समाचारं

उत्कृष्टलेखनकौशलयुक्तः जू क्षियाओजियाङ्गः प्रान्तीयसुलेखकसङ्घस्य उपाध्यक्षत्वेन नियुक्तः

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



भवन्तः न जानन्ति यत् वर्तमानस्य सुलेखकानां अर्धं महिलासुलेखकाः सन्ति । अत्र सर्वाधिकं सहजं वस्तु अस्ति यत् अधिकाधिकाः महिलाः सुलेखसङ्घव्यवस्थायां प्रविशन्ति अद्य वयं यस्याः सुन्दरी महिलासुलेखिकायाः ​​विषये वदामः सा राष्ट्रियसुलेखसङ्घस्य सदस्या अपि अस्ति, यस्य नाम जू क्षियाओजियाङ्गः अस्ति।





जू क्षियाओजियाङ्ग, हान राष्ट्रीयता, वर्तमान समये चीनी सुलेखकसङ्घस्य सदस्या, चीनी कुल-गोत्रसङ्घस्य महिलाकार्यसमितेः सदस्या, किङ्घाई प्रान्तीयसुलेखकसङ्घस्य उपाध्यक्षा, नियमितलिपिसमितेः सदस्या, सदस्या च अस्ति किङ्घाई प्रान्तीयकलाकारसङ्घस्य, तथा च किङ्घाईप्रान्तीयजलसंरक्षणप्रशासनस्य वित्तीयविभागस्य निदेशकः । अस्मात् द्रष्टुं शक्यते यत् अध्यापिका जू क्षियाओजियाङ्गः सुलेखं व्यवसायरूपेण न गृह्णाति, परन्तु सा सुलेखस्य निरन्तरं अनुसरणं कुर्वती व्यक्तिः अस्ति।





अपि च पारिवारिकसंस्कृतेः प्रभावात् जू क्षियाओजियाङ्गः बाल्यकालात् एव पठनं प्रेम्णा पश्यति स्म, सुलेखस्य अपि अभ्यासं करोति स्म । २० वर्षाणाम् अधिकं कालात् जू क्षियाओजियाङ्गः अथकं सुलेखस्य अध्ययनं कुर्वन् अस्ति, सुलेखस्य निरन्तरं अध्ययनं कुर्वन् अस्ति, प्राचीनैः सह एकीकरणस्य नवीनतायाः च महत् महत्त्वं ददाति सा किङ्घाई-प्रान्तस्य वाङ्ग ज़िझी, यान् जेन्किङ्ग्, लियू गोङ्गक्वान्, जू झाओझाङ्ग इत्यादीनां सुलेख-मास्टरानाम् अध्ययनार्थं समर्पिता आसीत्, सा बहु किमपि उत्तमं ज्ञात्वा स्वस्य सुलेखस्य ठोस आधारं स्थापितवती





यद्यपि केवलं शौकः एव, तथापि जू क्षियाओजियाङ्गः अतीव गम्भीरतापूर्वकं लिखति, येन जनान् उत्कृष्टतायै प्रयत्नस्य भावः भवति । सा अनेकेषु फन्ट्-मध्ये विशेषतः ब्लॉक-अक्षरेषु लेखितुं शक्नोति । तस्याः सुलेखः अतीव संगठितः अस्ति, चू सुइलियाङ्गस्य सुलेखशैल्याः उत्तराधिकारः अस्ति इति द्रष्टुं शक्यते, तस्याः लिखितशब्दाः सुरुचिपूर्णाः, अनियंत्रिताः च सन्ति, अद्वितीयं आकर्षणं च अस्ति





अनेके जनाः अपि वदन्ति यत् सुश्री जू इत्यस्याः सुलेखस्य समृद्धः अनुभवः अस्ति तथा च सा आरम्भे स्वस्य सुलेखस्य कार्येषु बहु परिश्रमं कृतवती अस्ति; .प्रत्येकं शब्दं सावधानीपूर्वकं निर्मितं दृश्यते।





संक्षेपेण, उपराष्ट्रपतिः जू ज़ियाओजियाङ्गस्य सुलेखः, सामान्यतया, ताजाः सुरुचिपूर्णाः च, भारीः प्राचीनाः च सन्ति, तथा च शैल्याः अद्वितीयः अस्ति यत् एतत् समकालीनसुलेखजगति ताजाः परिदृश्यः इति वक्तुं शक्यते। स्पष्टतया जू क्षियाओजियाङ्गः एकः आकृतिः जातः यस्य समीपं सुलेखस्य स्वामी अपि च सुलेखस्य प्राध्यापकाः एतावता अल्पे काले एव उच्चैः पश्यन्ति एतेन ज्ञायते यत् सः कियत् समर्थः अस्ति, प्रशंसायाः योग्यः च अस्ति!