समाचारं

दक्षिणकोरियादेशस्य सर्वाधिकं हन्की मनुष्यः, तस्य नूतनं चलच्चित्रं पुनः अभिलेखं भङ्गयति?

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्षकं दृष्ट्वा भवतां बहवः अनुमानं कृतवन्तः स्यात् अद्य वयं “One Punch Man” Ma Dong-seok इत्यस्य नूतनस्य एक्शन्-चलच्चित्रस्य विषये चर्चां कुर्मः—— |"अपराधनगरम् ४" ।



"क्राइम सिटी" इति श्रृङ्खला सर्वथा नूतना नास्ति ।प्रथमं २०१७ तमे वर्षे प्रदर्शितम् ।तस्मिन् वर्षे कोरियादेशस्य सिनेमागृहेषु सर्वाधिकं धनं प्राप्तवान् अपराधचलच्चित्रं जातम्



पञ्चवर्षेभ्यः अनन्तरं "अपराधनगरम्" इत्यस्य द्वितीयभागः प्रदर्शितः, प्रथमभागस्य सफलतां निरन्तरं कृतवान् ।

चलच्चित्रे चित्रितः "राक्षसजासूसः" मा क्षिदाओ "दबिटौ इत्यस्य प्रभारी प्राचीनग्रीकदेवः" इव अस्ति, ततः परं जनानां हृदयेषु गभीरं जडः अस्ति



गतवर्षे प्रतिज्ञानुसारं श्रृङ्खलायाः तृतीयः भागः आगतः ।

यद्यपि तया एव दिनचर्या अस्य चलच्चित्रस्य प्रतिष्ठायां किञ्चित् न्यूनता अभवत् तथापि अद्यापि एतत् चलच्चित्रं बहुवारं बक्स् आफिस-अभिलेखान् स्थापितवान्, येन ज्ञायते यत् प्रेक्षकाः अद्यापि एतत् क्रेतुं इच्छन्ति



चतुर्थचलच्चित्रपर्यन्तं न केवलं सौन्दर्यक्लान्ततायाः कारणेन अलोकप्रियं न जातम्, अपितु पूर्वस्य चलच्चित्रस्य अप्रकाशितप्रतिष्ठां विपर्यस्तं जातम्, यदा प्रथमवारं बर्लिनचलच्चित्रमहोत्सवे प्रीमियरं जातम्, ततः परं च तस्य प्रदर्शनानन्तरं मीडियाप्रशंसायाः तरङ्गः प्राप्तः तया क्रमशः २०२४ तमे वर्षे कोरिया-चलच्चित्रेषु सर्वाधिकसंख्या स्थापिता ।बाजारस्य सर्वाधिकं उद्घाटन-बॉक्स-ऑफिस-अभिलेखः, सर्वोच्चः एकदिवसीयः बक्स्-ऑफिस-अभिलेखः च ।

अद्य एकवारं अवलोकयामः पश्यामः च कस्य वारः अस्ति यत् अस्मिन् समये पुनः मा डोङ्ग्क्सी इत्यनेन मुद्गरः मारितः भवेत्।



श्रृङ्खलायां पूर्वक्रीडासु इव "अपराधनगरम् ४" अपि वास्तविकअपराधघटनानां आधारेण निर्मितम् अस्ति ।

फिलिपिन्स्-देशस्य वीथिषु मृगया क्रियमाणः एकः कृशः युवकः इति चलच्चित्रस्य आरम्भः भवति ।

सः अन्ततः सुरक्षितः इति चिन्तयन् पुलिसं अन्वेष्टुं यथाशक्ति प्रयत्नं कृतवान्, परन्तु सः न अपेक्षितवान् यत् घातकः एकं वचनं न वदन् पुलिसं अवतारयिष्यति, ततः स्वस्य कार्यं सम्पन्नवान्



अयं अनिमिषकः हत्यारा चलच्चित्रस्य खलनायकः बेक् चाङ्ग-की अस्ति ।



अपरपक्षे सियोल-व्यापकक्षेत्रसन्धानदलस्य मा सेओक्-डो स्वसहकारिणां नेतृत्वं कृत्वा मादकद्रव्यव्यापारिणां विरुद्धं दमनं कुर्वन् अस्ति ।



ते एकं गुहां जप्त्वा ज्ञातवन्तः यत् मादकद्रव्यव्यापारिणः कालस्य तालमेलं पालयित्वा स्ववस्तूनि ऑनलाइन विक्रेतुं मोबाईलफोनसॉफ्टवेयरं निर्मितवन्तः, येन पुलिसाय बहु कष्टानि सृज्यन्ते।



अन्वेषणानन्तरं तेषां ज्ञातं यत् सॉफ्टवेयर-विकासकः विदेशेषु मृतः अस्ति, तस्य शवः अधुना एव दक्षिणकोरियादेशं प्रति परिवहनं कृतम् - उद्घाटनदृश्ये यस्य युवकस्य निर्ममतापूर्वकं हत्या अभवत्



अस्य पुरुषस्य जीवने दीर्घकालीनदुर्व्यवहारः अभवत्, एषः सरलः हत्या नास्ति इति चिकित्सापरीक्षकेन निर्धारितम् ।

मा क्षिदाओ स्वसहकारिणां नेतृत्वं कृत्वा सुरागं अनुसृत्य शीघ्रमेव पीडितस्य पृष्ठतः अवैधद्यूतजालस्थलं ज्ञातवान् - सम्राट् कैसिनो।



एतत् निष्पद्यते यत् कैसिनो-सञ्चालकाः धोखाधड़ी, अपहरणं इत्यादिभिः साधनैः फिलिपिन्स्-देशे बहूनां प्रोग्रामर-जनानाम् आनयनं कुर्वन्ति, ततः कारावासस्य, यातनायाः च माध्यमेन दीर्घकालं यावत् श्रमस्य दासत्वं कुर्वन्ति



सम्राट् कैसिनो इत्यस्य दैनिकं अवैधं आयं २० कोटि वोन इत्येव भवति, परन्तु यतः सर्वर्-सञ्चालकाः विदेशेषु सन्ति, सदस्यता-व्यवस्था च अत्यन्तं गुप्तः अस्ति, तस्मात् कदापि न वितरितम्



वेबसाइट् इत्यस्य प्रभारी द्वौ वास्तविकौ स्तः सः विशेषबलात् भाडेकर्त्ता अस्ति सः सर्वान् मलिनकार्यं कर्तुं उत्तरदायी अस्ति फिलिपिन्स।



अन्यः IT-प्रतिभाशाली झाङ्ग डोङ्गझे, यः राजनीतिषु व्यापारेषु च संलग्नः अस्ति, सः संयोजनानां प्रबन्धनस्य उत्तरदायी अस्ति, दक्षिणकोरियादेशे च निवसति ।



मूलतः तौ दूरस्थरूपेण सहकार्यं कृतवन्तौ, केवलं दूरभाषेण एव संवादं कृतवन्तौ, परन्तु डोङ्गझे इत्यनेन चाङ्गजी इत्यस्मै प्रतिज्ञातं लाभांशं अद्यापि न आगतं, अतः चाङ्गजी इत्यस्य "विद्रोहस्य" विचारः आसीत्, तस्मात् सः स्वस्य प्राप्तुं दक्षिणकोरियादेशं प्रति प्रत्यागन्तुं निश्चयं कृतवान् धनस्य भागः ।



संक्षेपेण वक्तुं शक्यते यत् एषा तरङ्गः पुलिसस्य लाभाय अन्यः एव अस्ति।

मा क्षिदाओ इत्यनेन एतस्य अवसरस्य उपयोगेन द्वयोः अपि एकस्मिन् झटके गृहीतुं योजना कृता, तथा च सर्वविधं सॉसी-कार्यक्रमं आरब्धम् यत् कृष्णं श्वेतञ्च गृहीत्वा हिंसायाः प्रतिकारार्थं हिंसायाः उपयोगं करोति स्म.



मम मते "अपराधनगर" श्रृङ्खलायाः सफलतायाः एकं रहस्यं अस्ति यत् प्रत्येकं पूर्वस्य लक्षणं निरन्तरं करोति, सुदृढं च करोति।

प्रथमं तु अस्य कुरकुरा, अप्रत्यक्षतालः, सम्यक् हास्यं च अस्ति ।



यद्यपि एषा श्रृङ्खला वास्तविकघटनासु आधारिता अस्ति तथापि इयं श्रृङ्खला यथार्थवादस्य रेखां न अनुसरति अपितु इन्द्रिय-उत्तेजनं वर्धयितुं द्रुतगतिः, दृढ-कथानक-व्यञ्जनानि च उपयुज्यते ।

प्रथमे चलच्चित्रे पाताललोकस्य गिरोहाः युद्धं कुर्वन्ति स्म, तथा च पुलिसैः हिंसायाः प्रतिकारार्थं हिंसायाः उपयोगः कृतः यत् "हार्बिन् समाजसेवी" इति चलच्चित्रे सर्वाधिकं स्मरणीयं बिन्दुं योगदानं दत्तवान्



द्वितीयभागे एकः विकृतः हत्यारा अस्ति यः पर्यटकानाम् लक्ष्यीकरणे विशेषज्ञः अस्ति सः निर्दयी अस्ति, बहु न वदति, परन्तु सः मा क्षिदाओ इत्यस्य शीतलहास्यस्य, महतीनां स्पर्धायाः च समक्षं वशीभूतः भवति





तृतीयभागस्य खलनायकः प्रत्यक्षतया अपराधी पुलिसकर्मचारी अस्ति, परन्तु सः गुप्तस्य प्रमुखस्य अपेक्षया दीर्घ-आओटियन-शैल्याः विदूषकः इव अधिकः अस्ति ।



प्रेक्षकाणां मस्तिष्कस्य उपयोगेन विश्लेषणं कर्तुं आवश्यकता नास्ति यत् षड्यंत्रं किम् अस्ति वा दुष्टः कोऽस्ति तेषां केवलं प्रतीक्षितव्यं यत् नायकः उपरि आगत्य मांसे ए आकर्षयति, सर्वं च कृतम्।

अस्य अपि तथैव भवति।



खलनायकस्य विद्रोहस्य कथानकम् अपि निर्विवादम् अस्ति यदि भवान् अद्य धनं न अर्जयति तर्हि श्वः भवान् कोरियादेशं प्रति युद्धं करिष्यति यत् ते प्रेक्षकाणाम् अपेक्षया कथानकस्य प्रगतेः विषये अधिकं चिन्तिताः सन्ति।



द्वितीयं रूक्षसूक्ष्मविवरणानां लक्षणम् ।

चलचित्रस्य केन्द्रीयपात्रं मा क्षिदाओ विपरीतरूपेण प्रियतां अभिनयति ।

सः रूक्षधारी "राक्षसजासूसः" अस्ति यः कष्टस्य आगमनसमये किमपि न करोति ।



यतः सः समस्यानां समाधानार्थं हिंसायाः उपयोगं कर्तुं रोचते, तस्मात् सः प्रायः स्वस्य प्रमुखाय शिरोवेदनाम् अयच्छति कदाचित् सः सफलतया प्रकरणस्य समाधानं कृत्वा अपि किमपि फलं न प्राप्स्यति, प्रक्रियात्मकन्यायस्य अनुसरणं न कृत्वा दण्डः अपि प्राप्स्यति

परन्तु दुष्टान् गृहीतान् दृष्ट्वा सः प्रसन्नः भविष्यति।



तत्सह तस्य सुकुमारः भावात्मकः च पक्षः अस्ति ।

अशिक्षितयुवकान् भ्रष्टान् दृष्ट्वा अपि सः दुःखितः आसीत्, छूरीबन्दूकधारिणः नवीनगुण्डान् दृष्ट्वा अपि सः भीतः आसीत्



अस्मिन् भागे यदा सम्राट् कैसिनो लभ्यते तदा प्रकरणं अन्तर्जाल अन्वेषणविभागाय समर्पयितुं शक्यते ।

परन्तु शवपरीक्षाकक्षस्य द्वारे सः पीडितायाः मातरं मिलित्वा सः केवलं कृपणः एव इति ज्ञातवान् ।



अन्यः पक्षः तं पर्दापृष्ठे वास्तविकं अपराधिनं ग्रहीतुं प्रार्थितवान्, सः च तदनुमोदितवान् ।

अप्रत्याशितरूपेण कतिपयेभ्यः दिनेभ्यः अनन्तरं माता स्वहत्याम् अकरोत् यतः सा स्वपुत्रस्य मृत्युं न सहते स्म । एषा घटना तस्य हृदये प्रतिज्ञा अभवत् यत् सः न पूरयितुं शक्नोति स्म ।



अतः "कार्यं लुण्ठितम्" इति आलोचितः अपि सः प्रकरणे भागं ग्रहीतुं आग्रहं करोति स्म, अस्मिन् समये अपराधिभिः सह व्यवहारे सः कुशलः नास्ति इति ज्ञात्वा सः अन्तर्जाल-अनुसन्धान-विभागात् स्वसहकारिणः सक्रियरूपेण प्रोत्साहयति स्म join the task force... कथं स्थापयितव्यम्, प्रबलः किन्तु लापरवाहः न, सरलः सरलः च परन्तु सः मस्तिष्कहीनः नास्ति, तथा च "कठोरः कोमलः च" व्यक्तित्वः अपि अतीव सुकृतः अस्ति।

एतादृशं विपरीतव्यक्तित्वं हास्यभावेन सह मिलित्वा प्रशंसकान् न जितुम् वास्तवतः कठिनम् अस्ति।



नायकस्य च अनुरूपः खलनायकः अपि पर्याप्तं उज्ज्वलः अस्ति।

ज्ञातव्यं यत् बेक् चाङ्ग-की इत्यस्य भूमिकां निर्वहन् किम मू-येओल् अपि "द इविल् डेड्" इत्यस्मिन् भागं गृहीतवान्, परन्तु तस्मिन् चलच्चित्रे सः पुलिसकर्मचारिणः भूमिकां निर्वहति स्म, मा डोङ्ग-सेक् च गुण्डः आसीत्

अस्मिन् समये द्वयोः जनानां तादात्म्यं विपर्यस्तं कृत्वा व्यक्तित्वस्य, स्वभावस्य, युद्धशैल्याः च दृष्ट्या परस्परं समानरूपेण मेलनं कृतम्

एकः निर्दयः अल्पशब्दाः, अन्यः उग्रः प्रामाणिकः च;

एकः छूरीप्रयोगे कुशलः, विविधचरणयुक्तः, अपरः नग्नहस्तः केवलं मांसं मुष्टिप्रहारं करोति ।





पूर्वचलच्चित्रेषु सहायकभूमिका झाङ्ग यिशुआइ अपि पुनः आगच्छति ।



तं कार्याणि कर्तुं प्रेषयितुं मा क्षिदाओ तस्मै नकलीपुलिसबिल्ला दत्त्वा अवदत् यत् यावत् सः कार्यं सम्पन्नं करिष्यति तावत् सः गुप्तरूपेण एजेण्टः भविष्यति, न तु हरामी भविष्यति इति

झाङ्ग यिशुआइ इत्यस्य उपरिष्टात् तस्य चिन्ता न दृश्यते, परन्तु वस्तुतः अस्य नकलीपुलिसबिल्लायाः अस्तित्वात् सः बहुवारं महत्त्वपूर्णक्षणेषु असाधारणसाधनं कृतवान् अस्ति



यद्यपि "अपराधनगरम्" श्रृङ्खला सर्वदा मजेदारं चलच्चित्रं इति लेबलं कृतम् अस्ति तथापि वस्तुतः चरित्रनिर्माणे विवरणानां अभावः नास्ति, संक्रमणं च अतीव सुव्यवस्थितम् अस्ति एतेन परिपक्वस्य वाणिज्यिकचलच्चित्रसंयोजनरेखायाः बेन्चमार्क निम्नसीमा प्रतिबिम्बिता भवति ।

अस्याः श्रृङ्खलायाः ८ भागाः अपेक्षिताः इति कथ्यते, पञ्चमः भागः अपि कार्यसूचौ अस्ति । सौन्दर्यक्लान्तिः अपरिहार्यः, परन्तु यदि एतादृशी समाप्तिः सुनिश्चिता कर्तुं शक्यते तर्हि तस्य प्रेक्षकाणां अभावः न भविष्यति यथा पोप्कॉर्न्-चलच्चित्रम् ।