समाचारं

सा युवती १३५ मीटर् यावत् नॉर्डिक् शैल्याः गृहं क्रीत्वा स्वप्नवत् जीवति स्म

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषः अनेकानां बालिकानां स्वप्नः अस्ति, स्वगृहस्य स्वामित्वं, स्वस्य रुचिकरं अभिनयं कृत्वा, स्वावलम्बी स्वतन्त्रं जीवनं जीवितुं च। एषा युवती ३० वर्षाणि पूर्णानि भवितुं पूर्वं प्रथमं गृहं क्रेतुं त्वरितवती ।तस्याः नॉर्डिक् शैल्याः आन्तरिकं गुलाबीविन्यासं च रोचते स्म, अतः सा १३५ वर्गमीटर् आकारस्य स्वप्नगृहं निर्मितवती, बालिका-आकर्षणेन परिपूर्णम्!



प्रथमं भवद्भ्यः वासगृहस्य स्थानं दर्शयामि सोफाभित्तिः जालीयुक्तेन वेनस्कोटिङ्गेन निर्मितः अस्ति, यत् महिला स्वतन्त्रतया भित्तिस्थाने स्थापितवती। गुलाबी पृष्ठभूमिभित्तिः सम्पूर्णस्य अन्तरिक्षस्य वातावरणं उष्णतरं करोति । अधिकांशं फर्निचरं शुद्धं श्वेतम् अस्ति, अतः एकरसतायाः मुक्तिं प्राप्तुं अन्येषां दर्पणपीठकानां, आकारयुक्तानां कॉफीमेजानां च उपयोगं कृत्वा तस्य अलङ्कारं कुर्वन्तु ।

भवन्तः कालीनस्य उपरि उपविश्य गृहे काफीमेजस्य उपरि आरामेन अपराह्णस्य चायं पिबितुं शक्नुवन्ति, ततः भवतः जीवनं आरामदायकं आरामदायकं च भविष्यति ।



भोजनालयस्य भित्तिस्थाने प्लास्टररेखापृष्ठभूमिभित्तिः अस्ति, अन्येषां झूमरानाम् उपयोगः सम्पूर्णं स्थानं प्रकाशयितुं भवति, येन सम्पूर्णं स्थानं पर्याप्तं प्रकाशं प्राप्नोति, पारदर्शकं, उज्ज्वलं च भवति इति सुनिश्चितं भवति





पाकशालायाः स्थानं रङ्गिणं भवति, पाकशालायाः केन्द्रे च विशालं एलिस् चित्रं लम्बितम् अस्ति, यत् सम्पूर्णस्य स्थानस्य शैल्याः सह बहु सम्यक् मेलति मया स्वहस्तेन एकं मनोहरं आन्तरिकं कृत्वा गुलाबीवर्णीयं चेकर-वॉलपेपरं चित्रितं, तस्य पार्श्वे स्थितस्य स्थानस्य सङ्गतिं कर्तुं पीत-गुलाबी-वर्णयोः उपयोगः कृतः

सिंकक्षेत्रस्य भित्तिषु बैकस्प्लेशरूपेण कार्यं कर्तुं वर्गाकाराः टाइल्स् स्थापिताः भवन्ति, भित्तिमन्त्रिमण्डलानां अधः सामान्यतया प्रयुक्ताः पाकशालासामग्रीः लम्बितुं शक्यन्ते



शय्यागृहं गुलाबी अपि भवति, शय्यायाः पार्श्वे सरलं दर्पणं स्थापितं, तथैव काष्ठमेजं, विकरकुर्सी च, ये मिलित्वा अन्तरिक्षस्य अलङ्कारं निर्मान्ति

पार्श्वे एकस्मिन् कोणे मेजः स्थापितः अस्ति यत्र प्रायः युवती कार्यं करोति पठति च ।









शय्यागृहस्य बहिः बालकनी अस्ति, यत् पुष्पतृणरोपणार्थं लघुस्थानम् अस्ति । तलस्य वर्गाकाराः श्वेताः टाइल्स्, गोजपर्दाः च सम्यक् मेलनं कुर्वन्ति अत्र सूर्ये डुबकी मारितुं पुस्तकानि पठितुं च।



विभाजनरूपेण बहिः तन्तुद्वारं योजयित्वा स्थानं विभज्य ध्वनिनिरोधकं प्राप्तुं शक्यते ।



गुलाबी टाइल्स्, सुवर्णस्य नलाः, यूरोपीयशैल्याः परिपूर्णाः! तत्र प्रक्षालनस्थानं, स्नानस्थानं च अस्ति काचविभाजनं शुष्कं आर्द्रं च क्षेत्रं पृथक् करोति, अतः जलस्य सिञ्चनस्य चिन्ता नास्ति ।