समाचारं

फेडरल् रिजर्वस्य "बेज बुक्" इत्यत्र आर्थिकमन्दतायाः मुखवायुः वर्धमानः इति ज्ञायते, अधिकारिणः च "व्याजदरे कटौतीयाः कपोतवाणी" इति गायन्ति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 18 जुलाई (सम्पादक शि झेंगचेंग) गुरुवासरे प्रातःकाले बीजिंगसमये फेडरल् रिजर्व् इत्यनेन यथासाधारणं जुलाईमासस्य व्याजदरसभायाः सप्ताहद्वयात् पूर्वं १२ स्थानीयफेड्-प्रणालीनां आर्थिकस्थितीनां, आख्यानानां च अभिलेखनं कृत्वा "बेज-पुस्तकम्" प्रकाशितम् यतः पावेल् इत्यादयः अधिकारिणः प्रायः एकवर्षं यावत् उच्चव्याजदराणि निर्वाहयन्ति, अतः अमेरिकी आर्थिकवृद्धेः मन्दीकरणं, उपभोगस्य अवनयनम् इत्यादीनि घटनानि अधिकानि भवन्ति

(स्रोतः : फेडरल रिजर्व)

संयोगवशं ट्रम्पस्य "व्याजदरे कटौतीं न करणीयम्" इति धमकीयाः सम्मुखे अनेके फेडरल् रिजर्व-अधिकारिणः अपि बुधवासरे व्याजदरे कटौतीयाः सम्भावनायाः विषये सार्वजनिकरूपेण चर्चां कृतवन्तः।

समग्रं स्थिरता, शिरःवायुः शान्ततया गतिं गृह्णाति

एकस्मिन् नियमितसारांशे बेज-पुस्तके उक्तं यत् गत-रिपोर्टिंग-कालस्य मध्ये,अमेरिके रोजगारस्य वृद्धिः केवलं "किञ्चित्" एव अभवत् तथा च श्रमस्य कारोबारस्य अपि न्यूनता अभवत्, अनेकेषु प्रदेशेषु नियोक्तारः वदन्ति यत् ते भर्तीयां अधिकं सावधानाः भविष्यन्ति, सर्वाणि मुक्तपदानि न पूरयिष्यन्ति इति

अस्मिन् प्रतिवेदने बृहत्तमः परिवर्तनः अस्ति यत्...१२ स्थानीयफेडन्यायक्षेत्रेषु ५ आर्थिकक्रियाकलापः स्थिरः अथवा क्षीणः इति अवदन्, यत् मेमासस्य अन्ते प्रकाशितस्य पूर्वप्रतिवेदनस्य अपेक्षया ३ अधिकम् आसीत्

अमेरिकीकम्पनयः अपि सामान्यतया अपेक्षन्ते यत् आर्थिकवृद्धेः मन्दता निरन्तरं भविष्यति । प्रतिवेदने उक्तं यत् आगामिनिर्वाचनानां, आन्तरिकनीतीनां, भूराजनैतिकसङ्घर्षाणां, महङ्गानि च विषये अनिश्चिततायाः मध्यंभविष्यस्य अर्थव्यवस्थायाः विषये जनानां अपेक्षाः सन्ति यत् आगामिषु षड्मासेषु वृद्धिः मन्दः भविष्यति।

विभिन्नेषु प्रदेशेषु ज्ञापितानां आर्थिककथानां कृते अपि द्रष्टुं शक्यते यत् अमेरिकनकम्पनयः, श्रमिकाः/उपभोक्तारः महङ्गानि, आर्थिकमन्दतायाः च दलदले गभीरतरं गभीरतरं गच्छन्ति। प्रतिवेदनानुसारं प्रायः प्रत्येकं प्रदेशे "विक्रेतारः मालस्य छूटं ददति" तथा "उपभोक्तारः केवलं आवश्यकवस्तूनि क्रीणन्ति, स्वस्य उपभोगस्य अवनतिं कुर्वन्ति, न्यूनानि वस्तूनि क्रीणन्ति, अथवा सस्तानि वस्तूनि परितः पश्यन्ति" इत्यादीनां विषयाणां सूचनां दत्तवान्

एतस्याः सामान्यसमस्यायाः अतिरिक्तं प्रत्येकं प्रदेशे स्वकीया विशिष्टा स्थितिः अपि उक्तवती । यथा, बोस्टन् फेड् इत्यनेन उक्तं यत् कार्यालयसम्पत्त्याः दृष्टिकोणः अधिकं क्षीणः अभवत्, तथा च स्थानीयसम्पर्काः अपेक्षां कुर्वन्ति यत् आगामिषु १२ मासेषु फौजदारीणां संख्यायां महती वृद्धिः भविष्यति। न्यूयॉर्क-फेड्-संस्थायाः सूचना अस्ति यत् स्थानीय-दिवस-पालन-केन्द्राणि अतिमहत्त्वपूर्णानि/असुलभानि सन्ति, येन केचन श्रमिकाः स्वसन्तति-पालनार्थं गृहे एव तिष्ठन्ति । क्लीव्लैण्ड् फेड् इत्यनेन साझां कृतं यत् केचन बृहत् स्थानीयविक्रेतारः सूचितवन्तः यत् न्यूनावस्थायाः उपभोक्तारः न्यूनमूल्येन अन्यसुपरमार्केटेषु गतवन्तः।

फेड-अधिकारी : दर-कटाहः 'समीपं गच्छति'।

यद्यपि अमेरिकीराष्ट्रपतिः पूर्वः ट्रम्पः आक्रामकरूपेण अवदत् यत् सः न इच्छति यत् फेडरल् रिजर्वः नवम्बरमासस्य निर्वाचनात् पूर्वं व्याजदरेषु कटौतीं करोतु, तथापिफेडरल् रिजर्वस्य गवर्नर् क्रिस्टोफर वालरः न्यूयॉर्क फेड् अध्यक्षः जॉन् विलियम्सः च बुधवासरे अवदताम् यत् यथा यथा महङ्गानां आँकडासु सुधारः भवति तथा श्रमबाजारे शीतलनस्य लक्षणं दृश्यते तथा तथा व्याजदरेषु कटौतीं कर्तुं उपयुक्ताः परिस्थितयः शीघ्रमेव प्राप्ताः भविष्यन्ति, यद्यपि अद्यापि अधिकसाक्ष्यस्य आवश्यकता वर्तते।

वर्तमानबाजारसहमत्यानुसारं सप्ताहद्वये फेडरल् रिजर्वनीतिसमागमः अद्यापि व्याजदरे कटौतीं न करिष्यति, परन्तु सितम्बरमासस्य बैठक्यां व्याजदरेषु कटौती भविष्यति इति महती सम्भावना वर्तते, या अपि वर्षात् पूर्वं अन्तिमव्याजदरसमागमः भविष्यति ५ नवम्बर निर्वाचन।

बुधवासरे मिसूरीनगरे भाषणे वालरः अवदत् यत्, “यद्यपि मम विश्वासः नास्ति यत् वयं अन्तिमगन्तव्यस्थानं प्राप्तवन्तः, तथापि मम विश्वासः अस्ति यत् वयं तस्य बिन्दुस्य समीपं गच्छामः यत्र व्याजदरेषु कटौतीं कर्तुं आवश्यकता भविष्यति।

विलियम्सःसः मीडियाभ्यः अवदत् यत् विगतमासत्रयस्य महङ्गानि आँकडानि "अस्माभिः अन्विष्यमाणस्य महङ्गानि अधोगतिप्रवृत्तेः समीपं आनयन्ति" इति ।

१७-१८ सितम्बरमासस्य समागमं नोड्रूपेण गृहीत्वा फेड्-अधिकारिणां कृते ततः पूर्वं महङ्गानि, रोजगारस्य च आँकडानि अद्यापि मासद्वयस्य भविष्यन्ति । वालरः निष्कपटतया अवदत्, .यदि अग्रिमौ भाकपा-दत्तांशद्वयं "अनुकूलम्" अस्ति तर्हि सः "अचिरभविष्यत्काले" दरकटनस्य कल्पनां कर्तुं शक्नोति ।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)