समाचारं

"एज" ४०० तमे विशेषाङ्के १० प्रकारस्य "अन्तरिक्षरोबोट्" आवरणं भविष्यति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव सुप्रसिद्धा ब्रिटिश-गेमिंग्-पत्रिका "एड्ज्" इत्यनेन स्वस्य ४०० तमे अंकस्य आरम्भः कृतः । अस्मिन् महत्त्वपूर्णे स्मारक-अङ्के "एड्ज्" इत्यनेन सोनी-संस्थायाः आगामि-PS5-क्रीडां "Astro Bot" इति आवरणस्य नायकस्य रूपेण चयनं कृतम् ।


अस्य विशेषाङ्कस्य आवरणं त्रयः संस्करणाः विभक्ताः सन्ति, कुलम् १० भिन्नाः प्रियाः रोबोट्-आदयः दृश्यन्ते । ये पाठकाः डाकघरे पत्रिकायाः ​​आदेशं ददति ते ब्लडबोर्न् अथवा द लास्ट गार्जियन संस्करणात् रोबोट् आवरणं प्राप्तुं शक्नुवन्ति;



ये पाठकाः यूके-देशस्य स्थानीय-खुदरा-भण्डार-माध्यमेन पत्रिकां क्रियन्ते, तेषां कृते चत्वारि गेम-शैल्याः रोबोट्-कवराः प्राप्यन्ते : "शैडो आफ् द कोलोसस", "गॉड् आफ् वॉर्", "जर्नी" तथा "डेथ् रिटर्न्" इति





अन्ते यदि भवान् विदेशीयचैनलद्वारा पत्रिकाः क्रियते तर्हि "होराइजन्", "ग्रान् टुरिस्मो", "घोस्ट् आफ् त्सुशिमा" तथा "रैचेट् एण्ड् क्लैङ्क्" इति संस्करणस्य रोबोट्-कवरं प्राप्स्यति