समाचारं

सेण्ट्रल् हुइजिन् द्वितीयत्रिमासे CSI 300 ETF सहितं बहुविधं “बिग् मैक्” ईटीएफं आक्रामकरूपेण सदस्यतां गृहीतवान्

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोषस्य द्वितीयत्रिमासिकस्य प्रतिवेदनं अधुना एव उजागरितम् अस्ति, तथा च “राष्ट्रीयदल” इति नाम्ना प्रसिद्धः केन्द्रीयहुइजिन् द्वितीयत्रिमासे अपि CSI 300 इत्यादीनां बहवः “बिग् मैक” ईटीएफ-इत्यस्य बृहत्-परिमाणेन क्रयणं कृतवान् ईटीएफ।

१७ जुलै दिनाङ्के सायं चीनएएमसी, ई फण्ड्, हार्वेस्ट् इत्यादीनां बहवः बृहत्निधिकम्पनयः स्वनिधिनां द्वितीयत्रिमासिकप्रतिवेदनानि प्रकटितवन्तः, द्वितीयत्रिमासे सेण्ट्रल् हुइजिन् इत्यस्य ईटीएफ-मध्ये निवेशप्रवृत्तयः अपि उजागरिताः

द्वितीयत्रिमासे प्रतिवेदने दर्शयति यत् केन्द्रीयहुइजिन् द्वितीयत्रिमासे औसतलेनदेनमूल्येन आधारितं बहुविध ईटीएफ-सदस्यतां कृतवान् १५ अरब युआन् इत्यस्य समीपे भवितुम् अर्हति ।

वर्तमान समये, Huatai-Berry CSI 300 ETF तथा China Southern CSI 500 ETF इत्यादीनां महत्त्वपूर्णव्यापक-आधारित-ईटीएफ-समूहानां द्वितीय-त्रिमासिक-रिपोर्ट्-पत्राणि न प्रकटितानि भविष्ये, यथा द्वितीय-त्रिमासिक-रिपोर्ट्-मध्ये अधिकं प्रकटीकरणं भवति, केन्द्रीय-हुइजिन्-सदस्यतायाः राशिः द्वितीयत्रिमासे अधिकं वृद्धिः अपेक्षिता भवेत्। (चीन कोष समाचार)