समाचारं

"सीमापारं" उद्यमपुञ्जवृत्तेषु गरमचर्चा उत्पन्ना अस्ति झाङ्ग ज़ुफेङ्गस्य नवीनतमप्रतिक्रिया: अभ्यर्थीनां अभिभावकानां च कृते उत्तमपरामर्शसेवाः प्रदातुं

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ जुलै दिनाङ्के सायंकाले झाङ्ग ज़ुफेङ्ग् इत्यनेन निजीइक्विटीनिवेशे सीमापारप्रवेशस्य विषये वेइबो इत्यत्र प्रतिक्रिया दत्ता ।अभ्यर्थीनां अभिभावकानां च कृते उत्तमपरामर्शसेवाः प्रदातुं एषा कार्यवाही इति उक्तवान्।

झाङ्ग ज़ुफेङ्ग् इत्यनेन उक्तं यत् सः अस्मिन् क्षेत्रे सम्मिलितस्य कारणं मुख्यतया वर्तमान आर्थिकस्थितौ निवेशप्रवृत्तीनां अवलोकनं कृत्वा निवेशद्वारा विभिन्नेषु उद्योगेषु प्रतिभानां माङ्गल्यां परिवर्तनं अवगन्तुं च अस्ति। सः मन्यते यत् एषा सूचना छात्राणां कृते इण्टर्न्शिप्, रोजगारस्य अवसरान् च उत्तमरीत्या संयोजयितुं साहाय्यं करिष्यति। तस्मिन् एव काले झाङ्ग ज़ुएफेङ्गः अपि जनसमूहं स्वस्य प्रेरणानां अतिविश्लेषणं न कर्तुं आह्वानं कृतवान् ।



झाङ्ग ज़ुफेङ्गस्य “सीमापारं” उद्यमपुञ्जवृत्तम्

१४ जुलै दिनाङ्के #张 Xuefeng Enters the Private Equity Industry# इति विषयः Weibo इत्यत्र उष्णसन्धानविषयः अभवत् । ज्ञायते यत् झाङ्ग ज़ुफेङ्गस्य कम्पनी सीमितसाझेदारे (LP) परिणता आधिकारिकतया उद्यमपुञ्ज-उद्योगे प्रवेशं कृतवती अस्ति ।

Tianyan Check दर्शयति यत् Suzhou Fengxue Weilai Education Technology Co., Ltd. (अतः उल्लिखितं: Fengxue Weilai) Zhang Xuefeng द्वारा नियन्त्रितम् 11 जुलाई दिनाङ्के नवीनं बाह्यनिवेशं कृतवान् निवेशितकम्पनी Suzhou Yongxin Rongyao Venture Capital Partnership (सीमित साझेदारी) अस्ति (अतः परं : Yongxin Rongyao Fund इति उच्यते)।

Fengxue Weilai Yongxin Rongyao Fund इत्यस्य भागिनानां मध्ये द्वादशस्थाने अस्ति, यस्य पूंजीनिवेशानुपातः २.६६६७% अस्ति, सदस्यतायुक्तनिवेशराशिः च १६ मिलियन युआन् अस्ति

Yongxin Rongyao Fund इत्यस्य कार्यकारी भागीदारः Suzhou Yongxin Ark Equity Investment Management Partnership (सामान्यसाझेदारी) (अतः परं: Yongxin Ark इति उच्यते), यत् चिप् अर्धचालकाः 5G संचारः इत्यादिषु उच्चगुणवत्तायुक्तेषु कठिनप्रौद्योगिकीपरियोजनेषु निवेशं कर्तुं केन्द्रितः अस्ति अधुना यावत् योङ्गक्सिन् आर्क इत्यनेन १४ निजीइक्विटीनिधिः निर्गताः, यस्य सञ्चितप्रबन्धनपरिमाणं २.५ अरब युआन् अस्ति, ७० तः अधिकेषु प्रौद्योगिकीकम्पनीषु निवेशं च कृतवान्

झांग Xuefeng'sराजधानीप्रदेशः

२०१६ तमे वर्षे झाङ्ग ज़ुफेङ्गः "सप्तनिमेषेषु ३४ ९८५ विश्वविद्यालयानाम् व्याख्या" इति भिडियोद्वारा अन्तर्जालस्य लोकप्रियः अभवत्, अनन्तरं "महाविद्यालयप्रवेशपरीक्षास्वयंसेवी आवेदनपूरणसेवा" इति प्रथमः व्यक्तिः अभवत्

२०२४ तमे वर्षे महाविद्यालयप्रवेशपरीक्षायाः स्वयंसेवीशिक्षणस्य विषये झाङ्ग ज़ुफेङ्गः उजागरितः यत् "महाविद्यालयप्रवेशपरीक्षायाः स्वयंसेवीशिक्षणस्य कृते ३ घण्टेषु २० कोटिः अभवत् यद्यपि सः व्यक्तिगतरूपेण तत् अङ्गीकृतवान् तथापि झाङ्ग ज़ुफेङ्गस्य महाविद्यालयप्रवेशपरीक्षायाः आवेदनपत्रं भर्तुं लोकप्रियता कर्तुं शक्नोति दृश्यताम् ।

व्यापारस्य दृष्ट्या झाङ्ग ज़ुएफेङ्ग मुख्यतया "फेङ्ग ज़ुए वेइलाई" इत्यस्य माध्यमेन स्वस्य "शैक्षिकस्वप्नं" साकारं करोति । . सार्वजनिकसूचनाः दर्शयति यत् झाङ्ग Xuefeng "Fengxue Weilai" इत्यस्य 75% भागं धारयति तथा च कानूनी प्रतिनिधिः कार्यकारीनिदेशकः च कार्यं करोति । २०२३ तमस्य वर्षस्य अन्ते "Fengxue Weilai" इत्यनेन नूतनानि ऑनलाइन-सांस्कृतिक-सञ्चालनानि, वाणिज्यिक-प्रदर्शनानि अन्ये च व्यवसायाः योजिताः, तथा च बहुविध-"Xuefeng Selection"-व्यापारचिह्नानां पञ्जीकरणार्थं आवेदनं कृतम्, यत्र लाइव-प्रसारणस्य क्षेत्रे प्रवेशस्य क्षमता अस्ति अस्मिन् वर्षे मार्चमासे झाङ्ग ज़ुफेङ्ग् इत्यनेन पर्यटनविकासपरियोजनायोजनपरामर्शदातृत्वेन, यात्रीटिकटीकरणसंस्थायाः अन्यव्यापारेषु च संलग्नतायै "फेङ्गफेङ्गहुओहुओयात्रासंस्थायाः" पञ्जीकरणं कृतम्

निजी इक्विटी निवेशस्य “क्रॉसओवर” निरन्तरं वर्धते

न केवलं झाङ्ग ज़ुफेङ्गः, अनेके सूचीकृतकम्पनयः अपि अस्मिन् वर्षे निजीइक्विटीनिवेशनिधिं स्थापितवन्तः अथवा भागं गृहीतवन्तः। अपूर्ण-आँकडानां अनुसारं जुलै-मासस्य १४ दिनाङ्कपर्यन्तं शतशः सूचीकृतकम्पनयः अस्मिन् वर्षे निजी-इक्विटी-उद्यम-पूञ्जी-बाजारे निवेशं कृतवन्तः, यत्र सञ्चित-सदस्यतायाः राशिः २० अरब-युआन्-अधिका अस्ति

केचन निजीइक्विटीस्रोताः अवदन् यत् आन्तरिक उन्नतनिर्माणस्य विकासः त्वरितः अस्ति, अन्तिमेषु वर्षेषु अर्धचालकनिर्माणेन, नवीन ऊर्जावाहनैः, एयरोस्पेस् इत्यनेन च प्रतिनिधित्वं प्राप्यमाणेषु उद्योगेषु निवेशस्य अवसराः अनुकूलाः सन्ति अस्य अवसरस्य लाभं लब्धुं शक्नुवन्ति दाओ निजी इक्विटी निधिः तत्सम्बद्धं निवेशं करोति।

अस्य लेखस्य सामग्री सिक्योरिटीज टाइम्स्, शङ्घाई सिक्योरिटीज न्यूज, साइंस एण्ड टेक्नोलॉजी इनोवेशन बोर्ड डेली, वेइबो सामग्री इत्यादिभ्यः आगता अस्ति ।