समाचारं

रोबोटाक्सी इत्यस्य प्रथमं वाणिज्यिकवर्षम् आगतं अस्ति;

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चयनितं द्रुतपठनम्

1. नियमाः + प्रौद्योगिकी + व्यय-कमीकरणं, रोबोटाक्सी-व्यापारस्य प्रथमं वर्षं आगतं

2. उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः बेइडौ-प्रवेशस्य वृद्धिं त्वरयति तथा च बेइडौ-उपकरणानाम् अनुप्रयोगानाञ्च विकासं प्रवर्धयति।






01

नियमानाम् + प्रौद्योगिक्याः + व्यय-कमीकरणस्य त्रि-आयामी-प्रयत्नेन रोबोटाक्सी-व्यापारस्य प्रथमं वर्षं आगतं अस्ति

१) रोबोटाक्सि व्यावसायिकीकरण १.० चरणे प्रविशति

Robotaxi "Golden Triangle" सहकार्यप्रतिरूपं स्वीकरोति, यत्र प्रौद्योगिकी + वाहन + मञ्चः एकत्र कार्यं करोति व्यावसायिकीकरणप्रक्रिया एकं महत्त्वपूर्णं नोड् प्राप्तवान् अस्ति तथा च प्रौद्योगिकीपरीक्षणात् व्यावसायिकसेवापर्यन्तं महत्त्वपूर्णे नोड् मध्ये अस्ति।

२) व्ययस्य विषयाः व्यावसायिकीकरणस्य गतिं प्रतिबन्धयन्ति २०२५-२०२७ स्वायत्तवाहनचालनस्य कृते मोड़बिन्दुः भविष्यति, तथा च स्वायत्तवाहनचालनस्य मानववाहनचालनस्य च आर्थिकसन्तुलनं ज्ञातुं शक्यते।

प्रौद्योगिकी उन्नयनं वाहननिर्माणव्ययस्य अनुकूलनं चालयति...

नीतिपक्षः...

तकनीकी अंत...

व्यावसायिकरणप्रगतेः पक्षस्य... लाभः अपेक्षितः अस्ति।

सम्बन्धित विषय:......

लेखं तत्सम्बद्धं विषयविवरणं च अनलॉक् कर्तुं क्लिक् कुर्वन्तु



02

उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः बेइडौ-प्रवेशस्य वृद्धिं त्वरयति तथा च बेइडौ-उपकरणानाम् अनुप्रयोगानाञ्च विकासं प्रवर्धयति

१२ जुलै दिनाङ्के उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन घोषितं यत् बेइडो-बृहत्-परिमाणेन अनुप्रयोग-पायलट्-कार्यं कर्तुं शर्तैः, आधारेण च युक्तानां नगरानां समूहस्य चयनं कर्तुं योजना अस्ति.

मिनशेङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य प्रासंगिकनगरेषु पायलट्-कार्यं बेइडौ-उपकरणानाम् अनुप्रयोगानाञ्च अनन्तरं प्रवेशाय उत्तमं आधारं स्थापयिष्यति... तदनन्तरं प्रासंगिक-पायलट-नगराणि ****, ** **, ** ** इत्यादीनि संस्थानि, निरन्तरं प्रचारं कुर्वन्ति...

सामग्रीविवरणं अनलॉक् कर्तुं क्लिक् कुर्वन्तु

उपर्युक्ता सामग्री किमपि निवेशपरामर्शं न भवति, तदधारितं किमपि कार्यं भवतः स्वस्य जोखिमे एव भवति ।


(यत् सहभागिनः पूर्वमेव योजिताः सन्ति, तेषां पुनः संयोजनस्य आवश्यकता नास्ति) प्रतिदिनं अनन्यस्मरणं प्राप्नुवन्तु, प्रतिदिनं च २१ दिवसान् भवतः सह गच्छन्तु!