समाचारं

सुवर्णस्य मूल्यं वन्यश्वः इव अस्ति यस्य निवारणं कर्तुं न शक्यते।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:"सुवर्णस्य मूल्यं अतिशीघ्रं वर्धितम्। अन्तिमेषु वर्षेषु सर्वोच्चं बिन्दुः भवितुम् अर्हति।"


१७ जुलै दिनाङ्के निरन्तरं उच्चतापमानं यावत् उष्णं भवति तथा सुवर्णमूल्यानां उच्छ्रितप्रवृत्तिः आसीत् । वुजियाओचाङ्ग-नगरस्य पेरिस-वसन्तस्य प्रथमतलस्य उपरि संवाददातृभिः प्रमुख-ब्राण्ड्-सुवर्ण-भण्डाराः शुद्ध-सुवर्ण-आभूषणस्य नवीनतम-इकाई-मूल्यानि प्रदर्शयन्तः दृष्टाः: लुक् फूक् ७५३ युआन्/ग्रामः, लाओमियाओ ७५१ युआन्/ग्रामः, लाओ-फेङ्गक्सियाङ्ग् ७४८ युआन्/ग्रामः... यद्यपि प्रमुखः ब्राण्ड्-संस्थाः ४० युआन्-तः ५० युआन्-पर्यन्तं छूटं प्रारब्धवन्तः, परन्तु काउण्टर-कर्मचारिणः सर्वे एकस्मिन् स्वरेण अवदन् यत् "सुवर्णस्य मूल्यं अतिशीघ्रं वर्धितम् । अन्तिमेषु वर्षेषु सर्वोच्चं बिन्दुः भवितुम् अर्हति


लुक् फूक् ब्राण्ड् शुद्धसुवर्णस्य आभूषणं ७५३ युआन्/ग्रामस्य एककमूल्येन विक्रयति ।वू वेइकुन् इत्यस्य चित्रम्


लाओमियाओ शुद्धसुवर्णस्य आभूषणस्य एककमूल्यं ७५१ युआन्/ग्रामः अस्ति । (उपरि यथा तथा) २.

ननु सुवर्णस्य मूल्यं अज्ञात्वा नूतनं स्तरं प्राप्तवान् अस्ति। १७ जुलै दिनाङ्के विण्ड्-दत्तांशैः ज्ञातं यत् स्पॉट्-गोल्ड् प्रति औंसं २४८० अमेरिकी-डॉलर् अतिक्रान्तवान्, प्रति औंसं २,४८२.३५ अमेरिकी-डॉलर्-पर्यन्तं च उच्चतमं स्तरं प्राप्तवान्, येन अभिलेखः उच्चतमः अभवत् अन्तर्राष्ट्रीयबाजारेण ईंधनं प्राप्य शङ्घाई स्वर्णविनिमयस्य आधिकारिकजालस्थलेन ज्ञातं यत् १७ जुलै दिनाङ्के शङ्घाईसुवर्णस्य मूल्यं प्रारम्भिकव्यापारे ५८१.०९ युआन्/ग्रामं यावत् अभवत् तथा च मध्याह्नव्यापारे ५७७.३३ युआन्/ग्रामं यावत् शुद्धसुवर्णस्य आभूषणस्य एककमूल्यं बन्दं जातम् एवं वर्धितः अस्ति।

अस्मिन् वर्षे मार्चमासस्य आरम्भे एव सुवर्णस्य मूल्यवृद्धेः एषः दौरः शुद्धसुवर्णस्य आभूषणस्य एककमूल्यं एकस्मिन् एव क्षणे समाप्तम्, यत् अस्मिन् वर्षे जनवरीमासे फेब्रुवरीमासे ६३० युआन्/ग्रामस्य परितः भ्रमति स्म ६५० युआन्/युआन् यावत् उपरि अधः च कूर्दितवान् । ततः परं सुवर्णस्य मूल्यं पलायितस्य वन्यश्वस्य इव अभवत्, कारं सर्वथा निवारयितुं असमर्थः, ७०० युआन्/ग्रामस्य चिह्नं च सहजतया अतिक्रान्तवान् । अस्मिन् वर्षे किङ्ग्मिंग-महोत्सवस्य अवकाशकाले ली-चाची लाओ-फेङ्गक्सियाङ्ग-काउण्टरे स्वस्य कृते ५० ग्राम-भारस्य शुद्ध-सुवर्णस्य कङ्कणं क्रीतवन् द्विसहस्राधिकं युआन् इत्येव मूल्यं तदा न्यूनम् आसीत् ।”

किमर्थं मूल्यवृद्धेः अयं चक्रः कारं निवारयितुं न शक्नोति ? उद्योगविश्लेषणस्य अनुसारं अन्तर्राष्ट्रीयविपण्ये सुवर्णस्य मूल्यं अमेरिकीडॉलरेण भवति, यस्य अर्थः अस्ति यत् सुवर्णस्य मूल्यं अमेरिकीडॉलरस्य "मुखे" निर्भरं भवति सामान्यतया यदा अमेरिकीडॉलरस्य मूल्यं वर्धते तदा सुवर्णस्य मूल्यं पतति प्रत्युत यदा अमेरिकी-डॉलरस्य मूल्यं न्यूनीभवति तदा सुवर्णस्य मूल्यं वर्धते ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं १७ जुलै दिनाङ्के अमेरिकीश्रमविभागेन अस्मिन् मासे प्रारम्भे प्रकाशितानि आँकडानि दर्शयन्ति यत् अमेरिकीबेरोजगारीदरः मासे मासे ०.१ प्रतिशताङ्केन वर्धितः अस्मिन् वर्षे जूनमासे ४.१% यावत् अभवत्, यत् नवम्बर् २०२१ तः सर्वोच्चं मूल्यम् अस्ति . अमेरिकी उपभोक्तृमूल्यसूचकाङ्कः अस्मिन् वर्षे जूनमासे वर्षे वर्षे ३.०% वर्धितः, यत् मे मासस्य अपेक्षया ०.३ प्रतिशताङ्केन संकीर्णः अस्ति, येन महङ्गानि निरन्तरं मन्दतां गच्छन्ति इति संकेताः दर्शिताः।

अतः गोल्डमैन् सैक्स् समूहस्य मुख्य अर्थशास्त्री जन हार्चुस् इत्यनेन १५ जुलै दिनाङ्के प्रकाशितस्य शोधप्रतिवेदने आह्वानं कृतम् यत् अमेरिकी फेडरल् रिजर्व् इत्यनेन जुलैमासस्य अन्ते स्वस्य मौद्रिकनीतिसमागमस्य समये व्याजदरेषु कटौतीं घोषितव्यम् इति। फेडरल् रिजर्वस्य अध्यक्षः पावेल् इत्यनेन अपि १५ जुलै दिनाङ्के बोधितं यत् नवीनतमेन आँकडाभिः फेडरल् रिजर्वस्य विश्वासः सुदृढः अभवत् यत् अमेरिकी महङ्गानि दरः स्थापितं लक्ष्यं २% प्रति पतति इति। सः अवदत् यत् यदि फेडः कार्यविपण्ये अप्रत्याशितदुर्बलतां प्राप्नोति तर्हि कार्यवाही करिष्यति। मार्केट् पर्यवेक्षकाः दर्शितवन्तः यत् पावेल् इत्यस्य कार्यबाजारस्य विषये चिन्ताघोषणा अन्यः संकेतः अस्ति यत् फेड् व्याजदरेषु कटौतीं कर्तुं समीपे अस्ति।

ऋक्षाणां मतं यत् सुवर्णमूल्यानां वृद्धिः प्रमुखकेन्द्रीयबैङ्कानां निरन्तरं "क्रयणं, क्रयणं, क्रयणं" इति सम्बद्धम् अस्ति । परन्तु अस्मिन् वर्षे मेमासे १५ जुलै दिनाङ्के "आर्थिकदैनिक" इति वार्तानुसारं अन्तर्राष्ट्रीयसुवर्णमूल्यानां वर्धमानस्य पृष्ठभूमितः चीनस्य जनबैङ्केन नवम्बर् २०२२ तः "अष्टमं क्रमशः वृद्धिः" समाप्तवती, सुवर्णभण्डारस्य वृद्धिः च स्थगितवती .

केन्द्रीयबैङ्कस्य धारणावर्धनस्य विषये "विरामबटनं" दबावस्य विषये उद्योगस्य अन्तःस्थैः उक्तं यत् मुख्यकारणं अस्ति यत् अस्मिन् वर्षे अन्तर्राष्ट्रीयसुवर्णमूल्यं ऐतिहासिकरूपेण उच्चस्तरस्य उतार-चढावः एव अस्ति केन्द्रीयबैङ्केन विचाराणां कारणेन स्थगितुं चयनं कृतम् सुवर्णस्य अधिकं मूल्यं, विपण्यस्य अपेक्षायां परिवर्तनं, मूल्यस्य नियन्त्रणस्य आवश्यकता च।

भवन्तः वृषभं वा मन्दतां वा न कृत्वा कठोरमागधा सर्वदा विद्यते। पेरिस्-नगरस्य ब्राण्ड्-सुवर्ण-भण्डारस्य एकः विक्रेता पत्रकारैः अवदत् यत् यतः जुलै-अगस्त-मासयोः मूलतः उपभोगस्य बहिः ऋतुः भवति, सुवर्णस्य मूल्यं च निरन्तरं वर्धते, अतः अन्तिमेषु दिनेषु बहवः ग्राहकाः गन्तुं "अनुनयिताः" सन्ति, परन्तु केचन आगताः to buy "three golds" and "hardware" ग्राहकानाम् मनोवृत्तिः अद्यापि अतीव निर्धारिता अस्ति। “तेषां धारणार्थं अस्माकं ब्राण्ड् न केवलं मे-दिवसस्य राष्ट्रिय-दिवसस्य च इव प्रबलाः छूटाः प्रारब्धाः, अपितु सुवर्ण-छूट-नीतिम् अपि शिथिलाम् अकरोत् यत् यदि भवान् अन्येभ्यः ब्राण्ड्-भ्यः शुद्ध-सुवर्ण-आभूषणानाम् आदान-प्रदानं करोति तर्हि भवान् दातव्यः स्यात् | पूर्वं ३०% अतिरिक्तं छूटम् भवन्तः केवलं ११ ग्राम (१ ग्राम) क्रेतुं प्रवृत्ताः सन्ति ।


एकः निश्चितः ब्राण्ड्-सुवर्ण-भण्डारः सुवर्ण-विनिमयः, हस्त-बुनाः पाशः इत्यादीनि सीमित-समय-प्रचारं प्रारब्धवान् ।

अन्तिमेषु वर्षेषु मूल्यसंरक्षणकार्यस्य अतिरिक्तं शुद्धसुवर्णस्य आभूषणं अधिकाधिकैः युवाभिः उपभोक्तृभिः अपि स्वीकृतम् अस्ति यतोहि एतत् राष्ट्रियप्रवृत्तिसंस्कृतेः मूर्तरूपं ददाति "बृहत्वस्तूनि" क्रेतुं उत्सुकानां मातापितृणां विपरीतम्, लघुसुवर्णाभूषणैः अलङ्कृताः वेष्टिताः रज्जुकङ्कणाः युवानां उपभोक्तृणां प्रियाः अभवन् अस्मिन् ब्राण्ड्-सुवर्ण-भण्डारे संवाददाता दृष्टवान् यत् एतस्य उपभोक्तृ-प्रवृत्तेः पूर्तये ते "स्थले बुनाई-हस्त-रज्जुषु ५०% सीमितसमय-छूटम्" इति क्रियाकलापं प्रारब्धवन्तः "वुजियाओचाङ्गक्षेत्रे बहवः महाविद्यालयस्य छात्राः सन्ति। वयं युवानः उपभोक्तृभ्यः स्वव्यक्तित्वं प्रतिबिम्बयन्तः सुवर्णवेणीयुक्ताः रज्जुकङ्कणाः क्रेतुं शक्नुवन्ति इति अस्माकं प्रचारप्रयत्नाः वर्धयिष्यामः।