समाचारं

"द रोड् टु द गॉडेस्" एम स्टेशन स्कोर 79: कैप्कॉम अन्ततः किञ्चित् नूतनं कल्पयति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कैप्कॉमस्य नूतनं कार्यं "ओन्ली: पाथ टु द गॉडेस्" इति मुखवाणीतः प्रकाशितम् अस्ति, यत्र एम स्टेशन मीडियातः ७९ अंकानाम् औसतं स्कोरः प्राप्तः । तेषु २३ मीडिया सकारात्मकसमीक्षां दत्तवन्तः, ३ मीडिया तटस्थसमीक्षां दत्तवन्तः, नकारात्मकसमीक्षाः अपि न अभवन् ।


Wccftech इत्यनेन तस्मै ८.५/१० समीक्षा दत्ता: "केवलं: देवीमार्गः" सर्वोत्तमः एक्शनक्रीडा वा सर्वोत्तमः गोपुररक्षाक्रीडा वा न भवेत्, परन्तु नायकस्य यात्रा निःसंदेहं आकर्षकं भवति उत्तमस्य मानचित्रस्य, परिदृश्यस्य, शत्रुनिर्माणस्य च धन्यवादेन, तथैव उपलब्धानां सामरिकविकल्पानां बहूनां सङ्ख्यायाः, विस्तृतक्षमतापुस्तकालयस्य च धन्यवादेन, Capcom इत्यस्मात् एषः नूतनः IP वर्षस्य अत्यन्तं आश्चर्यजनकक्रीडासु अन्यतमः इति रूपेण उत्तिष्ठति परन्तु क्रीडायाः केचन लघुविषयाः अपि सन्ति, यथा सतही कथनं, न्यूनचुनौत्यकठिनता च ।

TheGamer 4/5 प्रशंसाम् अददात्: "केवलं: देवीमार्गः" ताजावायुस्य श्वासः अस्ति, तस्य अद्वितीयं सौन्दर्यं विविधं च गेमप्ले अतीव आकर्षकम् अस्ति। Capcom इत्यस्य प्रचारस्य युगे एतादृशः नूतनः IP पूर्वस्मात् अपि अधिकं महत्त्वपूर्णः अस्ति । "केवल: देवीमार्गः" इत्यस्य प्रत्येकं पक्षं सावधानीपूर्वकं निर्मितम् अस्ति, विकासकस्य अनुरागः च तस्मिन् पातितः अस्ति । केवलं: देवीमार्गः कैप्कॉमस्य कृते अग्रे मार्गं कल्पयति, यत् गेमिंगस्य अधिकरचनात्मकक्षेत्रं प्रति नेति।


IGN France इत्यनेन 8/10 इति रेटिंग् दत्तम् : "केवलं: देवीमार्गः" इति रोचकः अवधारणा अस्ति, निपुणतया च साकारः अस्ति । यद्यपि क्रीडा अद्यापि किञ्चित् रूढिवादीरूपेण क्रीडति तथापि वयम् आशास्महे यत् Capcom एतादृशस्य क्रीडायाः समर्थनं निरन्तरं करोति।