समाचारं

अमाप् वास्तविकसमयजलसञ्चयनक्शां विमोचयति, यत् निमेषस्तरस्य अद्यतनं कर्तुं शक्यते

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१७ जुलै दिनाङ्के वार्तानुसारं अन्तिमेषु दिनेषु बहुषु स्थानेषु बहुधा प्रचण्डवृष्टिः अभवत्, यस्याः यात्रायां सहजतया तत्क्षणं प्रभावः भवितुम् अर्हति । एतदर्थं .गाओडेनक्शा विशालस्य प्रतिरूपस्य आधारेण निर्मितः अस्तिअल्गोरिदम,संवृध्स्थितं जलम्नक्शाकार्यं "वास्तविकसमयजलसञ्चयनक्शा" प्रारब्धवान्, यत् मार्गजलसञ्चयबिन्दून् निमेषेषु अद्यतनं कर्तुं शक्नोति तथा च यात्रायां उपयोक्तृभ्यः वास्तविकसमयस्मरणं प्रदातुं शक्नोति

रिपोर्ट्-अनुसारं Amap large model algorithm इत्यनेन गतिशीलसूचनाः संसाधितुं क्षमता वर्धिता, वास्तविकजगति गतिशीलपरिवर्तनानां शीघ्रं पहिचानं कर्तुं शक्यते, नक्शासूचनायाः अद्यतनीकरणं च निमेषेषु पूर्णं कर्तुं शक्यते वास्तविकसमये जलसञ्चयनक्शा अस्याः क्षमतायाः विशिष्टः अनुप्रयोगः अस्ति यत् एतत् प्रभावीरूपेण मार्गखण्डान् चिन्तयितुं शक्नोति यत्र वर्षा भवति तथा च यत्र जलसञ्चयः भवति तत्र प्रणाली शीघ्रमेव एतां सूचनां अद्यतनं करिष्यति तथा च नक्शे सूचनाप्रोम्प्ट् तथा स्वरप्रसारणद्वारा उपयोक्तृभ्यः स्मरणं करिष्यति वाहनचालनस्य, सायकलयानस्य च उपयोक्तारः समये एव नवीनतमयानसूचनाः प्राप्तुं शक्नुवन्ति इति सुनिश्चित्य।

तस्मिन् एव काले गतिशीलसूचनाः संसाधितुं बृहत् मॉडल-एल्गोरिदम् इत्यस्य क्षमतायाः आधारेण ऑटोनेवी इत्यस्य लेन-स्तरीय-सुरक्षा-चेतावनी-कार्येण वर्षा-दिवसस्य चेतावनी-परिदृश्यं अपि योजितम् अस्ति यदा वाहनचालकाः उपयोक्तारः अधिकवृष्टि-क्षेत्रे प्रवेशं कर्तुं प्रवृत्ताः सन्ति, तदा सुरक्षा-चेतावनी-कार्यं करिष्यति जोखिमपरिचयं वर्धयन्तु तथा च स्वरप्रसारणे अग्रिमचेतावनी प्रदातव्या चेतावनी: "अग्रे प्रचण्डवृष्टिः।" तत्सह वर्षादिनेषु दृश्यता सीमितं भवति, तथा च नेविगेशन-अन्तरफलकं, स्वर-प्रसारणं च वाहन-दूरता-वेग-स्मारकयोः अपि वृद्धिं करिष्यति

अमाप् इत्यस्य वास्तविकसमयस्य जलसञ्चयस्य मानचित्रं राष्ट्रव्यापिरूपेण प्रारब्धम् इति सूचना अस्ति

अमापस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते अमापः स्थानीयपरिवहनेन अन्यैः प्राधिकारिभिः सह अपि सहकार्यं करिष्यति यत् जलसञ्चयस्य, मार्गस्य बन्दीकरणस्य, चक्करस्य च सूचनां शीघ्रं प्रकाशयिष्यति येन वर्षादिनेषु यात्रायां उपयोक्तृभ्यः सन्दर्भः प्राप्यते।

रिपोर्ट्-अनुसारं, अमाप् इत्यनेन वर्षा-मौसमस्य यात्रायाः सन्दर्भः उपयोक्तृभ्यः प्रदातुं २०१६ तमे वर्षे उद्योगस्य प्रथमं जलसञ्चय-नक्शा प्रारब्धम् अस्मिन् उन्नयनेन वास्तविक-समय-सूचना-प्रदर्शनं, प्रेरणाञ्च अधिकं अनुकूलितं कृतम् अस्ति (एकः नारङ्गः) २.

अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।