समाचारं

ताइहुआ न्यू मटेरियल्स् इत्यस्य १० अरब-रूप्यकाणां एकीकृतपरियोजना क्रमेण उत्पादनं भवति, यत्र वर्षस्य प्रथमार्धे अधिकतमं लाभः ४६ कोटिः भवति, यत् २०२३ तमस्य वर्षस्य पूर्णवर्षात् अधिकं भवति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



●चांगजियांग बिजनेस दैनिक संवाददाता वांग जिंग

चांगजियांग व्यापार समाचारताइहुआ न्यू मटेरियल्स् (603055.SH) इत्यस्य प्रदर्शने महती वृद्धिः अभवत् ।

१४ जुलै दिनाङ्के सायं ताइहुआ न्यू मटेरियल्स् इत्यनेन घोषितं यत् वर्षस्य प्रथमार्धे कम्पनी ४० कोटितः ४६ कोटि युआन् यावत् शुद्धलाभं प्राप्तुं शक्नोति, यत् वर्षे वर्षे ११८.४५% तः १५१.२१% यावत् वृद्धिः अभवत्

ताइहुआ न्यू मटेरियल्स नायलॉन उद्योगे गभीररूपेण संलग्नः अस्ति, ततः परं रासायनिकतन्तु उद्योगस्य प्रदर्शने सकारात्मकं प्रवृत्तिः दर्शिता अस्ति तस्मिन् एव काले कम्पनीयाः दशकशः एकीकृतपरियोजनासु वृद्धिः अभवत् उत्पादनं कृत्वा राजस्ववृद्धिं चालयति।

चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् २०२३ तमे वर्षे ताइहुआ न्यू मटेरियल्स् इत्यस्य वार्षिकलाभः ४४९ मिलियन युआन् आसीत्, अस्मिन् वर्षे प्रथमार्धे सर्वाधिकः अनुमानितः शुद्धलाभः सम्पूर्णस्य २०२३ तमस्य वर्षस्य अपेक्षया अधिकः अस्ति

उत्पादनक्षमतायाः वर्धनेन उत्तमं प्रदर्शनस्य पूर्वानुमानम्

ताइहुआ न्यू मटेरियल्स् इत्यस्य कार्यप्रदर्शनस्य पूर्वानुमानं आशाजनकम् अस्ति। २०२४ तमस्य वर्षस्य प्रथमार्धे ताइहुआ न्यू मटेरियल्स् इत्यस्य शुद्धलाभः ४० कोटि युआन् तः ४६ कोटि युआन् यावत् प्राप्तुं शक्यते, यत् वर्षे वर्षे ११८.४५% तः १५१.२१% यावत् वृद्धिः अभवत्

ताइहुआ न्यू मटेरियल्स् इत्यस्य आरम्भः २०१७ तमे वर्षे अभवत् । सूचीकरणवर्षे कम्पनीयाः परिचालन-आयः शुद्धलाभश्च क्रमशः २.७२९ अरब-युआन्, ३६७ मिलियन-युआन् च अभवत्, परन्तु तदनन्तरं तेषां मध्ये त्रयः वर्षाणि यावत् क्रमशः न्यूनता अभवत् अरब युआन् तथा ३६७ मिलियन युआन् क्रमशः १२० मिलियन युआन् ।

२०२१ तः आरभ्य ताइहुआ न्यू मटेरियल्स् इत्यस्य प्रदर्शनं उतार-चढावस्य मध्ये वर्धितम् अस्ति । २०२१ तः २०२३ पर्यन्तं कम्पनीयाः परिचालन-आयः क्रमशः ४.२५७ बिलियन युआन्, ४.००९ बिलियन युआन्, ५.०९४ बिलियन युआन् च आसीत्, यत्र वर्षे वर्षे क्रमशः ७०.१९%, -५.८३%, २७.०७% च शुद्धलाभः अभवत् , २६९ मिलियन युआन्, तथा ४४९ मिलियन युआन् क्रमशः २८७.२६%, -४२.०६%, ६७.१७% परिवर्तनम् ।

२०२४ तमस्य वर्षस्य प्रथमार्धे ताइहुआ न्यू मटेरियल्स् इत्यस्य प्रदर्शनं निरन्तरं वर्धते, तस्य लाभः सम्पूर्णस्य २०२३ तमस्य वर्षस्य लाभात् अधिकं भवितुम् अर्हति ।

ताइहुआ न्यू मटेरियल्स् इत्यनेन उक्तं यत् कम्पनी "लाभं वर्धयितुं नवीनं उत्पादं" तथा च "व्ययस्य न्यूनीकरणाय पारम्परिकं उत्पादं" द्विचक्रचालकस्य उपायरूपेण गृह्णाति, सम्पूर्णस्य उद्योगशृङ्खलायाः लाभाय पूर्णं क्रीडां ददाति, सक्रियरूपेण हरितं, कार्यात्मकं, विभेदितं च प्रवर्तयति व्यक्तिगत उत्पादसंशोधनविकासः, तथा च निरन्तरं उत्पादसंरचनायाः अनुकूलनं, बाजारविकासं सुदृढीकरणं, तथा च लागतनियन्त्रणं सुदृढीकरणं, कम्पनीयाः स्केलः ब्राण्डप्रभावाः च एकस्मिन् समये, कम्पनीयाः "हरितबहुकार्यात्मकनायलॉननवीनसामग्रीसमायोजनपरियोजना" निरन्तरं प्रकट्यन्ते क्रमेण उत्पादनं कृतम् अस्ति

चांगजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् २०२१ तमे वर्षे ताइहुआ न्यू मटेरियल्स् इत्यनेन १२ अरब युआन् पर्यन्तं विशालनिवेशः कृतः Hongze जिला, Huai'an शहर में हरित बहुउद्देशीय परिसर कार्यात्मक नायलॉन नई सामग्री एकीकरण परियोजना।

परियोजनासु रासायनिकतन्तुपरियोजना, बुनाई, रञ्जनं, परिष्करणं च परियोजनाः सन्ति । तेषु रासायनिकतन्तुपरियोजनासु पुनःप्रयुक्तविभेदितनायलॉनसूतपरियोजनानां १,००,००० टनस्य वार्षिकं उत्पादनं, PA66 विभेदितनायलॉनसूतपरियोजनानां १२०,००० टनस्य वार्षिकं उत्पादनं, पीए६ विभेदितबहुलकीकरणस्य नायलॉनसूतपरियोजनानां च २००,००० टनस्य वार्षिकं उत्पादनं च अन्तर्भवति बुनाई, रञ्जनं, परिष्करणं च परियोजनासु ६० कोटिमीटर् नायलॉनग्रे कपडापरियोजनानां वार्षिकं उत्पादनं तथा च रञ्जन-परिष्करण-परियोजनानां २० कोटिमीटर् वार्षिकं उत्पादनं च अन्तर्भवति

समाचारानुसारं २०२२ तमस्य वर्षस्य जनवरीमासे हरितबहुकार्यात्मकस्य नायलॉनस्य नवीनसामग्रीसमायोजनपरियोजनायाः प्रथमचरणस्य आरम्भः अभवत् तेषु ६०,००० टनस्य वार्षिकनिर्माणयुक्ता PA66 परियोजना २०२३ तमस्य वर्षस्य एप्रिलमासे परीक्षणनिर्माणे स्थापिता अस्ति ।शेषाः परियोजनाः सन्ति यथानियोजितं प्रगतिशीलं भवति तथा च उत्पादनक्षमतायां किञ्चित् उत्पादनक्षमता स्थापिता भवति।

विगतत्रिषु वर्षेषु कुलम् ७३६ मिलियनं अनुसंधानविकासव्ययः निवेशितः अस्ति

सार्वजनिकसूचनाः दर्शयति यत् २००१ तमे वर्षे स्थापनात् आरभ्य ताइहुआ न्यू मटेरियल्स् नायलॉन-उद्योगे गभीररूपेण संलग्नः अस्ति तथा च क्रमेण अपस्ट्रीम तथा डाउनस्ट्रीम औद्योगिकशृङ्खलासु विस्तारितः अस्ति अधुना नायलॉन-कताई, बुनाई, रञ्जनं, परिष्करणं च एकीकृत्य सम्पूर्णा औद्योगिकशृङ्खला निर्मितवती अस्ति तथा वैश्विकग्राहकानाम् उच्चस्तरीयकार्यात्मकवस्त्रस्य बहुश्रृङ्खलाः प्रदातुं शक्नोति।

रासायनिकतन्तु-उद्योगः अत्यन्तं चक्रीयः अस्ति । चीनरासायनिकतन्तुसङ्घस्य आँकडानुसारं २०२३ तमे वर्षे रासायनिकतन्तुस्य उत्पादनं ६८.७२ मिलियनटन भविष्यति, यत् वर्षे वर्षे ८.५% वृद्धिः भविष्यति, यस्मात् कपासतन्तुस्य उत्पादनं ४.३२ मिलियन टन भविष्यति, यत् वर्षे वर्षे वृद्धिः भविष्यति ५.४% इत्यस्य ।

नायलॉन् सूत्रं ताइहुआ न्यू मटेरियल्स् इत्यस्य मूलं उत्पादम् अस्ति । २०२३ तमे वर्षे ताइहुआ न्यू मटेरियल्स् इत्यस्य नायलॉनसूतविक्रयमात्रा २०४,८०० टन आसीत्, यत् वर्षे वर्षे ४१.८३% वृद्धिः अभवत् । कम्पनीयाः कार्यप्रदर्शनं सुधारयितुम् चालयन्।

उपर्युक्तस्य उत्पादनक्षमतानिर्माणस्य अतिरिक्तं ताइहुआ न्यू मटेरियल्स् इत्येतत् अनुसन्धानं विकासं च निरन्तरं वर्धयति । २०२१ तः २०२३ पर्यन्तं कम्पनी क्रमशः २१६ मिलियन युआन्, २३८ मिलियन युआन्, २८२ मिलियन युआन् च अनुसन्धानविकासव्ययेषु निवेशितवती, येन कुलम् ७३६ मिलियन युआन् अभवत्

अस्मिन् वर्षे जूनमासस्य ६ दिनाङ्के "डोङ्गहुआ-ताइवान-संयुक्त-नवाचार-अनुसन्धान-संस्थानस्य" हस्ताक्षर-अवरण-समारोहः डोङ्गहुआ-विश्वविद्यालयस्य शङ्घाई-सोङ्गजियाङ्ग-परिसर-मध्ये आयोजितः सूचना अस्ति यत् अस्मिन् समये अनावरणं कृतं संयुक्तं नवीनतासंस्था कार्यात्मकतन्तुसामग्रीणां, कपड़ाप्रौद्योगिकीविकासस्य, नवीननायलॉनतन्तुविकासस्य, पुनःप्रयोगप्रौद्योगिक्याः, बुद्धिमान् निर्माणप्रौद्योगिकी, वस्त्रनिर्माणं, वस्त्ररसायनानां विषये नवीनसंशोधनं च करिष्यति अनुसंधानम्।

६ जुलै दिनाङ्के कम्पनी एतदपि घोषितवती यत् सा वरिष्ठप्रबन्धकानां मूलकर्मचारिणां च ५.०५६ मिलियनं प्रतिबन्धितशेयरं प्रदातुं योजनां करोति, यत् कम्पनीयाः कुलशेयरपुञ्जस्य ०.५७% भागं भवति उत्कृष्टप्रतिभानां स्थिरीकरणस्य उद्देश्यम्।

अस्याः इक्विटी प्रोत्साहनयोजनायाः तदनुरूपं मूल्याङ्कनवर्षं २०२४-२०२६ भवति, विक्रयणार्थं च शर्ताः सन्ति: २०२३ तमे वर्षे मूलकम्पनीं प्रति आरोपितशुद्धलाभस्य आयस्य च आधारेण, 2023 तमे वर्षे मूलकम्पनीयाः कारणीयस्य शुद्धलाभस्य वृद्धिदरः त्रयः अवधिः क्रमशः २०%, ४०%, ६०% च न्यूनः न भवेत् अथवा परिचालन-आयवृद्धि-दरः क्रमशः १५%, २५%, ३५% तः न्यूनः न भवेत्, यावत् शर्तानाम् एकः पूर्तिः भवति प्रत्येकं कालखण्डे ।

दृश्य चीन मानचित्र