समाचारं

लियू योङ्गझेङ्गः बीजिंगराजधानीसमूहस्य दलसचिवः अध्यक्षः च अस्ति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कैपिटल ग्रुप् इत्यस्य आधिकारिकजालस्थलस्य अनुसारं २०२४ तमस्य वर्षस्य जुलै-मासस्य १५ दिनाङ्के प्रातःकाले कैपिटल-समूहेन प्रमुखकार्यकर्तृणां सभां कृत्वा कैपिटलस्य मुख्यनेतृणां नियुक्ति-निष्कासनविषये बीजिंग-नगर-दल-समित्याः नगर-सर्वकारस्य च निर्णयस्य घोषणा कृता समूहः : कामरेड लियू योंगझेङ्गः बीजिंग कैपिटल उद्यमशीलता समूह कं, लिमिटेड अध्यक्षस्य पार्टी सचिवस्य निदेशकस्य च रूपेण नियुक्तः, अधुना बीजिंग कैपिटल उद्यमशीलता समूह कं, लिमिटेडस्य महाप्रबन्धकस्य रूपेण कार्यं न करोति। नगरपालिकादलसमित्याः संगठनविभागस्य प्रासंगिकाः नेतारः, नगरपालिकाराज्यस्वामित्वयुक्ताः सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य विभागप्रमुखाः, नेतृत्वदलस्य सदस्याः, निदेशकाः, मुख्यालयविभागप्रमुखाः, राजधानीसमूहस्य माध्यमिकउद्यमानां मुख्यनेतारः च सभायां उपस्थितः अभवत्।

सार्वजनिकसूचना दर्शयति यत् लियू योङ्गझेङ्गः : पुरुषः, अक्टोबर् १९६८ तमे वर्षे जन्म प्राप्य स्नातकोत्तरपदवी, वकीलयोग्यता, प्रतिभूति कानूनीव्यापारयोग्यता। सः क्रमशः कानूनीविभागस्य महाप्रबन्धकः, सामान्यकानूनीपरामर्शदाता, तथा च बीजिंग कैपिटल उद्यमिता समूहकम्पनी लिमिटेडस्य उपमहाप्रबन्धकः, तथैव दलसमितेः उपसचिवः, निदेशकः, महाप्रबन्धकः च गोष्ठी।

तदतिरिक्तं, लियू योङ्गझेङ्गः बीजिंग-राजधानी-नगरविकाससमूह-कम्पनी-लिमिटेडस्य अध्यक्षः, बीजिंग-राजधानी-भूमि-कम्पनी-लिमिटेडस्य अध्यक्षः, बीजिंग-बीजिंग-हाङ्गकाङ्ग-मेट्रो-कम्पनी-लिमिटेडस्य उपाध्यक्षः, उपाध्यक्षः च इति कार्यं करोति अध्यक्षः बीजिंग बीजिंग-हांगकाङ्ग लाइन 16 मेट्रो कं, लिमिटेड.

बीजिंग-राजधानीसमूहस्य पुनर्गठनं १९९५ तमे वर्षे नगरसर्वकारस्य सामान्यकार्यालयेन, नगरपालिकायोजनाआयोगेन, नगरपालिकावित्तब्यूरोना च सम्बद्धानां १७ "तृतीयउद्योग" उद्यमानाम् अभवत् वर्षाणां विकासस्य अनन्तरं पारिस्थितिकपर्यावरणसंरक्षणं, नगरविकासः, वित्तीयसेवा च मुख्यव्यापाररूपेण, संस्कृतिक्रीडा च कृषिव्यापाररूपेण च "3+1" औद्योगिकव्यवस्था निर्मितवती अस्ति २०२१ तमे वर्षे अस्य समूहस्य ३ सूचीकृताः कम्पनयः १ NEEQ-सूचीकृताः उद्यमाः सन्ति, यस्य ३६,००० तः अधिकाः कर्मचारीः सन्ति तथा च कुलसम्पत्तयः ४२० अरब युआन् इत्यस्मात् अधिकाः सन्ति प्रथमं" ब्राण्ड् पूंजीनिवेशरूपेण मान्यतां प्राप्तवान् चीनस्य प्रसिद्धव्यापारचिह्नानां सदृशम्।

पूर्वं यः व्यक्तिः बीजिंगराजधानीसमूहस्य दलसचिवः अध्यक्षः च आसीत् सः हे जियाङ्गचुआन् आसीत् ।