समाचारं

मुद्रावृत्तं उष्णं भवति!ट्रम्पस्य निर्वाचने विजयस्य सम्भावना वर्धते, बिटकॉइन $६४,००० भङ्गयति

2024-07-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़िटोङ्ग वित्त एपीपी इत्यनेन ज्ञातं यत् सोमवासरे बिटकॉइनः सप्ताहद्वयस्य उच्चतमं स्तरं प्राप्तवान् यतः सट्टेबाजीबाजारेषु ज्ञातं यत् क्रिप्टोमुद्राणां प्रति मैत्रीपूर्णः इति मन्यमानस्य उम्मीदवारस्य डोनाल्ड ट्रम्पस्य अमेरिकीराष्ट्रपतिनिर्वाचने विजयस्य सम्भावना अधिका अस्ति। प्रेससमये विश्वस्य बृहत्तमस्य क्रिप्टोमुद्रायाः बिटकॉइनस्य मूल्यं ७.८६% वर्धमानं ६४,६४४.०० डॉलरं यावत् अभवत् ।


अतः पूर्वं शनिवासरे ट्रम्पस्य हत्या अभवत् ।

फेडवाच् एडवाइजर्स् इत्यस्य मुख्यनिवेशाधिकारी बेन् इमोन्स् इत्यनेन उक्तं यत् १९८१ तमे वर्षे राष्ट्रपतिस्य रोनाल्ड् रेगनस्य गोलीकाण्डस्य च घटनायाः मध्ये "सादृश्यं" अस्ति, यद्यपि तत् वर्षं निर्वाचनवर्षं नासीत्

"घटनायाः अनन्तरं द्वि-डुबकी-अर्थव्यवस्थायाः मध्ये रेगनस्य लोकप्रियता उच्छ्रितवती। तथापि तदनन्तरं आर्थिक-मन्दतायाः कारणेन एस एण्ड पी ५०० इत्यस्य ९% न्यूनता अभवत्। परन्तु वर्तमान-सशक्त-आर्थिक-स्थितौ पूर्व-राष्ट्रपति-ट्रम्पस्य अनुमोदन-रेटिंग् उच्छ्रितः भवितुम् अर्हति, सकारात्मकं च भवितुम् अर्हति विपण्यां प्रभावः भवति” इति ।

निवेशकाः सप्ताहान्ते अवदन् यत् तथाकथितानां ट्रम्पविजयव्यापाराणां प्रवर्धनं भविष्यति इति ते अपेक्षां कुर्वन्ति। एतेषु व्यापारेषु विस्तारः अभवत् यत् कोइन्बेस् (COIN.US) तथा खननकर्ता दंगामञ्चाः (RIOT.US) इत्यादीनि विविधानि क्रिप्टो-स्टॉक्-इत्येतत् समाविष्टानि । सोमवासरस्य समापनपर्यन्तं कोइन्बेस् ११% अधिकं, दङ्गा मञ्चः १७% अधिकं च वर्धितः ।

ग्रेस्केल इन्वेस्टमेण्ट्स् इत्यस्य शोधनिदेशकः ज़ैच् पाण्डल् इत्यनेन उक्तं यत्, "सप्ताहस्य अन्ते बिटकॉइनस्य मूल्यं प्रायः ९% वर्धितम्, यत् सूचयितुं शक्नोति यत् निवेशकाः अपेक्षां कुर्वन्ति यत् ट्रम्पस्य राष्ट्रपतित्वेन क्रिप्टो उद्योगस्य कृते अधिकं अनुकूलं नियामकवातावरणं निर्मास्यति।

ट्रम्पः अद्यापि क्रिप्टोमुद्राविनियमनस्य विस्तृतप्रस्तावं न कृतवान्, परन्तु रिपब्लिकनपक्षस्य उम्मीदवारः अधुना उद्योगस्य व्यापकरूपेण समर्थकः इति दृश्यते — पूर्वसंशयस्य अभावेऽपि। सः अस्मिन् मासे अन्ते एकस्मिन् प्रमुखे वार्षिके बिटकॉइन-सम्मेलने वदिष्यति।

मेमासे ट्रम्प-अभियानेन क्रिप्टो-उद्योगात् दानं स्वीकुर्वितुं आरब्धम्, अस्य वर्गस्य डिजिटल-सम्पत्त्याः भविष्यस्य विषये तस्य विचाराः अधिकाधिकं सकारात्मकाः अभवन् सः वित्तीय-उद्योगे नियन्त्रणस्य समर्थनं कुर्वन्तः सेन् एलिजाबेथ् वारेन इत्यादीनां डेमोक्रेट्-पक्षस्य विरुद्धं अपि स्वस्थानं स्थापयितुं प्रयतितवान् अस्ति ।

“अतिरिक्तं, ट्रम्पस्य द्वितीयकार्यकालस्य कालखण्डे स्थूलनीतिपरिवर्तनानि-अन्तर्राष्ट्रीयकार्येषु अमेरिकीनेतृत्वस्य न्यूनता, फेडरल् रिजर्वस्य स्वातन्त्र्यस्य न्यूनता, व्यापारघातस्य संकोचनं कर्तुं सहायतार्थं मुद्रायाः अवमूल्यनस्य इच्छा इत्यादिषु स्थूलनीतिपरिवर्तनानि-अमेरिकादेशस्य कृते अधोगतिं सृजितुं शक्नुवन्ति डॉलर मध्यमकालीनरूपेण अमेरिकी डॉलरस्य किमपि न्यूनपक्षीयजोखिमं बिटकॉइनमूल्यानां समर्थनं कर्तुं शक्नोति” इति पाण्डल् अजोडत्।

गतमासे स्टैण्डर्ड् चार्टर्ड् विश्लेषकाः अवदन् यत् अमेरिकीराष्ट्रपतिनिर्वाचनं बिटकॉइनमूल्यानां अग्रिमः प्रमुखः उत्प्रेरकः अस्ति, यतः ट्रम्पस्य विजयेन वर्षस्य अन्ते यावत् बिटकॉइनमूल्यानि १५०,००० डॉलरपर्यन्तं स्थापयितुं शक्यन्ते।

कोनोटोक्सिया-संस्थायाः विपण्यविश्लेषकः ग्जेगोर्ज् ड्रोज्ड्ज् इत्ययं अवदत् यत्, “अधुना वयं क्रिप्टोमुद्राणां कृते इदं सुलभं न जातम्, यस्य पूर्वं अस्मिन् विपण्ये पूंजीप्रवाहस्य उदयः अभवत्, यस्य मापनं कर्तुं शक्यते stablecoins. , यदा तु stablecoin पूंजीकरणं गतमासद्वयं यावत् स्थगितम् अस्ति।”

ट्रम्पस्य राष्ट्रपतित्वस्य सम्भावनायाः वर्धनेन सह तथा च अमेरिकादेशे दङ्गानां अशान्तिस्य च सम्भावनायाः न्यूनतायाः कारणात्, Drozdz इदानीं “विपण्यविश्वासस्य उदयस्य” सम्भावनां पश्यति यत् आगामिषु सप्ताहेषु क्रिप्टोमुद्राणां बिटकॉइनस्य च कृते सकारात्मकं भवितुम् अर्हति Influence.