समाचारं

Meizu M20 AI मोबाईलफोनः अलमारयः अस्ति, एतत् विन्यासः किञ्चित् रोचकः अस्ति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा सर्वे २०२४ तमे वर्षे लेइ जुन् इत्यस्य वार्षिकभाषणस्य विषये ध्यानं ददति तथा च ली जुन् इत्यस्य वार्षिकभाषणस्य समये विमोचिताः भविष्यन्ति इति Xiaomi उत्पादाः। मेइजु इत्यस्मात् अपि महती वार्ता अस्ति यत् मेइजु मोबाईलफोनः पुनरुत्थानः अभवत्।



सूचनायां ज्ञायते यत् अस्य मोबाईलस्य नाम Meilan 20 AI इति मोबाईल फ़ोन इति Xingji Meizu तथा China Mobile इत्यनेन संयुक्तरूपेण घोषितम् अस्ति यत् Obsidian Black, Haoyue White, Meiye Purple इति त्रयः रङ्गाः उपलभ्यन्ते 22. परन्तु पक्षद्वयेन विशिष्टविक्रयमूल्यं न घोषितम्। जिज्ञासासु ज्ञातं यत् Meizu M20 AI मोबाईलफोनः UNISOC T65 प्रोसेसर इत्यस्य आधारेण अस्ति तथा च 6.52-इञ्च् उच्चपरिभाषा-नेत्र-रक्षक-बृहत्-पर्दे उपयुज्यते तथापि स्क्रीन-आकारः जलबिन्दु-प्रकारस्य अस्ति, न तु सामान्यतया प्रयुक्तः सेण्टर-पञ्च्-स्क्रीन् प्रोसेसर मॉडल्, स्क्रीन इत्येतयोः आधारेण न्याय्यं चेत्, एषः निम्नस्तरीयः मोबाईल-फोनः भवितुम् अर्हति । तथापि Meizu Blue 20 इत्यस्य डिजाइनः अतीव अभिनवः अस्ति यत् इदं Meizu 20 श्रृङ्खलायाः समकोणयुक्तं फ्रेम डिजाइनं उत्तराधिकाररूपेण प्राप्नोति यदि भवान् अग्रे न पश्यति तर्हि एषः फ़ोनः जनान् ददाति अतीव नवीनः भावः।



Meizu M20 इत्यस्य समग्रमोटाई 8.3mm अस्ति, पृष्ठस्य आवरणं फ्रॉस्टेड् प्रौद्योगिकीम् अङ्गीकुर्वति, अग्रे च नूतनं बून्द-प्रतिरोधी काचपटलम् अस्ति । तदतिरिक्तं अस्य मुख्यः कॅमेरा ५ कोटिपिक्सेलः, अग्रे कॅमेरा ८ मिलियनपिक्सेलः च अस्ति । मुख्यं कार्यं पूर्णलिङ्कसुरक्षां धोखाधड़ीविरोधी च समर्थयितुं भवति, तथा च स्वयमेव धोखाधड़ीपूर्णानि आह्वानं सन्देशं च चिन्तयितुं शक्नोति । इदं मेइजु इत्यस्य नवीनतमेन Flyme AIOS प्रणाल्या सह कारखाने पूर्वं स्थापितं अस्ति, अतः एव एतत् AI दूरभाषः इति कथ्यते । तत् यतो हि एतत् AI प्रश्नोत्तरं, AI-सहायकलेखनं, AI फोटो-ग्रहणं, AI चित्रविस्तारं, इत्यादीनां समर्थनं करोति । अन्तर्निर्मितं बैटरी ५०१० एमएएच् अस्ति, तत्र च द्वयम् याङ्ग् अस्ति । ६+१२८ तथा ८+२५६ इति भण्डारसंयोजनद्वयम् । इदं केवलं यत् वयम् अस्य फ़ोनस्य मूल्यं सर्वथा न जानीमः सामान्यतया, एषः सहस्रस्य युआन् इत्यस्य मूल्यात् न्यूनः फ़ोनः भवितुम् अर्हति, परन्तु अधुना एतत् Xingji Meizu तथा China Mobile इत्येतयोः मध्ये सहकार्यं कुर्वन् एकः मॉडलः अस्ति, अतः मूल्यं कठिनम् अस्ति अनुमानम्‌।



मया वास्तवमेव न अपेक्षितं यत् मेइजु-मोबाइल-फोनाः एवं लोकप्रिय-वीडियो-मध्ये पुनः आगमिष्यन्ति इति भवन्तः अवश्यं जानन्ति यत् मेइजु-इत्यपि देशस्य शीर्ष-ब्राण्ड्-मध्ये अन्यतमः आसीत्, यस्य विक्रयः दशकोटिषु आसीत् परन्तु पश्चात् बहवः कथाः अभवन्, मेइलान्-फोनस्य सम्पर्कः विच्छिन्नः अभवत् ।