समाचारं

एआइ चिप आपूर्तिं सम्मिलितं भवति!फ्रान्सस्य प्रतिस्पर्धा प्राधिकरणं एनवीडिया इत्यस्य प्रतिस्पर्धाविरोधी व्यवहारस्य अन्वेषणस्य पुष्टिं करोति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१५ जुलै दिनाङ्के फ्रान्सदेशस्य स्पर्धाप्राधिकरणेन विश्वस्य प्रमुखस्य चिप्निर्मातृसंस्थायाः एन्विडिया इत्यस्य कथितस्य प्रतिस्पर्धाविरोधी व्यवहारस्य अन्वेषणं क्रियते इति पुष्टिः कृता

विदेशीयमाध्यमानां समाचारानुसारं तस्मिन् दिने पत्रकारसम्मेलने अध्यक्षः बेनोइट् कोउरे इत्यनेन मीडियासमूहेभ्यः प्रकाशितं यत् "यदि अन्वेषणेन दुष्कृतस्य पुष्टिः भवति तर्हि कम्पनी आरोपानाम् सामनां करिष्यति" इति

परन्तु बेनोइट् कोर् इत्यनेन अवलोकितं यत् तत्क्षणं कोऽपि मुकदमा न प्रवर्तते इति । "आम्, मुकदमेन सूचना भविष्यति, परन्तु तत् तत्कालं न भविष्यति... अस्माभिः तस्मै समयः दातव्यः।"

नन्दू-सञ्चारकर्तृभिः अस्य प्रकरणस्य समयरेखा व्यवस्थिता अस्ति । गतवर्षस्य सेप्टेम्बरमासे फ्रांसदेशस्य स्पर्धाप्राधिकरणेन एन्विडिया इत्यस्य फ्रांसदेशस्य कार्यालयेषु आक्रमणं कृतम् । तत्कालीनाः अधिकारिणः एनवीडिया इत्यस्य नाम प्रत्यक्षतया न कृतवन्तः, केवलं "ग्राफिक्स् कार्ड् स्थाने" एकः कम्पनी अन्वेषणस्य अधीनः अस्ति इति उक्तवन्तः यत्र प्रबलः क्लाउड् कम्प्यूटिङ्ग् कम्पनी लघुप्रतिद्वन्द्वीनां बहिष्कारं कर्तुं शक्नोति इति चिन्ता सम्बद्धा अस्ति

अस्मिन् वर्षे फरवरीमासे एनवीडिया इत्यनेन स्वेच्छया प्रकटितं यत् फ्रान्स्, यूरोपीयसङ्घः अन्येषु च देशेषु क्षेत्रीयविश्वासविरोधी नियामकानाम् अनुरोधाः प्राप्ताः यत् ते स्वस्य जीपीयू विक्रयणस्य वितरणस्य च आपूर्तिविषये सूचनां दातुं शक्नुवन्ति।

अस्मिन् वर्षे जूनमासे फ्रांसदेशस्य नियामकाः जेनरेटिव् एआइ-क्षेत्रे प्रतिस्पर्धायाः विषये एकस्मिन् प्रतिवेदने चिप्-आपूर्तिकर्तृभिः सम्भाव्यदुरुपयोगस्य उल्लेखं कृतवन्तः ।

अस्मिन् नवीनतमे प्रतिवेदने फ्रांसदेशस्य प्रतिस्पर्धाप्राधिकरणेन उक्तं यत् एनविडिया इत्यादयः सङ्गणकघटकसप्लायराः ग्राफिक्स् प्रोसेसिंग् यूनिट् (GPUs) तथा एआइ एक्सेलरेटर् च विकसयन्ति, ये जनरेटिव् एआइ मॉडल् प्रशिक्षणार्थं महत्त्वपूर्णाः घटकाः सन्ति २०२३ तमे वर्षात् एआइ-उद्योगे माङ्गल्यं विस्फोटितम्, चिप्स्-इत्यस्य अपर्याप्त-आपूर्तिः अपि अभवत् ।

अतः फ्रांसदेशस्य अधिकारिणः एआइ उद्योगस्य एनवीडिया इत्यस्य CUDA चिप् प्रोग्रामिंग् मॉडल् इत्यस्य उपरि निर्भरतायाः विषये अत्यन्तं चिन्तिताः सन्ति तदतिरिक्तं ते अपि पुष्टिं कृतवन्तः यत् गतवर्षस्य सितम्बरमासे एनवीडिया इत्यस्य उपरि आक्रमणं वास्तवमेव सत्यम् आसीत्।

फ्रांसदेशस्य न्यासविरोधी कानूनानुसारं यदि आरोपाः सत्याः सन्ति तर्हि एन्विडिया इत्यस्य वैश्विकसञ्चालनराजस्वस्य १०% पर्यन्तं फ्रान्सदेशे दण्डः भविष्यति इति कथ्यते

तदतिरिक्तं अस्मिन् वर्षे जूनमासस्य आरम्भे एव वार्ता अभवत् यत् अमेरिकीन्यायविभागः एनवीडिया-संस्थायाः अन्वेषणाय अग्रणीः अस्ति तथा च कृत्रिम-बुद्धि-गणनायाः कृते आवश्यकानां उच्चस्तरीय-अर्धचालकानाम् आपूर्तिं कुर्वन् अस्ति

व्यापक/संकलित: नन्दू संवाददाता हुआंग लिलिंग