समाचारं

टेस्ला ताओ लिन् : शङ्घाई ऊर्जा भण्डारणसुपर कारखाना योजनानुसारं २०२५ तमे वर्षे सम्पन्नः भविष्यति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १७ जुलै दिनाङ्के ज्ञापितं यत् सोमवासरे आयोजिते मीडियासञ्चारसमागमे टेस्ला ग्लोबल उपाध्यक्षः ताओ लिन् इत्यनेन शङ्घाई ऊर्जाभण्डारणगीगाफैक्टरी कदा सम्पन्नं भविष्यति तथा च टेस्ला इत्यस्य शङ्घाई गीगाफैक्टरी इत्यस्य विस्तारः निरन्तरं भविष्यति वा इति विषयेषु चर्चा कृता।

सा अवदत् यत् ऊर्जा-भण्डारण-गीगा-फैक्टरी २०२५ तमे वर्षे योजनानुसारं सम्पन्नं भविष्यति ।एतत् अमेरिका-देशात् बहिः टेस्ला-संस्थायाः प्रथमः ऊर्जा-भण्डारण-गीगा-फैक्ट्री अपि अस्ति यदा तु टेस्ला-संस्थायाः शङ्घाई-गीगा-फैक्ट्री वर्तमान-उत्पादनं निरन्तरं करिष्यति तथा च चीनीय-विपण्ये अतीव आत्मविश्वासः अस्ति

तदतिरिक्तं टेस्ला सुपरचार्जिंग स्टेशनानाम् विस्तारः, उच्चमूल्यानां विषये उपभोक्तृणां शिकायतां इत्यादीनां विषयाणां प्रतिक्रियारूपेण ताओ लिन् इत्यनेन उक्तं यत् मुख्यभूमिचीनदेशे टेस्ला सुपरचार्जिंग स्टेशनानाम् विस्तारः सर्वदा प्रचलति मूल्यानि विपण्यव्यवहाराः सन्ति, तेषां सर्वोत्तमप्रयत्नः करिष्यन्ति विपण्यस्य आवश्यकतायाः अनुपालनं कुर्वन्तु।


टेस्ला शङ्घाई ऊर्जा भण्डारण गीगाफैक्टरी अस्मिन् वर्षे मे २३ दिनाङ्के भूमिपूजनसमारोहं कृतवती, तस्य उत्पादनं २०२५ तमस्य वर्षस्य प्रथमत्रिमासे भवितुं शक्नोति।उत्पादनस्य संचालनं कृत्वा अतिबृहत् विद्युत् रासायनिकव्यापारिक ऊर्जा भण्डारणप्रणाल्याः उत्पादनं भवति मेगापैक् १०,००० यूनिट् यावत् प्राप्स्यति, ऊर्जाभण्डारणस्य स्केलः च प्रायः ४० गीगावाट् घण्टाः भविष्यति ।

समाचारानुसारं परियोजनायाः कुलक्षेत्रं प्रायः २,००,००० वर्गमीटर् अस्ति तथा च कुलनिवेशः प्रायः १.४५ अरब युआन् अस्ति यतः गतवर्षस्य दिसम्बरमासे निवेशस्य अभिप्रायस्य पुष्टिः अभवत्, अतः परियोजनासेवापैकेज् नूतनतया आरब्धम् अभियांत्रिकीनिर्माणक्षेत्रे उपयोगः कृतः अस्ति ।

टेस्ला शङ्घाई ऊर्जा भण्डारण गीगाफैक्ट्री शङ्घाई लिङ्गाङ्ग नवीनक्षेत्रे स्थितम् अस्ति, यस्य क्षेत्रफलं प्रायः २,००,००० वर्गमीटर् अस्ति । टेस्ला-संस्थायाः शङ्घाई-ऊर्जा-भण्डारण-गीगा-फैक्टरी-इत्येतत् अमेरिका-देशात् बहिः टेस्ला-संस्थायाः प्रथमा ऊर्जा-भण्डारण-गीगा-फैक्टरी अस्ति

शङ्घाई ऊर्जा-भण्डारण-सुपर-कारखानम् मुख्यतया मेगापैक्, अति-बृहत्-व्यापारिक-ऊर्जा-भण्डारण-बैटरी-निर्माणं करोति, वैश्विक-बाजारस्य आपूर्तिं कर्तुं । आईटी हाउस् इत्यनेन अवलोकितं यत् टेस्ला इत्यस्य वर्तमान ऊर्जा भण्डारण उत्पादेषु पावरवाल, पावरपैक्, मेगापैक् च सन्ति ।