समाचारं

The texture of mountains |. स्विस चित्रकारस्य Conrad Jon Godly इत्यस्य चित्राणि

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



कॉनराड् जॉन् गोड्ली १९६२ तमे वर्षे जन्म प्राप्य स्विस-चित्रकारः अस्ति ।तस्य जीवनस्य प्रक्षेपवक्रं रङ्गिणं चित्रं इव अस्ति, यत् मोक्षबिन्दुभिः पुनर्जन्मभिः च परिपूर्णम् अस्ति । बेसल्-कला-अकादमीयां तस्य प्रारम्भिक-अध्ययन-अनुभवेन चित्रकलायां ठोस-आधारः स्थापितः तथापि सः अन्यं मार्गं चित्वा व्यावसायिकः छायाचित्रकारः अभवत्, स्वस्य लेन्सेन विश्वस्य क्षणं गृहीतवान्
एतेषु अष्टादशवर्षेषु छायाचित्रणस्य कालखण्डे गोड्ली विश्वस्य परिभ्रमणं कृत्वा स्वस्य अद्वितीयदृष्टिकोणेन असंख्यविस्मयकारीचित्रं अभिलेखितवान् । परन्तु यथा यथा कालः गच्छति स्म तथा तथा क्रमेण सः एकं आन्तरिकं आह्वानं अनुभवति स्म, यत् तस्य चित्रकलाप्रेमः, इच्छा च आसीत् । २००६ तमे वर्षे पुनः चित्रकलाम् उद्धृत्य स्वस्य कलात्मकस्वप्नस्य अनुसरणं कर्तुं साहसिकं निर्णयं कृतवान् ।



प्रेरणां सान्त्वनां च अन्वेष्य गॉडली स्विट्ज़र्ल्याण्ड्-देशस्य चुर्-पर्वतानां यात्रां कृतवान् । अत्र दृश्यं भव्यं, उच्छ्रितशिखरैः, आच्छादितमेघैः, कुहरेण च प्रकृतेः कृतिः इव । अस्मिन् विशाले जगति सः अपूर्वं शान्तिं, शक्तिं च अनुभवति स्म । ईश्वरीयस्य कृते पर्वताः न केवलं प्रकृतेः आश्चर्यं, अपितु तस्य आत्मायाः पोषणं, तस्य सृष्टेः स्रोतः च।
तस्य ब्रुशस्य अधः पर्वतानाम् नूतनं जीवनं, अर्थः च दीयते । सः समृद्धवर्णैः, सुकुमारैः ब्रश-प्रहारैः च पर्वतानाम् भव्यतां, वैभवं च चित्रयति, तेषां सुकुमारतां, मृदुतां च न हास्यति प्रत्येकं कार्यं स्वतन्त्रं जगत् इव दृश्यते, येन जनाः तस्मिन् विलम्बं कुर्वन्ति । गॉडली इत्यस्य पर्वततैलचित्रेषु न केवलं प्रकृतेः प्रति तस्य विस्मयः प्रेम च दृश्यते, अपितु जीवनस्य ब्रह्माण्डस्य च विषये तस्य विचाराः, धारणाश्च प्रसारिताः सन्ति ।
ईश्वरीयस्य कृते पर्वताः बलस्य प्रतीकाः सन्ति। मेघेषु गोपुरं कृत्वा स्थिराः तिष्ठन्ति कियत् अपि वायुः, वर्षा, विपर्ययः च अनुभवन्ति तथापि ते सर्वदा दृढं मुद्रां धारयन्ति । एषा शक्तिः न केवलं प्रकृतेः दानात्, अपितु मनुष्याणां आन्तरिकदृढतायाः, धैर्यस्य च कृते अपि आगच्छति । ईश्वरस्य मतं यत् केवलं दृढं आन्तरिकं बलं भवति चेत् एव वयं जीवनस्य मार्गे अग्रे गन्तुं शक्नुमः, सर्वाणि कष्टानि, आव्हानानि च अतितर्तुं शक्नुमः।

























































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।