समाचारं

"Darkest Dungeon 2" इत्यस्य कन्सोल् संस्करणं आधिकारिकतया विमोचितं भवति तथा च Binding Blade DLC युगपत् प्रारम्भः भवति ।

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Red Hook Studios इत्यनेन विकसितः "Darkest Dungeon 2" इति दुष्टसदृशः क्रीडा अधुना PS5, PS4, Xbox Series X|S, Xbox One तथा Switch इत्यत्र आधिकारिकतया उपलब्धः अस्ति, चीनीभाषायाः समर्थनं च करोति हाङ्गकाङ्गस्य PS भण्डारस्य मूल्यं HK$238 अस्ति, तथा च "Bound Blade" DLC सहितस्य Annihilation संस्करणस्य मूल्यं HK$268 अस्ति, तथा च Annihilation संस्करणस्य मूल्यं HK$284 अस्ति; Hong Kong Switch eShop अद्यापि उपलब्धं नास्ति, तथा च जापानी सर्वरः मूल्यं ४,५०० येन्, तथा च Annihilation संस्करणस्य मूल्यं ५,१३० येन अस्ति ।




"Darkest Dungeon 2" इति दुष्टसदृशः मार्गयात्रा अस्ति यस्य पुनरागमनं नास्ति । एकं दलं संयोजयन्तु, स्वस्य स्टेजकोचं सशस्त्रं कुर्वन्तु, क्षयशीलं परिदृश्यं च पारं कृत्वा प्रलयस्य आशायाः अन्तिमप्रकाशं अन्वेष्य चालयन्तु। परन्तु सावधानाः : सर्वाधिकं खतरा भवतः अन्तः राक्षसाः भवितुम् अर्हन्ति...