समाचारं

विश्वस्य बृहत्तमा ऊर्जासञ्चयपरियोजना फलं प्राप्नोति!शेयरस्य मूल्यं सहसा वर्धते

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता फेङ्ग याओ

१४० अरब युआन् इत्यस्मात् अधिकं विपण्यमूल्यं कृत्वा सङ्ग्रो इत्यनेन एकहस्तेन प्रकाशविद्युत् ऊर्जाभण्डारणक्षेत्रे अग्निः प्रज्वलितः ।

१६ जुलै दिनाङ्के मध्याह्ने सुङ्ग्रो इत्यनेन स्वस्य आधिकारिकवेइबो इत्यत्र प्रकाशितं यत् सऊदी अरबस्य ALGIHAZ इत्यनेन सह विश्वस्य बृहत्तमस्य ऊर्जाभण्डारणपरियोजनाय अनुबन्धः कृतः, यस्य क्षमता ७.८GWH अस्ति परियोजनायाः वितरणं २०२४ तमे वर्षे आरभ्यते, २०२५ तमे वर्षे पूर्णक्षमतया जालपुटेन सह सम्बद्धं भविष्यति ।

अपराह्णे सुङ्ग्रो इत्यस्य शेयरमूल्यं तत्क्षणमेव वर्धितम्, प्रेससमये ९% अधिकं वर्धितम् । तस्मिन् एव काले ए-शेयर-बाजारस्य फोटोवोल्टिक-ऊर्जा-भण्डारण-क्षेत्रेषु अनेकेषां सूचीकृतानां कम्पनीनां शेयर-मूल्यानि अपि ५% अधिकं वर्धितानि, गुड्वे-टोङ्ग्वे-इत्येतयोः अपि ३% अधिकं वृद्धिः अभवत् । .


तस्मिन् एव वर्षे वितरितः, परवर्षे जालपुटेन सह सम्बद्धः च

सुङ्ग्रो इत्यनेन मध्याह्ने स्वस्य आधिकारिकवेइबो खाते प्रकाशितं यत् कम्पनी सऊदी अरबस्य ALGIHAZ इत्यनेन सह विश्वस्य बृहत्तमस्य ऊर्जाभण्डारणपरियोजनाय अनुबन्धं कृतवती, यस्य क्षमता ७.८GWH अस्ति

अवगम्यते यत् परियोजनायाः त्रीणि स्थलानि सऊदी अरबस्य नजरान्, मदाया, खामीस् मुशैत् क्षेत्रेषु सन्ति, तेषां वितरणं २०२४ तमे वर्षे भविष्यति, २०२५ तमे वर्षे पूर्णक्षमतया जालपुटेन सह सम्बद्धं भविष्यति।

सङ्ग्रो इत्यनेन उक्तं यत् एतेन सऊदी-विद्युत्जालस्य स्थिरतायां विश्वसनीयतायां च प्रभावीरूपेण सुधारः भविष्यति। सुङ्ग्रो इत्यस्य समीपस्थः व्यक्तिः पत्रकारैः अवदत् यत् “इयं परियोजना स्वतन्त्रा ऊर्जाभण्डारणपरियोजना भवितुम् अर्हति, तस्याः उपयोगः सम्पूर्णस्य सऊदीविद्युत्जालस्य प्रेषणार्थं अपेक्षितः अस्ति” इति


सुन्ग्रोवस्य वक्तव्यस्य अनुसारं, “परियोजना आकारेण विशाला अस्ति, तत्र कठिनवितरणस्य समयसीमा, जटिलनिर्धारणं प्रबन्धनं च अस्ति, उच्चविद्युत्जालसमर्थनस्य, संचालनस्य, अनुरक्षणस्य च आवश्यकता वर्तते” इति सङ्गरो पावर टाइटन्२.० द्रव-शीतल ऊर्जा-भण्डारण-प्रणालीनां १५०० तः अधिकानि सेट्-परियोजनानि करिष्यति, येषु एसी-भण्डारण-एकीकृत-डिजाइनं स्वीक्रियते, ऊर्जा-घनत्वं च उच्चं भवति

इयं परियोजना प्रायः ७८ लक्षं बैटरी-कोशिकाभिः सुसज्जिता अस्ति, यत् बैटरी-कोशिकाभ्यः PACK-पर्यन्तं प्रणालीभ्यः ततः ऊर्जा-भण्डारण-विद्युत्-केन्द्रेभ्यः च कुशलं सुरक्षितं च संचालनं सुनिश्चित्य बुद्धिमान् EMS तथा BMS-प्रणालीनां उपयोगं करोति सन्ग्रो इत्यस्य भविष्यवाणी अस्ति यत् परियोजनायाः जालपुटेन सह सम्बद्धतायाः अनन्तरं १५ वर्षाणाम् अधिकं दीर्घायुषः संचालनं प्राप्तुं शक्नोति, येन विद्युत्स्थानकस्य स्थिरं कुशलं च आयं सुनिश्चितं भवति

सऊदी अरबस्य “विजन २०३०” इति २०१६ तमे वर्षे युवराजः मोहम्मद बिन् सलमानेन प्रस्तावितः इति कथ्यते । योजनानुसारं २०३० तमे वर्षे सऊदी अरबस्य नवीकरणीय ऊर्जायाः ऊर्जासंरचनायाः ५०% भागः भविष्यति, तस्य स्थापिता क्षमता च ५८.७GW यावत् भविष्यति, यत्र सौर ऊर्जा, पवन ऊर्जा इत्यादीनि नवीन ऊर्जारूपाणि सन्ति

वर्तमानकाले विश्वस्य बृहत्तमा ऊर्जाभण्डारणपरियोजना चिलीदेशस्य अटाकामा ओएसिस परियोजना अस्ति, यत्र कुलनिवेशः १.४ अरब अमेरिकीडॉलर् भवति, यत्र ४.१GWH ऊर्जाभण्डारणबैटरीस्थापनस्य योजना अस्ति परियोजनायाः निर्माणं द्वयोः चरणयोः भविष्यति, क्रमशः २०२४ तमे वर्षे २०२५ तमे वर्षे च उपयोगाय स्थापयितुं योजना अस्ति ।

प्रकाशविद्युत् ऊर्जा भण्डारणक्षेत्रे अग्रणी

सुङ्ग्रो इत्यस्य कृते परियोजना विशाला अस्ति, गतवर्षस्य सम्पूर्णस्य कृते ऊर्जाभण्डारणव्यवस्थायाः प्रेषणस्य समीपे अपि अस्ति ।

इन्वर्टर-क्षेत्रे विश्वस्य अग्रणी इति नाम्ना सुन्ग्रो-संस्थायाः ऊर्जा-भण्डारण-व्यापारः अन्तिमेषु वर्षेषु तीव्रगत्या वर्धितः अस्ति । वार्षिकप्रतिवेदनस्य आँकडानुसारं सुङ्ग्रो इत्यस्य वैश्विकं प्रकाशविद्युत् इन्वर्टरस्य प्रेषणं २०२३ तमे वर्षे १३०GW यावत् भविष्यति, ऊर्जाभण्डारणप्रणालीनां वैश्विकं प्रेषणं १०.५GWH भविष्यति

२०२३ तमस्य वर्षस्य पूर्णवर्षस्य कृते सुङ्ग्रो इत्यस्य ऊर्जाभण्डारणव्यापारस्य राजस्वं १७.८०२ अरब युआन् यावत् भविष्यति, यत् वर्षे वर्षे ७८% वृद्धिः अस्ति । अस्य ऊर्जाभण्डारणव्यापारस्य राजस्वं गतवर्षे २४.६४% आसीत्, २०२१ तमे वर्षे च एषः अनुपातः १३% भविष्यति ।

अपि च, २०२३ तमे वर्षे सुन्ग्रो इत्यस्य ऊर्जाभण्डारणव्यापारस्य सकललाभमार्जिनं ३७.४७% यावत् भविष्यति, यत् २८.१८% इत्यस्य समानकालस्य इन्वर्टरव्यापारस्य सकललाभमार्जिनात् अधिकम् अस्ति

अतः विश्वस्य बृहत्तमस्य ऊर्जाभण्डारणपरियोजनायाः हस्ताक्षरेण सुन्ग्रोवस्य स्टॉकमूल्ये तत्कालं प्रभावः भविष्यति।

१६ जुलै दिनाङ्के अपराह्णे सुन्ग्रो इत्यस्य शेयरमूल्यं तत्क्षणमेव वर्धितम्, प्रेससमयपर्यन्तं ९% अधिकं वर्धितम् । अपि च, सुङ्ग्रो इत्यस्य शेयरमूल्ये वर्धनेन फोटोवोल्टिक-ऊर्जा-भण्डारण-क्षेत्रेषु समग्ररूपेण वृद्धिः अभवत्, एकदा एन्कै-हाइ-टेक्, मैवेइ-शेयरेषु ५% अधिकं वृद्धिः अभवत्, तथा च गुड्वे, जिनलाङ्ग टेक्नोलॉजी, टोङ्ग्वेइ इत्यादीनां कम्पनयः अपि तस्य अनुसरणं कृतवन्तः .

वस्तुतः सऊदी-लालसागर-प्रकल्पे सङ्ग्रो-इत्यनेन अद्यैव ऊर्जा-भण्डारण-प्रकल्पद्वयं जित्वा अस्ति ।

अस्मिन् वर्षे मे-मासस्य मध्यभागे सुन्ग्रो इत्यनेन ईपीसी-इञ्जिनीयरिङ्ग-विशालकायेन लार्सेन् एण्ड् टौब्रो (L&T) इत्यनेन सह सहकार्यं कृत्वा सऊदी अरबदेशस्य विलासितापर्यटनपरियोजनायाः AMAALA इत्यस्य कृते १६० मेगावाट्/७६० मेगावाट् बैटरी ऊर्जाभण्डारणप्रणाली (BESS) १६५ मेगावाट् प्रकाशविद्युत् इन्वर्टरं च प्रदातुं शक्यते

मध्यपूर्वे परियोजना-आदेशान् जितुम् अतिरिक्तं, घरेलु-प्रकाश-विद्युत्-निर्मातृभिः हालमेव स्थानीयतया निवेशं कर्तुं, उत्पादनक्षमतां निर्मातुं च चयनं कृतम् अस्ति

उदाहरणार्थं, जुण्डा कम्पनी लिमिटेड् इत्यनेन १३ जून दिनाङ्के घोषितं यत् ओमाननिवेशप्राधिकरणेन सह "निवेश-आशय-सम्झौते" हस्ताक्षरं कृतवान् तथा च ओमान-देशे १०GW वार्षिक-उत्पादनेन सह Topcon-फोटोवोल्टिक-सेल-उत्पादन-क्षमतायाः निर्माणे निवेशं कर्तुं योजनां करोति परियोजनानिवेशराशिः प्रायः ७० कोटि अमेरिकीडॉलर् अस्ति तथा च प्रतिचरणं 5GW द्वयोः चरणयोः कार्यान्वितं भविष्यति। ओमानदेशे अस्य विदेशनिवेशविन्यासस्य माध्यमेन कम्पनी विदेशविपण्ये प्रकाशविद्युत्कोशिकानां आपूर्तिक्षमताम् अधिकं सुदृढां करिष्यति इति अपेक्षा अस्ति।

सम्पादकः - कप्तानः

समीक्षकः चेन मो

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)