समाचारं

बृहत् पुनर्क्रयणम् !फ्लोराइट्-नलः पुनः प्रहरति

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अध्यक्षः अधुना एव धारणावृद्धिं सम्पन्नवान्, जिन्शी रिसोर्सेस् (६०३५०५) पुनः क्रेतुं प्रवृत्तः अस्ति ।

सिक्योरिटीज टाइम्स·ई कम्पनीयाः संवाददातृभिः ज्ञातं यत् अन्तिमेषु वर्षेषु घरेलुफ्लोराइट् अग्रणीसुवर्णस्य पाषाणस्य च संसाधनानाम् पुनः क्रयणं कृतम् अथवा तेषां धारणानां वृद्धिः बहुवारं कृता अस्ति।पुनर्क्रयणयोजना दर्शयति यत् कम्पनीयाः पुनर्क्रयणमूल्यसीमा वर्तमानविपण्यमूल्यात् प्रायः ७०% अधिका अस्ति;

५० मिलियन आरएमबी तः १० कोटि आरएमबी यावत् योजनाकृतं पुनः क्रयणम्

१६ जुलै दिनाङ्के सायं जिनशी रिसोर्सेज इत्यनेन घोषितं यत् कम्पनी केन्द्रीकृतबोलीव्यवहारद्वारा शेयरपुनर्क्रयणार्थं स्वस्य धनस्य उपयोगं कर्तुं योजना अस्ति तथा च पुनर्क्रयणराशिः ५ कोटि युआन् (समाहितः) इत्यस्मात् न्यूना न भविष्यति तथा च १० कोटि युआन् (समाहितः) अधिका न भविष्यति ). पुनर्क्रयणकालः पुनर्क्रयणयोजनायाः समीक्षां कृत्वा संचालकमण्डलेन अनुमोदितस्य तिथ्याः ६ मासानां अन्तः भवति । अस्मिन् समये पुनर्क्रयणमूल्यं ४३ युआन्/शेयर (समावेशी) अधिकं न भविष्यति ।


उल्लेखनीयं यत् २०१७ तमे वर्षे सूचीकृतेः अनन्तरं जिन्शी रिसोर्सेजस्य सर्वाधिकं मूल्यं ३६.७३ युआन्/शेयरः आसीत्, यत् २०२२ तमस्य वर्षस्य नवम्बरमासे निर्धारितम् आसीत् । गौणविपण्यं दर्शयति यत् विगतमासद्वये कम्पनी अधोगतिप्रवृत्तौ अस्ति। १६ जुलैपर्यन्तं कम्पनी २५.३ युआन्/शेयर इत्यत्र बन्दः अभवत् ।अन्येषु शब्देषु, कम्पनी अस्मिन् समये पुनर्क्रयणमूल्यस्य उपरितनसीमा वर्तमानविपण्यमूल्यापेक्षया प्रायः ७०% अधिका अस्ति । एतत् कम्पनीयाः सूचीकरणात् परं ऐतिहासिकस्य सर्वोच्चमूल्यात् २०% अधिकम् अस्ति ।

जिनशी रिसोर्सेजस्य एतत् पुनर्क्रयणं कम्पनीयाः भविष्यस्य विकासे विश्वासस्य आधारेण भवति तथा च कम्पनीयाः मूल्यस्य मान्यतायाः आधारेण अस्ति यत् एतत् कम्पनीयाः दीर्घकालीनप्रोत्साहनतन्त्रं अधिकं स्थापयितुं सुधारयितुम्, कम्पनीयाः कर्मचारिणां उत्साहं पूर्णतया संयोजयितुं, तथा च प्रभावीरूपेण रक्षणं कर्तुं भवति शेयरधारकाणां हितं च निवेशकानां वर्धनं च विश्वासः प्रभावीरूपेण भागधारकाणां, कम्पनीयाः, कर्मचारिणां च हितं एकीकृत्य स्थापयति।

अस्य शेयरस्य पुनर्क्रयणस्य उद्देश्यं कम्पनीयाः कर्मचारी स्टॉकस्वामित्वयोजनायाः अथवा इक्विटी प्रोत्साहनयोजनायाः कृते शेयर्स् स्रोतरूपेण कार्यं कर्तुं भवति। परन्तु घोषणायाम् उक्तं यत् यदि कम्पनी उपर्युक्तप्रयोजनानि पूर्णतया कार्यान्वितुं असफलं भवति वा असफलं भवति तर्हि अप्रयुक्तः भागः कानूनानुसारं रद्दः भविष्यति।

पुनःक्रयणं, धारणा च निरन्तरं वर्धते

सिक्योरिटीज टाइम्स·ई कम्पनीयाः संवाददातारः आविष्कृतवन्तः यत् अस्मिन् वर्षे जनवरीमासादारभ्य गोल्डस्टोन् रिसोर्सेस् इत्यस्य बहवः कार्यकारीणां स्वस्य धारणावर्धनस्य योजनाः आरब्धाः। कम्पनीयाः स्वतन्त्रनिदेशकाः अपि अस्मिन् वर्षे जुलैमासे द्वितीयकविपण्ये स्वस्य धारणाम् अपि वर्धितवन्तः ।

घोषणया ज्ञायते यत् अस्मिन् वर्षे जनवरीमासे जिन्शी रिसोर्सेजस्य वास्तविकनियन्त्रकः अध्यक्षश्च वाङ्ग जिन्हुआ इत्यनेन २०२४ तमस्य वर्षस्य जनवरीमासे २३ दिनाङ्कात् ६ मासानां अन्तः ५ कोटि युआन् इत्यस्मात् न्यूनं न ८ कोटि युआन् इत्यस्मात् अधिकं न वर्धयितुं योजना कृता जुलै-मासस्य १६ दिनाङ्के सायं कालस्य घोषणया ज्ञातं यत् वाङ्ग जिन्हुआ इत्यस्य उपरि उल्लिखिता होल्डिङ्ग्-वृद्धि-योजना सम्पन्ना अस्ति ।

१६ जुलैपर्यन्तं वाङ्ग जिन्हुआ इत्यनेन शङ्घाई-स्टॉक-एक्सचेंज-प्रणाल्याः माध्यमेन केन्द्रीकृत-बोली-व्यवहारस्य माध्यमेन कम्पनीयाः कुल-२.०५७६ मिलियन-शेयरस्य धारणा वर्धिता, यत्र सञ्चितरूपेण ५०.९९२१ मिलियन-युआन्-वृद्धिः अभवत्, यत् योजनाकृतस्य निम्नसीमाम् अतिक्रान्तवान् धारणानां वृद्धिः । अस्याः गणनायाः आधारेण अस्मिन् वर्षे वाङ्ग जिन्हुआ इत्यस्य औसतं धारणामूल्यं प्रायः २४.७८ युआन्/शेयरः अस्ति ।

२०२३ तमस्य वर्षस्य मे-मासतः अक्टोबर्-मासपर्यन्तं वाङ्ग-जिन्हुआ-संस्थायाः अपि धारणावृद्धेः दौरः अभवत् । तस्मिन् समये वाङ्ग जिन्हुआ इत्यनेन कम्पनीयाः कुलम् १.२६४३ मिलियनं भागं वर्धितम्, यत्र सञ्चितरूपेण ३०.५००४ मिलियन युआन् इत्येव वृद्धिः अभवत् ।

तदतिरिक्तं जिनशी रिसोर्सेस् इत्यनेन २०२०, २०२२ तमे वर्षे पुनः क्रयणद्वयं अपि कृतम् । तेषु २०२० तमे वर्षे पुनर्क्रयणार्थं प्रयुक्ताः धनराशिः १.१०४ अर्ब युआन् तथा च ४.३१९३ मिलियनं भागाः पुनः क्रीताः, पुनर्क्रयणार्थं प्रयुक्ताः धनराशिः ९३.५९५४ मिलियन युआन्, पुनः क्रीताः भागाः २.९६९७ मिलियनं भागाः च आसन्

फ्लोराइट्-अन्तर्गत-ऋतु-मूल्यानि ऐतिहासिकरूपेण उच्च-स्तरस्य सन्ति

जिनशी रिसोर्सेजः एकः औद्योगिकसमूहः अस्ति यः फ्लोरस्पारखानानां निवेशविकासे तथा च फ्लोरस्पार्-उत्पादानाम् उत्पादनविक्रये विशेषज्ञः अस्ति । सम्प्रति चीनस्य फ्लोरस्पार-उद्योगे बृहत्तमः संसाधनभण्डारः, खननम्, उत्पादनं, प्रसंस्करणं च स्केलम् अस्ति इति उद्यमः अस्ति

पुनर्क्रयणस्य, होल्डिङ्ग्स्-वृद्धेः च पृष्ठतः जिनशी-रिसोर्सेस्-संस्थायाः तीव्रवृद्धि-प्रवृत्तिः अस्ति ।

वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् विगतसप्तवर्षेषु जिंशीरिसोर्सेजस्य राजस्वस्य चक्रवृद्धिदरः ३१% अतिक्रान्तः, शुद्धलाभस्य चक्रवृद्धिदरः च ३२% समीपे अभवत् तेषु २०१७ तः २०१९ पर्यन्तं त्रयः वर्षाणि यावत् शुद्धलाभस्य वर्षे वर्षे वृद्धिः ५०% अधिका अभवत् ।

"फ्लोर्स्पार्" इति नाम्ना अपि ज्ञायते फ्लोरस्पारः आधुनिक-उद्योगस्य कृते महत्त्वपूर्णः खनिज-कच्चा मालः इति ज्ञायते फ्लोराइट् इति प्रमुखखनिजरूपेण सूचीकृतम् अस्ति यस्य रक्षणं यूरोप-अमेरिका-इत्यादिभिः विकसितैः देशैः करणीयम् मम देशे "राष्ट्रीयखनिजसंसाधनयोजना (2016-2020)" इत्यस्मिन् "रणनीतिकखनिजसूचीपत्रे" फ्लोराइड् अपि समाविष्टम् अस्ति, यत् दुर्लभपृथिवीसदृशं विश्वस्तरीयं दुर्लभं संसाधनम् अस्ति

"अन्तिमवर्षेषु यथा यथा देशः खननस्य निरीक्षणे अधिकाधिकं कठोरः जातः, तथा च वर्षाणां खननस्य कारणेन लघुखानानां संसाधनानाम् अभावः स्वाभाविकतया अभवत्, तथैव आपूर्तिः वर्षे वर्षे न्यूनीभवति इति संस्थागतसर्वक्षणस्य अभिलेखेषु उक्तम् by Jinshi Resources showed that "Continue to भविष्ये, बाओटौ-नगरे अस्माकं परियोजनानां वृद्ध्या मङ्गोलिया-देशे च भविष्यत्-परियोजनानां वृद्ध्या सह, मम विश्वासः अस्ति यत् भविष्ये विपण्य-सान्द्रता अपि वर्धते, विकीर्ण-प्रतिमानं च परिवर्तयिष्यति

सूचना अस्ति यत् अस्मिन् वर्षे मार्चमासे राज्यप्रशासनेन "फ्लोराइटखानेषु सुरक्षानिर्माणस्य विशेषशुद्धिकरणस्य सूचना" जारीकृता यत् फ्लोराइटखानेषु सुरक्षानिर्माणस्य बकायासमस्यानां प्रभावीरूपेण समाधानं कर्तुं तथा च प्रभावीरूपेण निवारणं कर्तुं शक्यते तथा च... प्रमुखसुरक्षाजोखिमान् नियन्त्रयितुं, खानसुरक्षाराज्यप्रशासनेन देशे सर्वत्र फ्लोराइटखानेषु उत्पादनसुरक्षायाः विशेषसुधारं कर्तुं निर्णयः कृतः।

"सूचना" इत्यनेन अपेक्षितं यत् हेबेई, आन्तरिकमङ्गोलिया, झेजियांग इत्यादिषु क्षेत्रेषु बहवः फ्लोराइट् खननकम्पनयः प्रमुखाः समस्याः गुप्ताः च खतराः सन्ति येषु एकं बैचं बन्दं कृत्वा निवृत्तं कृत्वा, एकं बैचं एकीकृत्य पुनर्गठनं कृत्वा, तथा च कठिनतां निवारयितुं एकस्य बैचस्य परिवर्तनं उन्नयनं च , फ्लोराइटखानानां सुरक्षितस्य उत्पादनक्रमस्य स्थिरतां सुधारं च दृढतया प्रवर्धयति।

जिनशी रिसोर्सेज इत्यनेन उक्तं यत् फ्लोराइट् इत्यस्य माङ्गल्यं विशेषतः फ्लोराइट् इत्यस्य सूक्ष्मचूर्णस्य अधःप्रवाहस्य माङ्गल्यस्य निश्चितं ऋतुत्वं भवति जून-जुलाई-मासयोः प्रायः वर्षस्य बहिः ऋतुः भवति, तथा च चरममाङ्गस्य ऋतुः प्रायः सेप्टेम्बर-अक्टोबर्-मासयोः अनुसरणं करोति अस्मिन् वर्षे अन्तर्ऋतौ समग्रमूल्यं प्रायः ३,५०० युआन् तः ३,७०० युआन्/टनपर्यन्तं एककमूल्येन निर्वाहयितुं शक्यते समग्रतया मूल्यं अद्यापि तुल्यकालिकरूपेण प्रबलम् अस्ति । एतेन एकतः अपि सिद्धं भवति यत् खानि-आपूर्ति-मध्ये सुरक्षा-पर्यावरण-निरीक्षणस्य निरन्तर-उच्च-दाबस्य अधीनं फ्लोरस्पार्-इत्यस्य आपूर्ति-अन्तः अद्यापि कठिनः अस्ति

वर्तमानकाले फ्लोराइट् इत्यस्य एककमूल्यं प्रायः RMB 3,500-3,700/ton इत्यस्य अर्थः किम्? प्रश्नयोग्यदत्तांशैः ज्ञायते यत् २०२० तमस्य वर्षस्य जूनमासात् आरभ्य घरेलुफ्लोर्स्पार्-मूल्यानि ऊर्ध्वं उतार-चढावम् अकुर्वन्, यत्र तलस्य मूल्यं निरन्तरं वर्धते, मूल्यस्य परिधिः २५४७.२२ युआन् तः ३७८१.२५ युआन्/टनपर्यन्तं भवति तेषु ३७८१.२५ युआन्/टन मूल्यं गतवर्षस्य अक्टोबर् मासे प्राप्तं उच्चतमं मूल्यम् आसीत् । अन्येषु शब्देषु अस्मिन् वर्षे न्यूनमागधाऋतौ मूल्यं अपि अन्तिमेषु वर्षेषु फ्लोरस्पारमूल्यानां ऐतिहासिक उच्चतमस्थाने अस्ति ।


सम्पादकः पेङ्ग बो

प्रूफरीडिंग : झू तियानटिंग