समाचारं

द्वितीयत्रिमासे ऋणनिधिः धनं आकर्षितवान्, निधिप्रबन्धकाः अधिकं सावधानाः अभवन्

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बैंक आफ् चाइना फण्ड्, चाइना यूरोप फण्ड्, डेप्पोन् फण्ड् इत्यादीनां सार्वजनिकइक्विटीसंस्थानां सामूहिकरूपेण २०२४ तमे वर्षे स्वस्य बाण्ड् फण्ड् उत्पादानाम् द्वितीयत्रिमासिकप्रतिवेदनस्य प्रकटीकरणं कृतम् इक्विटी-विपण्ये नित्यं उतार-चढावस्य पृष्ठभूमितः, बन्धक-विपण्ये निरन्तरं वृषभतायाः च पृष्ठभूमितः अनेके ऋणनिधिषु अस्मिन् वर्षे द्वितीयत्रिमासे धनं आकर्षयितुं स्पष्टा प्रवृत्तिः अस्ति, निधिकम्पनयः च बहुधा स्वयमेव ऋणनिधिं क्रीतवन्तः

उद्योगस्य अन्तःस्थजनानाम् अनुसारं एकतः "ऋणवृषभ" पृष्ठभूमिः अद्यापि विद्यते अपरतः एप्रिलमासे हस्तगतव्याजदेयतायां प्रतिबन्धस्य अनन्तरं निक्षेपस्य स्थानान्तरणस्य प्रभावः स्पष्टः आसीत्, ऋणनिधिभ्यः अपि तस्य लाभः अभवत् तदतिरिक्तं, व्याजदराणां न्यूनतायाः प्रवृत्तेः अन्तर्गतं निवासिनः निक्षेपाः सुरक्षायाः मार्जिनयुक्तानि सम्पत्तिं निरन्तरं अन्वेषयन्ति, ऋणनिधिः च अधिकाधिकं अनुकूलतां प्राप्नोति

बाण्ड्-बाजारस्य सुष्ठु-सञ्चालनं निर्वाहयितुम् जुलाई-मासात् आरभ्य चीन-देशस्य जनबैङ्केन क्रमशः कोष-बाण्ड्-ऋणग्रहणम्, अस्थायी-अग्रे-विपर्यय-पुनर्क्रयण-सञ्चालनम् इत्यादीनां उपायानां घोषणा कृता, येन बाण्ड्-विपण्ये समायोजनं प्रवर्तते उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् चीनस्य जनबैङ्कस्य उद्देश्यं दीर्घकालीनव्याजदरं चरणबद्धरूपेण ऊर्ध्वं मार्गदर्शनं कर्तुं वर्तते बन्धकविपण्यस्य आकर्षणं चरणबद्धरूपेण न्यूनीभवितुं शक्नोति, अल्पकालीनरूपेण च विपण्यभावना दबावे भवितुम् अर्हति। परन्तु मौद्रिकनीतिः पर्याप्तरूपेण परिवर्तनं न जातम् यदि अल्पकालीननीतिषु विपण्यस्य प्रतिक्रिया अतीव विशाला भवति तर्हि नूतनानां निवेशस्य अवसरानां खननं कर्तुं शक्यते। (चीन प्रतिभूति जर्नल)