समाचारं

अधुना एव, तत् विस्फोटितम्!महत् चालनं कुरुत

2024-07-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फण्ड् न्यूजस्य संवाददाता तियान ज़िन्

१६ जुलै दिनाङ्के (अस्मिन् मंगलवासरे) त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन्, तथा च ईटीएफ-माध्यमेन निधिः विपण्यां प्रवेशं निरन्तरं कुर्वन् आसीत् ।

स्टॉक ईटीएफ-बाजारे निधि-प्रवाह-दत्तांशैः ज्ञायते यत् ईटीएफ-संस्थासु मंगलवासरे ८ अरब-युआन्-अधिकं शुद्ध-प्रवाहः अभवत्, तथा च व्यापक-आधारित-ईटीएफ-संस्थाः अद्यापि निधि-आकर्षणे अग्रणीः आसन् तेषु सीएसआई ३०० ईटीएफ, सीएसआई १००० ईटीएफ, सीएसआई ५०० ईटीएफ, हाङ्गकाङ्ग-स्टॉक-सम्बद्धेषु ईटीएफ-इत्येतयोः अपेक्षाकृतं बृहत् शुद्धप्रवाहः दृष्टः ।

उल्लेखनीयं यत् जुलाईमासात् आरभ्य स्टॉक् ईटीएफ-संस्थाः समग्ररूपेण धनस्य शुद्धप्रवाहं दर्शितवन्तः, येन अर्धमासे कुलम् ४७ अरब युआन्-रूप्यकाणि आकर्षितानि

१७ जुलै दिनाङ्के अपराह्णे चतुर्णां CSI 300 ETFs इत्यस्य मात्रायां वृद्धिः अभवत्, यत्र प्रत्येकं CSI 300 ETFs इत्यस्य व्यापारस्य परिमाणं सर्वं प्राप्तम् अस्ति; ५ मार्चतः नूतनाः उच्चतमाः।



एकस्मिन् दिने धनस्य शुद्धप्रवाहः ८ अरब युआन् अतिक्रान्तवान्

विण्ड्-आँकडानां अनुसारं १६ जुलैपर्यन्तं मार्केट्-मध्ये ९०८ स्टॉक् ईटीएफ-सहितस्य (सीमापार-ईटीएफ-सहिताः) कुल-आकारः २.२० खरब-युआन् आसीत्

स्टॉक ईटीएफ इत्यस्य पूंजीप्रवाहः दर्शयति यत् विभेदितबाजारस्थितौ धनस्य शुद्धप्रवाहः मुख्यतया मंगलवासरे आसीत्। अनुमानानुसारं तस्मिन् दिने स्टॉक् ईटीएफ-इत्यस्य शुद्धप्रवाहः ८ अरब युआन्-अधिकः अभवत् ।

शुद्धक्रयणक्रमाङ्कनात् न्याय्यं चेत्, मंगलवासरे १० कोटियुआनतः अधिकस्य शुद्धप्रवाहयुक्ताः १४ स्टॉक ईटीएफः आसन्, १२ च व्यापक-आधारितः आसीत्CSI 300 ETF, CSI 1000 ETF, CSI 500 ETF, Hang Seng ETF इत्यादयः मुख्याः "सुवर्णं आकर्षयन्तः" कम्पनयः अभवन् ।

विशेषतः, २.ई फण्ड्, हुआताई-पाइनब्रिज, चाइनाएएमसी, हार्वेस्ट् इत्येतयोः अन्तर्गतं शङ्घाई-शेन्झेन्-३०० ईटीएफ-इत्येतयोः तस्मिन् दिने कुलशुद्धप्रवाहः १० अरब युआन्-अधिकः अभवत् . उल्लेखनीयं यत् तस्य दिवसस्य अपराह्णे उपर्युक्तस्य CSI 300 ETF इत्यस्य व्यापारस्य मात्रायां सहसा वृद्धिः अभवत् यत् अर्धघण्टायाः अपि न्यूनेन समये प्रायः 10 अरब युआन् इत्यस्य व्यापारः अभवत्, यत् बृहत् निधिभिः कृतं कदमः भवितुम् अर्हति

चीनदक्षिण, हुआक्सिया, गुआङ्गफा, फुझोउ इत्येतयोः अन्तर्गतं सीएसआई १००० ईटीएफ इत्यस्य कुलशुद्धप्रवाहः प्रायः १.५ अरब युआन् आसीत् । . तदतिरिक्तं वेल्स फार्गो हाङ्गकाङ्ग स्टॉक कनेक्ट् इन्टरनेट् ईटीएफ, चाइना साउथर्न् सीएसआई ५०० ईटीएफ, चाइना मर्चेंट्स् नास्डैक् १०० ईटीएफ, वान्जिया डिविडेण्ड् ईटीएफ इत्यादीनां सर्वाधिकं शुद्धप्रवाहः अभवत्

प्रमुखनिधिकम्पनीनां स्वामित्वं धारयन्तः ईटीएफ-संस्थाः निधिभिः अनुकूलाः एव सन्ति । तथ्याङ्कानि दर्शयन्ति यत् जुलैमासस्य १६ दिनाङ्के ई फण्ड् इत्यस्य ईटीएफ-इत्यस्य कुलशुद्धप्रवाहः २.२९६ अरब युआन् अभवत् । तेषु तस्मिन् दिने CSI 300 ETF इत्यस्य शुद्धप्रवाहः 3.015 अरब युआन् आसीत्, तस्य नवीनतमः परिमाणः 150 अरब युआन् अतिक्रान्तवान्, 151.526 अरब युआन् यावत् अभवत् विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य ५० ईटीएफ, चीन-अवधारणा-अन्तर्जाल-ईटीएफ, एच्-शेयर-ईटीएफ, तथा च हैङ्ग-सेङ्ग-लाभांश-निम्न-अस्थिरता-ईटीएफ-इत्येतयोः अपि भिन्न-भिन्न-अवस्थायां शुद्ध-प्रवाहः प्राप्तः

चीनसंपत्तिप्रबन्धनस्य अन्तर्गत ईटीएफमध्ये सीएसआई ३०० ईटीएफ इत्यस्य शुद्धप्रवाहः २.४९४ अरब युआन् अभवत्, यत्र नवीनतमः स्केलः १०७.८११ अरब युआन् यावत् अभवत्; युआन्;हैङ्ग सेङ्ग ईटीएफ इत्यनेन २३० मिलियन युआन् शुद्धप्रवाहः प्राप्तः, नवीनतमः स्केलः १६.५२५ अरब युआन् यावत् अभवत् । तदतिरिक्तं शङ्घाई-स्टॉक-एक्सचेंज-५० ईटीएफ-इत्यस्य शुद्धप्रवाहः १८७ मिलियन-युआन् आसीत्, तथा च हैङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्क-ईटीएफ-इत्यत्र विज्ञान-प्रौद्योगिकी-नवाचार-१०० ईटीएफ-इत्यस्य च शुद्ध-आयः भिन्न-भिन्न-अङ्केषु प्राप्तः


भेदः स्पष्टः अस्ति

बहुविध ईटीएफतः धनस्य शुद्धबहिःप्रवाहः

१६ जुलै दिनाङ्के केषुचित् स्टॉक् ईटीएफ-संस्थासु महत्त्वपूर्णं शुद्धं बहिर्वाहं दृष्टम् ।

धनस्य शुद्धबहिर्वाहस्य आधारेण मंगलवासरे स्टॉक ईटीएफ-मध्ये ११ मध्ये १० कोटि-युआन-अधिकं शुद्ध-बहिर्वाहः अभवत्, यत्र विज्ञान-प्रौद्योगिकी-५० ईटीएफ, अर्धचालक-ईटीएफ, जीईएम ईटीएफ, चिप् ईटीएफ इत्यादयः "रक्तहानिः" सूचीयां अग्रणीः आसन् .

शुद्धबहिर्वाहयुक्तेषु शीर्ष २० स्टॉक ईटीएफषु चिप् तथा अर्धचालकसम्बद्धेषु ईटीएफषु ५ भागः आसीत्, यत्र कुलशुद्धबहिर्वाहः १.४ अरब युआन् आसीत्; क्रमशः अरब युआन् तथा ८० कोटि युआन्। तदतिरिक्तं प्रतिभूति, बैंकिंग, प्रकाशविद्युत्, कृत्रिमबुद्धिः इत्यादिषु उद्योगेषु ईटीएफ-संस्थासु अपि भिन्न-भिन्न-अङ्केषु शुद्ध-बहिःप्रवाहः अभवत् ।

समग्रतया यदि नवसूचीकृताः ईटीएफ-समूहाः बहिष्कृताः भवन्ति तर्हि जुलाई-मासात् आरभ्य स्टॉक-ईटीएफ-मध्ये शुद्धपूञ्जी-प्रवाहस्य वर्चस्वं वर्तते, येन अस्मिन् अवधिमध्ये कुलम् ४७ अरब-युआन्-रूप्यकाणि आकर्षितानि सन्ति

तेषु ई फण्ड्, चाइनाएएमसी, हुआताई-पाइनब्रिज, हार्वेस्ट् इत्यादीनां सार्वजनिकप्रस्तावानां अन्तर्गतं शङ्घाई-शेन्झेन्-३०० ईटीएफ-इत्येतयोः शुद्धप्रवाहः प्रायः २८.५ अरब युआन् आसीत्, यस्य भागः ६०% अधिकः आसीत् । ; तदतिरिक्तं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं, सीएसआई ५००, तथा च तत्सम्बद्धानि ईटीएफ-संस्थानि यथा नास्डैक, हैङ्ग सेङ्ग् च इत्यादीनि अपि अस्मिन् अवधिमध्ये महत्त्वपूर्णं शुद्धप्रवाहं प्राप्तवन्तः एसएसई ५० ईटीएफ, सिक्योरिटीज ईटीएफ, चिप् ईटीएफ, बैंक ईटीएफ च शुद्धबहिःप्रवाहस्य मुख्यदिशाः सन्ति ।


सम्पादकः - जोई

समीक्षकः : जू वेन्

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)