणीरूपेण अनुरक्षणं, अनुकूलितसञ्चालनं च सुधारयितुम् एकत्रितविशेषसाधनसूचनायाः गहनविश्लेषणं कर्तुं आँकडागणना तथा प्रसंस्करणं, सांख्यिकीयविश्लेषणं, तथा च प्रतिरूपणं अनुकरणं च इत्यादीनां आँकडाविश्लेषणप्रौद्योगिकीनां उपयोगं कुर्वन्तु।

चतुर्थं बुद्धिनियंत्रणम् । विशेषसाधननिरीक्षणं अलार्मकार्यं, गतिशीलपैरामीटरसमायोजनं, प्रतिक्रियानियन्त्रणं च अन्यकार्यं च उन्नयनार्थं स्वचालनप्रौद्योगिक्याः बुद्धिमान् प्रौद्योगिक्याः च उपयोगं कुर्वन्तु विशेषसाधनानाम् बुद्धिमान् नियन्त्रणं प्राप्तुं।

पञ्चमः अङ्कीयसुरक्षा, रक्षणं च अस्ति । विशेषसाधनानाम् आँकडागोपनीयतां अखण्डतां च सुदृढं कर्तुं आँकडा-गोपनीयतां, भेद्यता-स्कैनिङ्गं, अनुमति-नियन्त्रणं, अनावश्यक-बैकअप-इत्यादीनां आँकडानां संजालसुरक्षाप्रौद्योगिकीनां च उपयोगं कुर्वन्तु, येन विशेषसाधनानाम् आँकडा-संजालसुरक्षाजोखिमनिवारणं नियन्त्रणक्षमता च महत्त्वपूर्णतया सुधारः भवति

षष्ठं, राज्यपरिषदः वित्तकरप्राधिकारिभिः विज्ञान, प्रौद्योगिकी, उद्योगः, सूचनाप्रौद्योगिकीविभागैः सह संयोजनेन निर्दिष्टाः अन्याः डिजिटल-बुद्धिमान् परिवर्तन-स्थितयः।

उद्यमैः पूर्वमेव परिवर्तनयोजनानि निर्मातव्यानि

"घोषणा" निर्धारयति यत् 1 जनवरी, 2024 तः 31 दिसम्बर, 2027 पर्यन्तं विशेषसाधनानाम् अङ्कीकरणे बुद्धिमान् परिवर्तने च उद्यमस्य निवेशः, यदा विशेषसाधनस्य 10% क्रयणं कृतम् आसीत् तदा मूलकर-आधारस्य 50% अधिकं न भविष्यति वर्षस्य उद्यमेन देयः करः कटितः भविष्यति। यदि देयकरस्य राशिः ऋणार्थं अपर्याप्तं भवति तर्हि तदनन्तरं वर्षेषु अधिकतमं पञ्चवर्षपर्यन्तं अग्रे नेतुं शक्यते ।

"घोषणा" इत्यस्मिन् उल्लिखितः निगमीय-आयकरः प्रयोज्य-कर-दरेण गुणितं चालूवर्षस्य उद्यमस्य करयोग्य-आयस्य, निगम-आयकरस्य प्रावधानानाम् अनुसारं कर-कमीकरणस्य, छूटस्य च कटौतीं कृत्वा शेषं च निर्दिशति कानून एवं प्रासंगिक कर प्राथमिकता नीतियां।

परिवर्तनस्य निवेशः यः "घोषणा" इत्यस्य करलाभं भोजयति, सः विशेषसाधनानाम् अङ्कीकरणस्य बुद्धिमान् परिवर्तनस्य च प्रक्रियायां उद्यमेन कृतः व्ययः निर्दिशति तथा च विशेषसाधनस्य स्थिरसम्पत्त्याः मूल्यं निर्माति, परन्तु मूल्यं न समाविष्टम् -उपकरणपरिवहन, स्थापना तथा दोषनिवारणव्ययस्य अनुसारं प्रासंगिकविनियमानाम् अनुसारं योजितः करः।

नियमानाम् अनुसारं ये उद्यमाः "घोषणा" इत्यत्र निर्दिष्टानां प्राधान्यकरनीतीनां आनन्दं लभन्ते, तेषां वास्तविकरूपेण स्वयं परिवर्तितविशेषसाधनानाम् उपयोगः करणीयः, तेभ्यः पूर्वमेव विशेषसाधनानाम् अङ्कीकरणस्य बुद्धिमान् परिवर्तनयोजना च निर्मातव्या, अथवा क प्रौद्योगिकी अनुबन्ध प्रमाणीकरणं तथा पञ्जीकरण एजेन्सी अथवा तकनीकी सेवा अनुबन्धाः, तथा च उद्यमाः विशेषसाधनानाम् अङ्कीकरणे बुद्धिमान् परिवर्तने च निवेशस्य पृथक् लेखानुरूपाः भवेयुः, तथा च समीचीनतया यथोचितरूपेण च विविधव्ययस्य संग्रहणं कुर्वन्तु;

"घोषणा" इदमपि स्पष्टयति यत् वित्तविनियोगनिधिं उपयुज्य उद्यमैः विशेषसाधनानाम् अङ्कीकरणे बुद्धिमान् परिवर्तने च निवेशः तस्य वर्षस्य कृते देयस्य उद्यमस्य निगमीय-आयकरात् न कटितः भविष्यति।

अधिकपरिणामान् प्राप्तुं बृहत्-परिमाणेन उपकरणनवीकरणस्य उपभोक्तृ-उत्पाद-व्यापारस्य च कार्यस्य प्रचारः

अस्मिन् वर्षे आरम्भात् एव बृहत्-परिमाणस्य उपकरण-अद्यतन-प्रवर्धनं, पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-उपभोक्तृ-वस्तूनाम् स्थाने नूतन-विकास-प्रतिमानस्य निर्माणं त्वरितुं उच्च-गुणवत्ता-विकासं च प्रवर्धयितुं महत्त्वपूर्ण-उपायरूपेण सक्रियरूपेण प्रचारः कृतः अस्ति

अस्मिन् वर्षे मार्चमासे "बृहद्-परिमाणस्य उपकरण-अद्यतन-प्रवर्धनार्थं उपभोक्तृवस्तूनाम् व्यापार-प्रवर्धनार्थं कार्ययोजनां निर्गन्तुं राज्यपरिषदः सूचना" ऊर्जासंरक्षणस्य, जलसंरक्षणस्य, पर्यावरणस्य च विशेषसाधनानाम् समर्थनार्थं करप्रोत्साहनं वर्धयितुं आवश्यकम् आसीत् रक्षणं, उत्पादनसुरक्षा च, तथा च अङ्कीयं बुद्धिमान् च परिवर्तनं कार्यान्वितं भवतु इति प्रस्तावे समाविष्टम्। चतुर्मासाभ्यन्तरे वित्तमन्त्रालयेन आधिकारिकतया तदनुरूपाः समर्थननीतयः निर्गताः ।

अस्याः प्राधान्यकरनीतेः आरम्भात् पूर्वं वित्तमन्त्रालयेन अपि अद्यैव उपकरणनवीकरणऋणानां कृते राजकोषीयव्याजछूटनीतिः कार्यान्विता, यत्र स्पष्टीकृतं यत् यदि बङ्कैः परिचालनसंस्थाभ्यः निर्गताः ऋणाः पुनः ऋणप्रतिपूर्तिस्य शर्ताः पूरयन्ति तर्हि केन्द्रसर्वकारः करिष्यति परिचालनसंस्थाभ्यः बैंकऋणानां मूलधनस्य व्याजछूटं प्रदातुं1 प्रतिशताङ्कं, व्याजछूटकालः च 2 वर्षाणाम् अधिका न भविष्यति।

चीनी सामाजिकविज्ञान-अकादमीयाः वित्तीय-रणनीति-संस्थायाः शोधकः झाङ्ग-देयोङ्गः पत्रकारैः सह साक्षात्कारे अवदत् यत् बृहत्-परिमाणेन उपकरण-अद्यतन-प्रवर्धनेन, पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-वस्तूनाम् प्रतिस्थापनेन च प्रभावी निवेशः निर्मितः भविष्यति, येन शीघ्रमेव उपभोगं प्रवर्धयितुं शक्यते तथा घरेलुमाङ्गस्य विस्तारं कर्तुं, घरेलुमागधस्य विस्तारं प्राप्तुं संरचनात्मकसुधारानाम् आपूर्तिपक्षं गभीरं कर्तुं च।

बृहत्-स्तरीय-उपकरण-अद्यतन-प्रवर्तनं, पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-वस्तूनाम् प्रतिस्थापनं च व्यवस्थित-परियोजना अस्ति, एतत् कार्यं सम्यक् कर्तुं च उत्तम-नीति-संयोजनस्य आवश्यकता वर्तते अद्यैव राष्ट्रियविकाससुधारआयोगेन उपभोक्तृवस्तूनाम् बृहत्परिमाणेन उपकरणनवीनीकरणं व्यापारं च प्रवर्धयितुं अन्तरमन्त्रालयसहसभायाः पूर्णसभायाः आयोजनं कृतम्, नीतिसमर्थनं वर्धयितुं विविधनिधिनां त्वरितकार्यन्वयनस्य च आह्वानं कृतम् येन "वास्तविकधनम्" इति " छूटः प्रत्यक्षतया उद्यमानाम् उपभोक्तृणां च कृते प्राप्तुं शक्नोति।" वयं प्रमुखसाधनानाम् अनुसन्धानविकासयोः उत्तमं कार्यं करिष्यामः तथा च विविधतत्त्वानां गारण्टीं सुदृढं करिष्यामः। प्रेषणस्य प्रभावशीलतां समये एव निरीक्षयन्तु, लक्षितरूपेण महत्त्वपूर्णसमस्यानां समाधानं कुर्वन्तु, अधिकपरिणामान् प्राप्तुं बृहत्-परिमाणेन उपकरण-अद्यतन-उपभोक्तृ-वस्तूनाम् व्यापार-कार्यं च प्रवर्तयितुं कीलक-करणस्य भावनायाः उपयोगं कुर्वन्तु

स्रोतः : सिक्योरिटीज टाइम्स् आधिकारिक वेइबो

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : यांग लिलिन्

दत्तांशनिधिः