समाचारं

अमेरिकी स्टॉक्स् बन्दः भवति: "ट्रम्पव्यापारः" नूतनपदे प्रविशति, नास्डैक २०२२ तमस्य वर्षस्य अन्ते यावत् सर्वाधिकं पतनं प्राप्नोति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 18 जुलाई (सम्पादक शि झेंगचेंग) गतशनिवासरे पेन्सिल्वेनियातः प्रक्षिप्ता "गोली" चत्वारि पूर्णदिनानि यावत् उड्डीय अन्ततः वालस्ट्रीट्-नगरे प्रहारं कृतवती । ये निवेशकाः सुखेन चिन्तयन्ति स्म यत् "ट्रम्पव्यापारः" केषु क्षेत्रेषु लाभं प्राप्स्यति, ते कतिपयदिनानि पूर्वं अवगन्तुं आरब्धवन्तः यत् लाभः हानिः च एकस्मात् स्रोतः एव आगच्छति।

समापनपर्यन्तं .एस एण्ड पी 500सूचकाङ्कः १.३९% न्यूनः भूत्वा ५५८८.२७ बिन्दुः अभवत्;नास्डैक् सूचकाङ्कः २.७७% न्यूनः भूत्वा १७९९६.९२ अंकाः अभवत्, यत् २०२२ तमस्य वर्षस्य डिसेम्बर् मासस्य अनन्तरं एकदिवसीयस्य बृहत्तमं न्यूनता अभवत् ।;अभिलेख उच्चतमं स्तरं प्राप्तुं निरन्तरं कुर्वन्तु

(Nasdaq Index इत्यस्य दैनिकं चार्टं, स्रोतः: TradingView)

एकं दिवसं यावत् "ट्रम्पस्य नवीनतमटिप्पणीनां" अध्ययनं कृत्वा निवेशकाः मार्केटस्य उद्घाटने प्रौद्योगिकी-स्टॉकस्य उन्मत्तविक्रयस्य अवस्थायां प्रविष्टाः, बुधवासरस्य समाप्तिपर्यन्तं, अमेरिकी-शेयर-बजारस्य शीर्ष-दश-शेषेषु, मार्केट्-मूल्येन विहाय बफेट् इत्यस्य कृतेबर्कशायर"मूल्यपरिवर्तनस्य" अवधारणां विहाय शेषाः ९ स्टॉकाः सर्वे पतिताः ।न्विडियाTSMC, मेटा इत्यादयः स्टॉक्स् सर्वे ५% पतितुं आरब्धाः ।

अन्यथा वक्तुं, २.अमेरिकी-देशस्य शीर्षदश-समूहानां विपण्यमूल्येन गतरात्रौ अद्य प्रातःकाले च विपण्यमूल्ये ६०० अरब-डॉलर्-अधिकं हानिः अभवत् । . तदतिरिक्तं अर्धचालकक्षेत्रे अपि दुष्टतरं उदाहरणं प्राप्यते, यस्य विपण्यमूल्यं प्रायः ५०० अरब अमेरिकीडॉलर् वाष्पितम् अस्ति - एएसएमएल अमेरिकी स्टॉक्स् १२.७४% न्यूनीभूता, एएमडी १०.२१% न्यूनीभूता,क्वालकॉम८% अधिकं पतितम्।

बुधवासरे अर्धचालकक्षेत्रं न केवलं ट्रम्पस्य अनन्यसाक्षात्कारस्य कारणेन एवम् अभवत्, अपितु बाइडेन् प्रशासनस्य सम्बन्धितनीतीनां विषये अफवाः अपि अभवत्। अतः कठोररूपेण .फिलाडेल्फिया अर्धचालकसूचकाङ्कः बुधवासरे ६.८१% न्यूनः अभवत्, यत् मार्च २०२० तः एकदिवसीयस्य बृहत्तमं न्यूनता अस्ति ।, द्वयोः वृद्धयोः सम्बन्धी अस्ति येषां संयुक्तवयोः १५९ वर्षाणि अस्ति ।

चीनीयनिवेशकानां ध्यानं यत् अर्हति तत् अस्ति यत् एते प्रौद्योगिकी-समूहाः न केवलं बृहत्-विपण्य-पूञ्जीकरण-भाराः सन्ति, अपितु अनेकेषां सक्रिय-इक्विटी-निधि-प्रबन्धकानां "प्रिय-समूहाः" अपि सन्ति अतः अमेरिकी-स्टॉक-क्यूडीआईआई-निधिषु पदं धारयन्तः चीनीयनिवेशकाः अधिकतया प्रभाविताः अभवन् ।

समूहीकृतप्रौद्योगिकी-सञ्चयात् बहूनां निधिः त्वरितरूपेण पलायितवती, येन न केवलं ब्लू-चिप्-मूल्यक-समूहः निरन्तरं वर्धमानः भवति तथा च डाउ-जोन्स-औद्योगिक-सरासरी नूतन-उच्च-स्तरं प्रति धकेलति स्म, अपितु केचन अद्वितीय-अनुमान-विचाराः अपि जनयन्ति स्म

यथा यथा TSMC तथा Nvidia इत्येतयोः क्षयः अभवत् तथा तथा केचन निधयः "U.S.-निर्मितप्रतिस्थापनस्य" अवधारणायाः अनुमानं कर्तुं आरब्धवन्तः——GLOBALFOUNDRIES इतिबुधवासरे ६.८२% वृद्धिः अभवत् ।इन्टेल्उद्घाटनस्य अनन्तरं प्रायः ८% वृद्धिः अभवत्, परन्तु निवेशकाः स्मर्यन्ते इव यत् इन्टेल् इत्यस्य फाउण्ड्री-व्यापारः विश्वस्य शीर्षदशसु अपि नासीत् ।

(23Q4 वैश्विक फाउंड्री राजस्व श्रेणी, स्रोतः: TrendForce)

लोकप्रिय स्टॉक प्रदर्शन

अधिकांशः अमेरिकीप्रौद्योगिकीविशालकायः बुधवासरे दुःखदरूपेण पतितः।सेवफल२.५३%, माइक्रोसॉफ्ट १.३३%, अमेजन २.६४%, मेटा ५.६८%, गूगल-ए १.५८%, टेस्ला ३.१४%, एनविडिया ६.६४%, इन्टेल् ०.३५%, क्वाल्कॉम् ८.६१%, एएमडी १०.२१% पतितः .

चीनी अवधारणा-समूहाः अपि अधः कर्षिताः, नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः १.८६% न्यूनः अभवत् । अलीबाबा १.७१%, बैडु २.८२%, पिण्डुओडुओ २.९६%, जेडी डॉट कॉम ०.८१%, नेटईज ०.०३%, वेइलै ६.३३%, ली ऑटो २.८२%, एक्सपेङ्ग मोटर्स् ३.९१%, जिन्कोसोलर ६.३८% न्यूनः अभवत् ।

अन्यवार्ता

[Johnson & Johnson इत्यस्य द्वितीयत्रिमासे परिणामाः अपेक्षां अतिक्रान्तवन्तः] ।

बुधवासरस्य समापनपर्यन्तं डाउ जोन्स औद्योगिक औसतस्य घटकस्य जॉन्सन् एण्ड् जॉन्सनस्य तथा औषधविशालकायस्य जॉन्सन् एण्ड् जॉन्सनस्य भागस्य मूल्यं ३.६९% वर्धितम् यतः तस्य द्वितीयत्रिमासिकपरिणामाः अपेक्षां अतिक्रान्तवन्तः। प्रतिवेदनकालस्य कालखण्डे कम्पनीयाः प्रतिशेयरं समायोजितं आयं २.८२ अमेरिकीडॉलर्, राजस्वं च २४.४५ अब्ज अमेरिकीडॉलर् आसीत् । विश्लेषकाः प्रतिशेयरं २.७० डॉलरं अर्जनं, २२.३१ अब्ज डॉलरं राजस्वं च पूर्वानुमानं कुर्वन्ति । कम्पनी इदमपि घोषितवती यत् सा स्वस्य पूर्णवर्षस्य समायोजितं प्रतिशेयरमार्गदर्शनपरिधिं ९.९७ अमेरिकीडॉलर् तः १०.०७ अमेरिकीडॉलर् यावत् न्यूनीकरिष्यति।

[अमेरिकीयराष्ट्रीयपरिवहनसुरक्षामण्डलस्य योजना अस्ति यत्...अलास्का विमानसेवादुर्घटनायां श्रवणम्] ।

१७ जुलै दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रीयपरिवहनसुरक्षामण्डलेन जनवरीमासे घटितस्य अलास्काविमानसेवादुर्घटनायाः २० घण्टानां सुनवायी निर्धारिता ।अगस्तमासस्य ६ तः ७ पर्यन्तं सुनवायी भवितुं निश्चिता अस्ति तथा च प्रत्येकं सुनवायी १० घण्टाः यावत् भवति तथा च...बोइङ्ग् 737 MAX निर्माणमानकानि निरीक्षणानि च। पूर्वं अलास्का-विमानसेवायाः बोइङ्ग् ७३७ MAX ९ इति विमानं जनवरी-मासस्य ५ दिनाङ्के दुर्घटनायां सम्मिलितम् आसीत् ।उड्डयनस्य किञ्चित् कालानन्तरं केबिनस्य पार्श्वे द्वारस्य जामः पतितः

[मेघसॉफ्टवेयरविकाससाधनप्रदाता GitLab “अधिग्रहणरुचिं” आकर्षयति] ।

क्लाउड् सॉफ्टवेयर विकाससाधनानाम् प्रदाता गिट्लैब् बुधवासरे ९.३४% अधिकं बन्दः अभवत् । कम्पनी अधिग्रहणरुचिं आकर्षितवती इति कथ्यते, निवेशबैङ्कैः सह विक्रयप्रक्रियायां कार्यं कुर्वती अस्ति इति कथ्यते । गिट्लैब् इत्यस्य निवेशकानां मध्ये गूगलस्य मूलकम्पनी अल्फाबेट् अपि अस्ति । सूत्रेषु उक्तं यत् अद्यापि कोऽपि सौदाः सप्ताहान् अवशिष्टाः भवितुम् अर्हन्ति, अद्यापि कोऽपि सम्झौता न कृता।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)