समाचारं

युक्रेनस्य सर्वोच्चसेनापतिस्य कर्मचारिणां पुनर्गठनार्थं ज़ेलेन्स्की फरमानं हस्ताक्षरयति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़ेलेन्स्की युक्रेनस्य सर्वोच्चसेनापतिकर्मचारिणः समायोजयति चित्रे ज़ेलेन्स्की इत्यस्य सञ्चिकाचित्रं दृश्यते

युक्रेन-राष्ट्रपतिस्य जालपुटेन १५ तमे स्थानीयसमये समाचारानुसारंयुक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सर्वोच्चसेनापतिकर्मचारिणां कर्मचारिणां समायोजनाय फरमानपत्रे हस्ताक्षरं कृतवान्

ज़ेलेन्स्की इत्यनेन ओलेक्साण्ड्र् ट्रेपक् इत्यस्य युक्रेनदेशस्य सशस्त्रसेनायाः विशेषसञ्चालनबलस्य सेनापतित्वेन, अलेक्सी मोरोजोव् इत्यस्य च युक्रेनदेशस्य राज्यसंरक्षणसेवायाः प्रमुखत्वेन नियुक्तिः कृता (मुख्यालयस्य संवाददाता डोङ्ग वेइ)

अग्रे पठनम्

ज़ेलेन्स्की - युक्रेनदेशस्य विषये द्वितीयशान्तिशिखरसम्मेलने रूसीप्रतिनिधिभिः भागं ग्रहीतव्यम्

स्थानीयसमये १५ जुलै दिनाङ्के TASS तथा AFP इति प्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य विषये द्वितीयशान्तिशिखरसम्मेलने रूसीप्रतिनिधिभिः उपस्थितिः करणीयः।

समाचारानुसारं ज़ेलेन्स्की इत्यनेन पत्रकारसम्मेलने उक्तं यत्, "मम विश्वासः अस्ति यत् रूसीप्रतिनिधिभिः द्वितीय (युक्रेन-शान्ति) शिखरसम्मेलने भागं ग्रहीतव्यम् इति सः उल्लेखितवान् यत् सः नवम्बरमासस्य पूर्वं शिखरसम्मेलनस्य सज्जतां सम्पन्नं कर्तुं योजनां कृतवान्।

चित्रे ज़ेलेन्स्की इत्यस्य सञ्चिकाचित्रं दृश्यते इति सः अवदत् यत् युक्रेनदेशस्य विषये द्वितीयशान्तिशिखरसम्मेलने रूसीप्रतिनिधिभिः भागं ग्रहीतव्यम् इति।

"नवम्बरमासपर्यन्तं पूर्णतया सज्जा योजना भवतु इति मम लक्ष्यम्। एकदा योजना कृता तदा द्वितीयशिखरस्य कृते सर्वं सज्जं भविष्यति" इति ज़ेलेन्स्की अवदत्।

कीव्-देशस्य अनुरोधेन स्विट्ज़र्ल्याण्ड्-देशस्य बुर्गेन्स्टोक्-नगरे जून-मासस्य १५ तः १६ पर्यन्तं प्रथमं युक्रेन-शान्ति-शिखरसम् अभवत् इति TASS-संस्थायाः उल्लेखः अभवत् । रूसदेशः शिखरसम्मेलने आमन्त्रितः नासीत् । रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा एकदा अवदत् यत् एतादृशी समागमः स्थायिशान्तिस्य आधारः न भवितुम् अर्हति इति।

ग्लोबल डॉट कॉम् इत्यनेन प्रकाशनसमये अस्य प्रस्तावस्य विषये रूसदेशात् कोऽपि प्रतिक्रिया न दृष्टा ।

स्विट्ज़र्ल्याण्ड्देशे आयोजिते युक्रेनशान्तिशिखरसम्मेलने जूनमासस्य १६ दिनाङ्के संयुक्तवक्तव्यं प्रकाशितम्, यत्र "शान्तिसाधनाय सर्वेषां पक्षानां सहभागिता संवादः च आवश्यकः" इति आह्वानं कृत्वा "युद्धस्य समाप्त्यर्थं यत्किमपि शान्तिसम्झौते सर्वेषां देशानाम् अधिकारानां सम्मानं कर्तव्यम्" इति च बोधितम् , युक्रेन सहितम्।" प्रादेशिक अखण्डता"। रायटर् इत्यादीनि पाश्चात्यमाध्यमानि अवदन् यत् यद्यपि ९० तः अधिकेभ्यः देशेभ्यः प्रतिनिधिभिः सह समागमः "अन्धकारः" आसीत् यतोहि तत्र सम्बद्धः देशः रूसदेशः समागमे न आमन्त्रितः आसीत् तथा च केचन विकासशीलाः देशाः केवलं निम्नस्तरीयाः कूटनीतिज्ञाः एव प्रेषिताः सभा । " । युक्रेन-विषये वैश्विकदक्षिणदेशेषु देशेषु विजयं प्राप्तुं पश्चिमस्य प्रयत्नाः अपि "छायाम्" स्थापयति ।

“एकः प्रमुखः प्रश्नः अस्ति यत् रूसः कथं कदा च अस्मिन् प्रक्रियायां भागं गृह्णीयात्?” उभयपक्षयोः समावेशः अवश्यं भवति” इति ।