समाचारं

"शंघाई कम्पोजिट् अर्जनम्" सूचकाङ्कः शीघ्रमेव प्रकाशितः भविष्यति, ए-शेयर-बाजारस्य लाभांशस्य स्थितिः अधिकं ध्यानं आकर्षितुं शक्नोति।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई-समष्टि-सूचकाङ्क-प्रणाल्याः "नव-मुखं" योजितम् अस्ति ।

निवेशकानां कृते शङ्घाई-प्रतिभूति-बाजारस्य समग्र-आयस्य अवलोकनस्य सुविधायै शङ्घाई-स्टॉक-एक्सचेंज-चाइना-प्रतिभूति-सूचकाङ्क-कम्पनी लिमिटेड्-इत्यनेन जुलाई-मासात् "शंघाई-समष्टि-कुल-रिटर्न-सूचकाङ्कस्य वास्तविक-समय-उद्धरणम्" आधिकारिकतया विमोचयितुं निर्णयः कृतः अस्ति २९, २०२४, तथा च तस्मिन् एव काले क्रमशः "000888" तथा "शंघाई समग्र आय" इति समायोजितम् । सूचकाङ्के २०२० तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्कस्य आधारदिनरूपेण ३३२०.८९ बिन्दून् आधारबिन्दुरूपेण च उपयोगः कृतः अस्ति ।



अस्य नमूनास्थानं शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानि स्टॉक्-आदीनि च रेड-चिप्-कम्पनीभिः निर्गतानि डिपोजिटरी-रसीदानि च सन्ति " (३३२०.८९) इति ।

अवगम्यते यत् कम्पनी लाभांशं दत्तस्य अनन्तरं कम्पनीयाः शुद्धसम्पत्तौ न्यूनता, प्रतिशेयरशुद्धसम्पत्तौ न्यूनता, कुलइक्विटीवृद्धिः, पूर्वाधिकारः च इत्यादीनां कारणानां कारणेन स्टॉकमूल्यं अल्पकालीनरूपेण पतति तथा च लाभांशः । यद्यपि स्टॉकमूल्यानां उदयः पतनं च स्टॉकलाभांशेन न निर्धारितं भवति तथापि तस्य अल्पकालिकः प्रभावः भवितुम् अर्हति तथा च निवेशकानां दुर्विचारः भवितुम् अर्हति

अतः एसएसई-प्रतिफलनस्य गणना एतादृशेन भवति यत् सूचकाङ्कः लाभांशादिनिवेशान् समावेशयितुं शक्नोति, तस्मात् विपण्यप्रतिफलस्य अधिकं व्यापकं दर्शनं प्राप्यते

केचन निवेशकाः मन्यन्ते यत् "शंघाई-समष्टि-आय" इति शङ्घाई-समष्टि-सूचकाङ्कस्य वर्धितं संस्करणम् अस्ति ।

वस्तुतः गणनाविधिषु, प्रतिबिम्बितसामग्रीषु, उपयोगेषु च द्वयोः मध्ये स्पष्टाः भेदाः सन्ति ।

शङ्घाई-समष्टि-सूचकाङ्कः मुख्यतया शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सर्वेषां ए-शेयर-बी-शेयर-योः शेयर-मूल्ये परिवर्तनं प्रतिबिम्बयति तथा च निवेशकानां कृते मार्केट्-प्रवृत्ति-निर्णयार्थं महत्त्वपूर्णेषु सूचकेषु अन्यतमः अस्ति "नवमुखः" शङ्घाई-स्टॉक-विनिमय-आयः न केवलं स्टॉक-मूल्ये परिवर्तनं प्रतिबिम्बयति, अपितु स्टॉक-लाभांश-इत्यादीनां निवेश-आयस्य विषये व्यापकरूपेण विचारं करोति, यस्य उद्देश्यं शङ्घाई-प्रतिभूति-बाजारस्य समग्र-आयस्य अधिकसटीकरूपेण प्रतिबिम्बं भवति



उपयोगस्य दृष्ट्या शङ्घाई-समष्टि-सूचकाङ्कस्य प्रवृत्तिः प्रायः निवेशकैः विश्लेषकैः च निवेश-रणनीतिं निर्मातुं उपयुज्यते तथा च निर्धारयितुं यत् विपण्यं तेजीः अस्ति वा मन्दगतिः अस्ति वा इति तस्मिन् एव काले वैश्विक-आर्थिक-प्रवृत्तीनां विश्लेषणार्थं अन्यदेशानां शेयर-बजार-सूचकाङ्कैः सह तुलनायै अपि अस्य उपयोगः भवति ।

ज्ञातव्यं यत् शङ्घाई-समष्टिसूचकाङ्के लाभांशादिपुनर्निवेश-आयः न समाविष्टः, अतः समग्र-विपण्य-आयस्य प्रतिबिम्बे कतिपयानि सीमानि सन्ति

एसएसई उपजस्य जन्मेन एतस्य अभावस्य पूर्तिः कृता अस्ति तथा च निवेशकानां कृते मार्केट् मूल्याङ्कनं कर्तुं अधिकतया सहायतां कर्तुं शक्यते ते केवलं सूचकाङ्कमूल्येषु ध्यानं न ददति, अपितु मार्केट् प्रवृत्तीनां विश्लेषणाय न्यायाय च तस्य उपयोगं कुर्वन्ति। तदतिरिक्तं एसएसई-उपार्जनस्य विमोचनेन बाजारस्य निवेशसाधनं समृद्धं जातम् अस्ति तथा च निवेशकानां कृते अधिकविकल्पाः प्रदत्ताः सन्ति येन अधिकानि सूचीबद्धकम्पनयः शेयरधारकप्रतिफलने ध्यानं दातुं ए-शेयर-बाजारस्य स्वस्थविकासं च प्रवर्धयिष्यन्ति।

उद्योगे वरिष्ठप्रतिभूतिविश्लेषकाः अवदन् यत् शङ्घाई-कम्पोजिट्-अर्निङ्ग्स्-सूचकाङ्कस्य आरम्भेण अधिकाः निवेशकाः ए-शेयर-बाजारस्य लाभांशेषु ध्यानं दास्यन्ति इति अपेक्षा अस्ति, निवेशकाः च एकसूचकाङ्क-मूल्येषु ध्यानं दत्तुं परं गत्वा तत् प्रति मुखं कर्तुं प्रोत्साहिताः सन्ति अन्वेषणं प्राप्तुं अधिकव्यापक आयसूचकानाम् उपयोगः। एतेन सूचकाङ्के बृहत्-पूञ्जीकरण-कम्पनीनां अत्यधिक-प्रभावं न्यूनीकर्तुं साहाय्यं भवति तथा च विपण्य-निष्पक्षतायां निष्पक्षतायां च सुधारः भवति ।

भविष्ये तस्य किं प्रभावः भविष्यति ?

उपर्युक्तविश्लेषकाः मन्यन्ते यत् नूतनसूचकाङ्कस्य विमोचनेन विपण्यां अल्पकालीन उतार-चढावः, ध्यानं च प्रवर्तयितुं शक्यते, परन्तु दीर्घकालीनरूपेण तस्य प्रभावः स्थिरः भविष्यति वित्तीयसंस्थाः बाजारस्य माङ्गं पूरयितुं शङ्घाई-समष्टि-उपज-सूचकाङ्कस्य आधारेण नूतनानि वित्तीय-उत्पादाः सेवाश्च विकसितुं शक्नुवन्ति ।